श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥५-३३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe trayastriṃśaḥ sargaḥ ||5-33||
सोऽवतीर्य द्रुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥ १॥
so'vatīrya drumāt tasmād vidrumapratimānanaḥ| vinītaveṣaḥ kṛpaṇaḥ praṇipatyopasṛtya ca|| 1||
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥ २॥
tāmabravīnmahātejā hanūmān mārutātmajaḥ| śirasyañjalimādhāya sītāṃ madhurayā girā|| 2||
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते॥ ३॥
kā nu padmapalāśākṣi kliṣṭakauśeyavāsini| drumasya śākhāmālambya tiṣṭhasi tvamanindite|| 3||
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥ ४॥
kimarthaṃ tava netrābhyāṃ vāri sravati śokajam| puṇḍarīkapalāśābhyāṃ viprakīrṇamivodakam|| 4||
सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने॥ ५॥
surāṇāmasurāṇāṃ ca nāgagandharvarakṣasām| yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane|| 5||
का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरारोहे देवता प्रतिभासि मे॥ ६॥
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane| vasūnāṃ vā varārohe devatā pratibhāsi me|| 6||
किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका॥ ७॥
kiṃ nu candramasā hīnā patitā vibudhālayāt| rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇādhikā|| 7||
कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे। वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती॥ ८॥
kopād vā yadi vā mohād bhartāramasitekṣaṇe| vasiṣṭhaṃ kopayitvā tvaṃ vāsi kalyāṇyarundhatī|| 8||
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि॥ ९॥
ko nu putraḥ pitā bhrātā bhartā vā te sumadhyame| asmāllokādamuṃ lokaṃ gataṃ tvamanuśocasi|| 9||
रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि। न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्॥ १०॥
rodanādatiniḥśvāsād bhūmisaṃsparśanādapi| na tvāṃ devīmahaṃ manye rājñaḥ saṃjñāvadhāraṇāt|| 10||
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता॥ ११॥
vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye| mahiṣī bhūmipālasya rājakanyā ca me matā|| 11||
रावणेन जनस्थानाद् बलात् प्रमथिता यदि। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥ १२॥
rāvaṇena janasthānād balāt pramathitā yadi| sītā tvamasi bhadraṃ te tanmamācakṣva pṛcchataḥ|| 12||
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्। तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥ १३॥
yathā hi tava vai dainyaṃ rūpaṃ cāpyatimānuṣam| tapasā cānvito veṣastvaṃ rāmamahiṣī dhruvam|| 13||
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता। उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्॥ १४॥
sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā| uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam|| 14||
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः॥ १५॥
pṛthivyāṃ rājasiṃhānāṃ mukhyasya viditātmanaḥ| snuṣā daśarathasyāhaṃ śatrusainyapraṇāśinaḥ|| 15||
दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः॥ १६॥
duhitā janakasyāhaṃ vaidehasya mahātmanaḥ| sīteti nāmnā coktāhaṃ bhāryā rāmasya dhīmataḥ|| 16||
समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ १७॥
samā dvādaśa tatrāhaṃ rāghavasya niveśane| bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī|| 17||
ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥ १८॥
tatastrayodaśe varṣe rājye cekṣvākunandanam| abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame|| 18||
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमिदं वचनमब्रवीत्॥ १९॥
tasmin sambhriyamāṇe tu rāghavasyābhiṣecane| kaikeyī nāma bhartāramidaṃ vacanamabravīt|| 19||
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ २०॥
na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam| eṣa me jīvitasyānto rāmo yadyabhiṣicyate|| 20||
यत् तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः॥ २१॥
yat taduktaṃ tvayā vākyaṃ prītyā nṛpatisattama| taccenna vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ|| 21||
स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥ २२॥
sa rājā satyavāg devyā varadānamanusmaran| mumoha vacanaṃ śrutvā kaikeyyāḥ krūramapriyam|| 22||
ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत॥ २३॥
tatastaṃ sthaviro rājā satyadharme vyavasthitaḥ| jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyamayācata|| 23||
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्॥ २४॥
sa piturvacanaṃ śrīmānabhiṣekāt paraṃ priyam| manasā pūrvamāsādya vācā pratigṛhītavān|| 24||
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्। अपि जीवितहेतोर्हि रामः सत्यपराक्रमः॥ २५॥
dadyānna pratigṛhṇīyāt satyaṃ brūyānna cānṛtam| api jīvitahetorhi rāmaḥ satyaparākramaḥ|| 25||
स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥ २६॥
sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ| visṛjya manasā rājyaṃ jananyai māṃ samādiśat|| 26||
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी। नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते॥ २७॥
sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī| nahi me tena hīnāyā vāsaḥ svarge'pi rocate|| 27||
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः। पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः॥ २८॥
prāgeva tu mahābhāgaḥ saumitrirmitranandanaḥ| pūrvajasyānuyātrārthe kuśacīrairalaṃkṛtaḥ|| 28||
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः। प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम्॥ २९॥
te vayaṃ bharturādeśaṃ bahumānya dṛḍhavratāḥ| praviṣṭāḥ sma purādṛṣṭaṃ vanaṃ gambhīradarśanam|| 29||
वसतो दण्डकारण्ये तस्याहममितौजसः। रक्षसापहृता भार्या रावणेन दुरात्मना॥ ३०॥
vasato daṇḍakāraṇye tasyāhamamitaujasaḥ| rakṣasāpahṛtā bhāryā rāvaṇena durātmanā|| 30||
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्॥ ३१॥
dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ| ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam|| 31||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ५.३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe trayastriṃśaḥ sargaḥ || 5.33||