श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥५-३२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvātriṃśaḥ sargaḥ ||5-32||
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्॥ १॥
tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā| veṣṭitārjunavastraṃ taṃ vidyutsaṃghātapiṃgalam|| 1||
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्॥ २॥
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam| phullāśokotkarābhāsaṃ taptacāmīkarekṣaṇam|| 2||
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्। मैथिली चिन्तयामास विस्मयं परमं गता॥ ३॥
sātha dṛṣṭvā hariśreṣṭhaṃ vinītavadavasthitam| maithilī cintayāmāsa vismayaṃ paramaṃ gatā|| 3||
अहो भीममिदं सत्त्वं वानरस्य दुरासदम्। दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा॥ ४॥
aho bhīmamidaṃ sattvaṃ vānarasya durāsadam| durnirīkṣyamidaṃ matvā punareva mumoha sā|| 4||
विललाप भृशं सीता करुणं भयमोहिता। राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी॥ ५॥
vilalāpa bhṛśaṃ sītā karuṇaṃ bhayamohitā| rāma rāmeti duḥkhārtā lakṣmaṇeti ca bhāminī|| 5||
रुरोद सहसा सीता मन्दमन्दस्वरा सती। साथ दृष्ट्वा हरिवरं विनीतवदुपागतम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ ६॥
ruroda sahasā sītā mandamandasvarā satī| sātha dṛṣṭvā harivaraṃ vinītavadupāgatam| maithilī cintayāmāsa svapno'yamiti bhāminī|| 6||
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिंगप्रवरं महार्हं वातात्मजं बुद्धिमतां वरिष्ठम्॥ ७॥
sā vīkṣamāṇā pṛthubhugnavaktraṃ śākhāmṛgendrasya yathoktakāram| dadarśa piṃgapravaraṃ mahārhaṃ vātātmajaṃ buddhimatāṃ variṣṭham|| 7||
सा तं समीक्ष्यैव भृशं विपन्ना गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य चैवं विचिन्तयामास विशालनेत्रा॥ ८॥
sā taṃ samīkṣyaiva bhṛśaṃ vipannā gatāsukalpeva babhūva sītā| cireṇa saṃjñāṃ pratilabhya caivaṃ vicintayāmāsa viśālanetrā|| 8||
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ ९॥
svapno mayāyaṃ vikṛto'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇairniṣiddhaḥ| svastyastu rāmāya salakṣmaṇāya tathā piturme janakasya rājñaḥ|| 9||
स्वप्नो हि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतो विहीना तेनेन्दुपूर्णप्रतिमाननेन॥ १०॥
svapno hi nāyaṃ nahi me'sti nidrā śokena duḥkhena ca pīḍitāyāḥ| sukhaṃ hi me nāsti yato vihīnā tenendupūrṇapratimānanena|| 10||
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपं च कथां तदर्था- मेवं प्रपश्यामि तथा शृणोमि॥ ११॥
rāmeti rāmeti sadaiva buddhyā vicintya vācā bruvatī tameva| tasyānurūpaṃ ca kathāṃ tadarthā- mevaṃ prapaśyāmi tathā śṛṇomi|| 11||
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि॥ १२॥
ahaṃ hi tasyādya manobhavena sampīḍitā tada्gatasarvabhāvā| vicintayantī satataṃ tameva tathaiva paśyāmi tathā śṛṇomi|| 12||
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्॥ १३॥
manorathaḥ syāditi cintayāmi tathāpi buddhyāpi vitarkayāmi| kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām|| 13||
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा॥ १४॥
namo'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya| anena coktaṃ yadidaṃ mamāgrato vanaukasā tacca tathāstu nānyathā|| 14||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५.३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvātriṃśaḥ sargaḥ || 5.32||