This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥५-३४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catustriṃśaḥ sargaḥ ..5-34..
तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुंगवः। दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्॥ १॥
tasyāstad vacanaṃ śrutvā hanūmān haripuṃgavaḥ. duḥkhād duḥkhābhibhūtāyāḥ sāntvamuttaramabravīt.. 1..
अहं रामस्य संदेशाद् देवि दूतस्तवागतः। वैदेहि कुशली रामः स त्वां कौशलमब्रवीत्॥ २॥
ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ. vaidehi kuśalī rāmaḥ sa tvāṃ kauśalamabravīt.. 2..
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत्॥ ३॥
yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ. sa tvāṃ dāśarathī rāmo devi kauśalamabravīt.. 3..
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम्॥ ४॥
lakṣmaṇaśca mahātejā bhartuste'nucaraḥ priyaḥ. kṛtavāñchokasaṃtaptaḥ śirasā te'bhivādanam.. 4..
सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रतिसंहृष्टसर्वांगी हनूमन्तमथाब्रवीत्॥ ५॥
sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ. pratisaṃhṛṣṭasarvāṃgī hanūmantamathābravīt.. 5..
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ ६॥
kalyāṇī bata gātheyaṃ laukikī pratibhāti mā. eti jīvantamānando naraṃ varṣaśatādapi.. 6..
तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥ ७॥
tayoḥ samāgame tasmin prītirutpāditādbhutā. paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ.. 7..
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। सीतायाः शोकतप्तायाः समीपमुपचक्रमे॥ ८॥
tasyāstad vacanaṃ śrutvā hanūmān mārutātmajaḥ. sītāyāḥ śokataptāyāḥ samīpamupacakrame.. 8..
यथा यथा समीपं स हनूमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते॥ ९॥
yathā yathā samīpaṃ sa hanūmānupasarpati. tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate.. 9..
अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः॥ १०॥
aho dhig dhikkṛtamidaṃ kathitaṃ hi yadasya me. rūpāntaramupāgamya sa evāyaṃ hi rāvaṇaḥ.. 10..
तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्॥ ११॥
tāmaśokasya śākhāṃ tu vimuktvā śokakarśitā. tasyāmevānavadyāṅgī dharaṇyāṃ samupāviśat.. 11..
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत॥ १२॥
avandata mahābāhustatastāṃ janakātmajām. sā cainaṃ bhayasaṃtrastā bhūyo nainamudaikṣata.. 12..
तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना। अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा॥ १३॥
taṃ dṛṣṭvā vandamānaṃ ca sītā śaśinibhānanā. abravīd dīrghamucchvasya vānaraṃ madhurasvarā.. 13..
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्। उत्पादयसि मे भूयः संतापं तन्न शोभनम्॥ १४॥
māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam. utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam.. 14..
स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्। जनस्थाने मया दृष्टस्त्वं स एव हि रावणः॥ १५॥
svaṃ parityajya rūpaṃ yaḥ parivrājakarūpavān. janasthāne mayā dṛṣṭastvaṃ sa eva hi rāvaṇaḥ.. 15..
उपवासकृशां दीनां कामरूप निशाचर। संतापयसि मां भूयः संतापं तन्न शोभनम्॥ १६॥
upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara. saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam.. 16..
अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्॥ १७॥
athavā naitadevaṃ hi yanmayā pariśaṅkitam. manaso hi mama prītirutpannā tava darśanāt.. 17..
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे॥ १८॥
yadi rāmasya dūtastvamāgato bhadramastu te. pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me.. 18..
गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः॥ १९॥
guṇān rāmasya kathaya priyasya mama vānara. cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ.. 19..
अहो स्वप्नस्य सुखता याहमेव चिराहृता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्॥ २०॥
aho svapnasya sukhatā yāhameva cirāhṛtā. preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasam.. 20..
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी॥ २१॥
svapne'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam. paśyeyaṃ nāvasīdeyaṃ svapno'pi mama matsarī.. 21..
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम॥ २२॥
nāhaṃ svapnamimaṃ manye svapne dṛṣṭvā hi vānaram. na śakyo'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama.. 22..
किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्। उन्मादजो विकारो वा स्यादयं मृगतृष्णिका॥ २३॥
kiṃ nu syāccittamoho'yaṃ bhaved vātagatistviyam. unmādajo vikāro vā syādayaṃ mṛgatṛṣṇikā.. 23..
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम्॥ २४॥
athavā nāyamunmādo moho'pyunmādalakṣaṇaḥ. sambudhye cāhamātmānamimaṃ cāpi vanaukasam.. 24..
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्॥ २५॥
ityevaṃ bahudhā sītā sampradhārya balābalam. rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam.. 25..
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा॥ २६॥
etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā. na prativyājahārātha vānaraṃ janakātmajā.. 26..
सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन्॥ २७॥
sītāyā niścitaṃ buddhvā hanūmān mārutātmajaḥ. śrotrānukūlairvacanaistadā tāṃ sampraharṣayan.. 27..
आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा॥ २८॥
āditya iva tejasvī lokakāntaḥ śaśī yathā. rājā sarvasya lokasya devo vaiśravaṇo yathā.. 28..
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा॥ २९॥
vikrameṇopapannaśca yathā viṣṇurmahāyaśāḥ. satyavādī madhuravāg devo vācaspatiryathā.. 29..
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्। स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः॥ ३०॥
rūpavān subhagaḥ śrīmān kaṃdarpa iva mūrtimān. sthānakrodhe prahartā ca śreṣṭho loke mahārathaḥ.. 30..
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान्मृगरूपेण राघवम्॥ ३१॥
bāhucchāyāmavaṣṭabdho yasya loko mahātmanaḥ. apakramyāśramapadānmṛgarūpeṇa rāghavam.. 31..
शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्। अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान्॥ ३२॥
śūnye yenāpanītāsi tasya drakṣyasi tatphalam. acirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān.. 32..
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः॥ ३३॥
krodhapramuktairiṣubhirjvaladbhiriva pāvakaiḥ. tenāhaṃ preṣito dūtastvatsakāśamihāgataḥ.. 33..
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ ३४॥
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalamabravīt. lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ.. 34..
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्। रामस्य च सखा देवि सुग्रीवो नाम वानरः॥ ३५॥
abhivādya mahābāhuḥ sa tvāṃ kauśalamabravīt. rāmasya ca sakhā devi sugrīvo nāma vānaraḥ.. 35..
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्। नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः॥ ३६॥
rājā vānaramukhyānāṃ sa tvāṃ kauśalamabravīt. nityaṃ smarati te rāmaḥ sasugrīvaḥ salakṣmaṇaḥ.. 36..
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता। नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम्॥ ३७॥
diṣṭyā jīvasi vaidehi rākṣasīvaśamāgatā. nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham.. 37..
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्। अहं सुग्रीवसचिवो हनूमान् नाम वानरः॥ ३८॥
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasam. ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ.. 38..
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्। कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः॥ ३९॥
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim. kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ.. 39..
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्। नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम॥ ४०॥
tvāṃ draṣṭumupayāto'haṃ samāśritya parākramam. nāhamasmi tathā devi yathā māmavagacchasi. viśaṅkā tyajyatāmeṣā śraddhatsva vadato mama.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ५.३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catustriṃśaḥ sargaḥ .. 5.34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In