This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 34

When Maa Sita narrates her entire story thus conforming her to be Sita, Hanuman tells Maa Sita about the well being of Shri Rama and Laxmana.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥५-३४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catustriṃśaḥ sargaḥ ||5-34||
तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुंगवः। दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्॥ १॥
tasyāstad vacanaṃ śrutvā hanūmān haripuṃgavaḥ| duḥkhād duḥkhābhibhūtāyāḥ sāntvamuttaramabravīt|| 1||
अहं रामस्य संदेशाद् देवि दूतस्तवागतः। वैदेहि कुशली रामः स त्वां कौशलमब्रवीत्॥ २॥
ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ| vaidehi kuśalī rāmaḥ sa tvāṃ kauśalamabravīt|| 2||
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत्॥ ३॥
yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ| sa tvāṃ dāśarathī rāmo devi kauśalamabravīt|| 3||
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम्॥ ४॥
lakṣmaṇaśca mahātejā bhartuste'nucaraḥ priyaḥ| kṛtavāñchokasaṃtaptaḥ śirasā te'bhivādanam|| 4||
सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रतिसंहृष्टसर्वांगी हनूमन्तमथाब्रवीत्॥ ५॥
sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ| pratisaṃhṛṣṭasarvāṃgī hanūmantamathābravīt|| 5||
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ ६॥
kalyāṇī bata gātheyaṃ laukikī pratibhāti mā| eti jīvantamānando naraṃ varṣaśatādapi|| 6||
तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥ ७॥
tayoḥ samāgame tasmin prītirutpāditādbhutā| paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ|| 7||
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। सीतायाः शोकतप्तायाः समीपमुपचक्रमे॥ ८॥
tasyāstad vacanaṃ śrutvā hanūmān mārutātmajaḥ| sītāyāḥ śokataptāyāḥ samīpamupacakrame|| 8||
यथा यथा समीपं स हनूमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते॥ ९॥
yathā yathā samīpaṃ sa hanūmānupasarpati| tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate|| 9||
अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः॥ १०॥
aho dhig dhikkṛtamidaṃ kathitaṃ hi yadasya me| rūpāntaramupāgamya sa evāyaṃ hi rāvaṇaḥ|| 10||
तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्॥ ११॥
tāmaśokasya śākhāṃ tu vimuktvā śokakarśitā| tasyāmevānavadyāṅgī dharaṇyāṃ samupāviśat|| 11||
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत॥ १२॥
avandata mahābāhustatastāṃ janakātmajām| sā cainaṃ bhayasaṃtrastā bhūyo nainamudaikṣata|| 12||
तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना। अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा॥ १३॥
taṃ dṛṣṭvā vandamānaṃ ca sītā śaśinibhānanā| abravīd dīrghamucchvasya vānaraṃ madhurasvarā|| 13||
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्। उत्पादयसि मे भूयः संतापं तन्न शोभनम्॥ १४॥
māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam| utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam|| 14||
स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्। जनस्थाने मया दृष्टस्त्वं स एव हि रावणः॥ १५॥
svaṃ parityajya rūpaṃ yaḥ parivrājakarūpavān| janasthāne mayā dṛṣṭastvaṃ sa eva hi rāvaṇaḥ|| 15||
उपवासकृशां दीनां कामरूप निशाचर। संतापयसि मां भूयः संतापं तन्न शोभनम्॥ १६॥
upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara| saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam|| 16||
अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्॥ १७॥
athavā naitadevaṃ hi yanmayā pariśaṅkitam| manaso hi mama prītirutpannā tava darśanāt|| 17||
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे॥ १८॥
yadi rāmasya dūtastvamāgato bhadramastu te| pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me|| 18||
गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः॥ १९॥
guṇān rāmasya kathaya priyasya mama vānara| cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ|| 19||
अहो स्वप्नस्य सुखता याहमेव चिराहृता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्॥ २०॥
aho svapnasya sukhatā yāhameva cirāhṛtā| preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasam|| 20||
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी॥ २१॥
svapne'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam| paśyeyaṃ nāvasīdeyaṃ svapno'pi mama matsarī|| 21||
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम॥ २२॥
nāhaṃ svapnamimaṃ manye svapne dṛṣṭvā hi vānaram| na śakyo'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama|| 22||
किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्। उन्मादजो विकारो वा स्यादयं मृगतृष्णिका॥ २३॥
kiṃ nu syāccittamoho'yaṃ bhaved vātagatistviyam| unmādajo vikāro vā syādayaṃ mṛgatṛṣṇikā|| 23||
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम्॥ २४॥
athavā nāyamunmādo moho'pyunmādalakṣaṇaḥ| sambudhye cāhamātmānamimaṃ cāpi vanaukasam|| 24||
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्॥ २५॥
ityevaṃ bahudhā sītā sampradhārya balābalam| rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam|| 25||
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा॥ २६॥
etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā| na prativyājahārātha vānaraṃ janakātmajā|| 26||
सीताया निश्चितं बुद्‍ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन्॥ २७॥
sītāyā niścitaṃ bud‍dhvā hanūmān mārutātmajaḥ| śrotrānukūlairvacanaistadā tāṃ sampraharṣayan|| 27||
आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा॥ २८॥
āditya iva tejasvī lokakāntaḥ śaśī yathā| rājā sarvasya lokasya devo vaiśravaṇo yathā|| 28||
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा॥ २९॥
vikrameṇopapannaśca yathā viṣṇurmahāyaśāḥ| satyavādī madhuravāg devo vācaspatiryathā|| 29||
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्। स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः॥ ३०॥
rūpavān subhagaḥ śrīmān kaṃdarpa iva mūrtimān| sthānakrodhe prahartā ca śreṣṭho loke mahārathaḥ|| 30||
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान्मृगरूपेण राघवम्॥ ३१॥
bāhucchāyāmavaṣṭabdho yasya loko mahātmanaḥ| apakramyāśramapadānmṛgarūpeṇa rāghavam|| 31||
शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्। अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान्॥ ३२॥
śūnye yenāpanītāsi tasya drakṣyasi tatphalam| acirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān|| 32||
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः॥ ३३॥
krodhapramuktairiṣubhirjvaladbhiriva pāvakaiḥ| tenāhaṃ preṣito dūtastvatsakāśamihāgataḥ|| 33||
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ ३४॥
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalamabravīt| lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ|| 34||
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्। रामस्य च सखा देवि सुग्रीवो नाम वानरः॥ ३५॥
abhivādya mahābāhuḥ sa tvāṃ kauśalamabravīt| rāmasya ca sakhā devi sugrīvo nāma vānaraḥ|| 35||
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्। नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः॥ ३६॥
rājā vānaramukhyānāṃ sa tvāṃ kauśalamabravīt| nityaṃ smarati te rāmaḥ sasugrīvaḥ salakṣmaṇaḥ|| 36||
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता। नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम्॥ ३७॥
diṣṭyā jīvasi vaidehi rākṣasīvaśamāgatā| nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham|| 37||
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्। अहं सुग्रीवसचिवो हनूमान् नाम वानरः॥ ३८॥
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasam| ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ|| 38||
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्। कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः॥ ३९॥
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim| kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ|| 39||
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्। नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम॥ ४०॥
tvāṃ draṣṭumupayāto'haṃ samāśritya parākramam| nāhamasmi tathā devi yathā māmavagacchasi| viśaṅkā tyajyatāmeṣā śraddhatsva vadato mama|| 40||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ५.३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catustriṃśaḥ sargaḥ || 5.34||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In