This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥५-३३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe trayastriṃśaḥ sargaḥ ..5-33..
सोऽवतीर्य द्रुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥ १॥
so'vatīrya drumāt tasmād vidrumapratimānanaḥ. vinītaveṣaḥ kṛpaṇaḥ praṇipatyopasṛtya ca.. 1..
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥ २॥
tāmabravīnmahātejā hanūmān mārutātmajaḥ. śirasyañjalimādhāya sītāṃ madhurayā girā.. 2..
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते॥ ३॥
kā nu padmapalāśākṣi kliṣṭakauśeyavāsini. drumasya śākhāmālambya tiṣṭhasi tvamanindite.. 3..
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥ ४॥
kimarthaṃ tava netrābhyāṃ vāri sravati śokajam. puṇḍarīkapalāśābhyāṃ viprakīrṇamivodakam.. 4..
सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने॥ ५॥
surāṇāmasurāṇāṃ ca nāgagandharvarakṣasām. yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane.. 5..
का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरारोहे देवता प्रतिभासि मे॥ ६॥
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane. vasūnāṃ vā varārohe devatā pratibhāsi me.. 6..
किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका॥ ७॥
kiṃ nu candramasā hīnā patitā vibudhālayāt. rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇādhikā.. 7..
कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे। वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती॥ ८॥
kopād vā yadi vā mohād bhartāramasitekṣaṇe. vasiṣṭhaṃ kopayitvā tvaṃ vāsi kalyāṇyarundhatī.. 8..
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि॥ ९॥
ko nu putraḥ pitā bhrātā bhartā vā te sumadhyame. asmāllokādamuṃ lokaṃ gataṃ tvamanuśocasi.. 9..
रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि। न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्॥ १०॥
rodanādatiniḥśvāsād bhūmisaṃsparśanādapi. na tvāṃ devīmahaṃ manye rājñaḥ saṃjñāvadhāraṇāt.. 10..
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता॥ ११॥
vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye. mahiṣī bhūmipālasya rājakanyā ca me matā.. 11..
रावणेन जनस्थानाद् बलात् प्रमथिता यदि। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥ १२॥
rāvaṇena janasthānād balāt pramathitā yadi. sītā tvamasi bhadraṃ te tanmamācakṣva pṛcchataḥ.. 12..
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्। तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥ १३॥
yathā hi tava vai dainyaṃ rūpaṃ cāpyatimānuṣam. tapasā cānvito veṣastvaṃ rāmamahiṣī dhruvam.. 13..
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता। उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्॥ १४॥
sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā. uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam.. 14..
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः॥ १५॥
pṛthivyāṃ rājasiṃhānāṃ mukhyasya viditātmanaḥ. snuṣā daśarathasyāhaṃ śatrusainyapraṇāśinaḥ.. 15..
दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः॥ १६॥
duhitā janakasyāhaṃ vaidehasya mahātmanaḥ. sīteti nāmnā coktāhaṃ bhāryā rāmasya dhīmataḥ.. 16..
समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ १७॥
samā dvādaśa tatrāhaṃ rāghavasya niveśane. bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī.. 17..
ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥ १८॥
tatastrayodaśe varṣe rājye cekṣvākunandanam. abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame.. 18..
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमिदं वचनमब्रवीत्॥ १९॥
tasmin sambhriyamāṇe tu rāghavasyābhiṣecane. kaikeyī nāma bhartāramidaṃ vacanamabravīt.. 19..
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ २०॥
na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam. eṣa me jīvitasyānto rāmo yadyabhiṣicyate.. 20..
यत् तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः॥ २१॥
yat taduktaṃ tvayā vākyaṃ prītyā nṛpatisattama. taccenna vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ.. 21..
स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥ २२॥
sa rājā satyavāg devyā varadānamanusmaran. mumoha vacanaṃ śrutvā kaikeyyāḥ krūramapriyam.. 22..
ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत॥ २३॥
tatastaṃ sthaviro rājā satyadharme vyavasthitaḥ. jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyamayācata.. 23..
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्॥ २४॥
sa piturvacanaṃ śrīmānabhiṣekāt paraṃ priyam. manasā pūrvamāsādya vācā pratigṛhītavān.. 24..
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्। अपि जीवितहेतोर्हि रामः सत्यपराक्रमः॥ २५॥
dadyānna pratigṛhṇīyāt satyaṃ brūyānna cānṛtam. api jīvitahetorhi rāmaḥ satyaparākramaḥ.. 25..
स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥ २६॥
sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ. visṛjya manasā rājyaṃ jananyai māṃ samādiśat.. 26..
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी। नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते॥ २७॥
sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī. nahi me tena hīnāyā vāsaḥ svarge'pi rocate.. 27..
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः। पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः॥ २८॥
prāgeva tu mahābhāgaḥ saumitrirmitranandanaḥ. pūrvajasyānuyātrārthe kuśacīrairalaṃkṛtaḥ.. 28..
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः। प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम्॥ २९॥
te vayaṃ bharturādeśaṃ bahumānya dṛḍhavratāḥ. praviṣṭāḥ sma purādṛṣṭaṃ vanaṃ gambhīradarśanam.. 29..
वसतो दण्डकारण्ये तस्याहममितौजसः। रक्षसापहृता भार्या रावणेन दुरात्मना॥ ३०॥
vasato daṇḍakāraṇye tasyāhamamitaujasaḥ. rakṣasāpahṛtā bhāryā rāvaṇena durātmanā.. 30..
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्॥ ३१॥
dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ. ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ५.३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe trayastriṃśaḥ sargaḥ .. 5.33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In