ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।।१।।
tatah sakhantare linam drstva calitamanasa | sa dadarsa kapim tatra prasritam priyavadinam ||1||
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्।।२।।
sa dadarsa kapim tatra prasritam priyavadinam | phullasokotkarabhasam taptacamikareksanam||2||
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ।।३।।
satha drstva harisrestham vinitavadupasthitam | maithili cintayamasa svapno'yamiti bhamini ||3||
अहो भीममिदं रूपं वानरस्य दुरासदम् । दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा।।।४।।
aho bhimamidam rupam vanarasya durasadam | durniriksamiti jnatva punareva mumoha sa|||4||
विललाप भृशं सीता करुणं भयमोहिता । रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी।।५।।
vilalapa bhrsam sita karunam bhayamohita | ramarameti duhkharta laksmaneti ca bhamini||5||
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती । सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी।।६।।
ruroda bahudha sita mandam mandasvara sati | sa tam drstva harisrestham vinitavadupasthitam | maithili cintayamasa svapno'yamiti bhamini||6||
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्।।७।।
sa viksamana prthubhugnavaktram sakhamrgendrasya yathoktakaram | dadarsa piṅgadhipate ramatyam vatatmajam buddhimatam varistham||7||
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता । चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयामास विशालनेत्रा ।।८।।
sa tam samiksyaiva bhrsam visamjna gatasukalpeva babhuva sita | cirena samjnam pratilabhya caiva vicintayamasa visalanetra ||8||
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः । स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।।९।।
svapno mayayam vikrto'dya drstah sakhamrgah sastraganairnisiddhah | svastyastu ramaya salaksmanaya tatha piturme janakasya rajnah ||9||
स्वप्नोऽहि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः । सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।।१०।।
svapno'hi nayam nahi me'sti nidra sokena duhkhena ca piditayah | sukham hi me nasti yato'smi hina tenendupurnapratimananena ||10||
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव।
। तस्यानुरूपां च कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि।।११।।
"rameti rameti sadaiva buddhya vicintya vaca bruvati tameva||tasyanurupam ca katham tadarthamevam prapasyami tatha srnomi||11||"
अहं हि तस्याद्य मनो भवेन सम्पीडिता तद्गतसर्वभावा । विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।।१२।।
aham hi tasyadya mano bhavena sampidita tadgatasarvabhava | vicintayanti satatam tameva tathaiva pasyami tatha srnomi ||12||
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि । किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।।१३।।
manorathah syaditi cintayami tathapi buddhya ca vitarkayami | kim karanam tasya hi nasti rupam suvyaktarupasca vadatyayam mam ||13||
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय । अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ।।१४।।
namo'stu vacaspataye savajrine svayambhuve caiva hutasanaya | anena coktam yadidam mamagrato vanaukasa tacca tathastu nanyatha ||14||