This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 35

Further Maa Sita inquires about Shri Rama and Laxmana from Hanuman to confirm his identity, Hanuman narrates the structure of both kings.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcatriṃśaḥ sargaḥ ||5-2||
तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा॥ १॥
tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt| uvāca vacanaṃ sāntvamidaṃ madhurayā girā|| 1||
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत् समागमः॥ २॥
kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam| vānarāṇāṃ narāṇāṃ ca kathamāsīt samāgamaḥ|| 2||
यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर। तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥ ३॥
yāni rāmasya cihnāni lakṣmaṇasya ca vānara| tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet|| 3||
कीदृशं तस्य संस्थानं रूपं तस्य च कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे॥ ४॥
kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ tasya ca kīdṛśam| kathamūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me|| 4||
एवमुक्तस्तु वैदेह्या हनूमान् मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे॥ ५॥
evamuktastu vaidehyā hanūmān mārutātmajaḥ| tato rāmaṃ yathātattvamākhyātumupacakrame|| 5||
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च॥ ६॥
jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi| bhartuḥ kamalapatrākṣi saṃsthānaṃ lakṣmaṇasya ca|| 6||
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतः शृणु तानि मे॥ ७॥
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai| lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me|| 7||
रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे॥ ८॥
rāmaḥ kamalapatrākṣaḥ pūrṇacandranibhānanaḥ| rūpadākṣiṇyasampannaḥ prasūto janakātmaje|| 8||
तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः॥ ९॥
tejasā''dityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ| bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ|| 9||
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥ १०॥
rakṣitā jīvalokasya svajanasya ca rakṣitā| rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ|| 10||
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः॥ ११॥
rāmo bhāmini lokasya cāturvarṇyasya rakṣitā| maryādānāṃ ca lokasya kartā kārayitā ca saḥ|| 11||
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्॥ १२॥
arciṣmānarcito'tyarthaṃ brahmacaryavrate sthitaḥ| sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām|| 12||
राजनीत्यां विनीतश्च ब्राह्मणानामुपासकः। ज्ञानवान् शीलसम्पन्नो विनीतश्च परंतपः॥ १३॥
rājanītyāṃ vinītaśca brāhmaṇānāmupāsakaḥ| jñānavān śīlasampanno vinītaśca paraṃtapaḥ|| 13||
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः॥ १४॥
yajurvedavinītaśca vedavidbhiḥ supūjitaḥ| dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ|| 14||
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः। गूढजत्रुः सुताम्राक्षो रामो नाम जनैः श्रुतः॥ १५॥
vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ| gūḍhajatruḥ sutāmrākṣo rāmo nāma janaiḥ śrutaḥ|| 15||
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्। समश्च सुविभक्ताङ्गो वर्णं श्यामं समाश्रितः॥ १६॥
dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān| samaśca suvibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ|| 16||
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः॥ १७॥
tristhirastripralambaśca trisamastriṣu connataḥ| tritāmrastriṣu ca snigdho gambhīrastriṣu nityaśaḥ|| 17||
त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः॥ १८॥
trivalīmāṃstryavanataścaturvyaṅgastriśīrṣavān| catuṣkalaścaturlekhaścatuṣkiṣkuścatuḥsamaḥ|| 18||
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्॥ १९॥
caturdaśasamadvandvaścaturdaṃṣṭraścaturgatiḥ| mahoṣṭhahanunāsaśca pañcasnigdho'ṣṭavaṃśavān|| 19||
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः॥ २०॥
daśapadmo daśabṛhat tribhirvyāpto dviśuklavān| ṣaḍunnato navatanustribhirvyāpnoti rāghavaḥ|| 20||
सत्यधर्मरतः श्रीमान् संग्रहानुग्रहे रतः। देशकालविभागज्ञः सर्वलोकप्रियंवदः॥ २१॥
satyadharmarataḥ śrīmān saṃgrahānugrahe rataḥ| deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ|| 21||
भ्राता चास्य च वैमात्रः सौमित्रिरमितप्रभः। अनुरागेण रूपेण गुणैश्चापि तथाविधः॥ २२॥
bhrātā cāsya ca vaimātraḥ saumitriramitaprabhaḥ| anurāgeṇa rūpeṇa guṇaiścāpi tathāvidhaḥ|| 22||
स सुवर्णच्छविः श्रीमान् रामः श्यामो महायशाः। तावुभौ नरशार्दूलौ त्वद्दर्शनकृतोत्सवौ॥ २३॥
sa suvarṇacchaviḥ śrīmān rāmaḥ śyāmo mahāyaśāḥ| tāvubhau naraśārdūlau tvaddarśanakṛtotsavau|| 23||
विचिन्वन्तौ महीं कृत्स्नामस्माभिः सह संगतौ। त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्॥ २४॥
vicinvantau mahīṃ kṛtsnāmasmābhiḥ saha saṃgatau| tvāmeva mārgamāṇau tau vicarantau vasundharām|| 24||
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्। ऋष्यमूकस्य मूले तु बहुपादपसंकुले॥ २५॥
dadarśaturmṛgapatiṃ pūrvajenāvaropitam| ṛṣyamūkasya mūle tu bahupādapasaṃkule|| 25||
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्। वयं च हरिराजं तं सुग्रीवं सत्यसङ्गरम्॥ २६॥
bhrāturbhayārtamāsīnaṃ sugrīvaṃ priyadarśanam| vayaṃ ca harirājaṃ taṃ sugrīvaṃ satyasaṅgaram|| 26||
परिचर्यामहे राज्यात् पूर्वजेनावरोपितम्। ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ॥ २७॥
paricaryāmahe rājyāt pūrvajenāvaropitam| tatastau cīravasanau dhanuḥpravarapāṇinau|| 27||
ऋष्यमूकस्य शैलस्य रम्यं देशमुपागतौ। स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः॥ २८॥
ṛṣyamūkasya śailasya ramyaṃ deśamupāgatau| sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ|| 28||
अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः। ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः॥ २९॥
abhipluto girestasya śikharaṃ bhayamohitaḥ| tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ|| 29||
तयोः समीपं मामेव प्रेषयामास सत्वरम्। तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू॥ ३०॥
tayoḥ samīpaṃ māmeva preṣayāmāsa satvaram| tāvahaṃ puruṣavyāghrau sugrīvavacanāt prabhū|| 30||
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः। तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ॥ ३१॥
rūpalakṣaṇasampannau kṛtāñjalirupasthitaḥ| tau parijñātatattvārthau mayā prītisamanvitau|| 31||
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ। निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने॥ ३२॥
pṛṣṭhamāropya taṃ deśaṃ prāpitau puruṣarṣabhau| niveditau ca tattvena sugrīvāya mahātmane|| 32||
तयोरन्योन्यसम्भाषाद् भृशं प्रीतिरजायत। तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ॥ ३३॥
tayoranyonyasambhāṣād bhṛśaṃ prītirajāyata| tatra tau kīrtisampannau harīśvaranareśvarau|| 33||
परस्परकृताश्वासौ कथया पूर्ववृत्तया। तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः॥ ३४॥
parasparakṛtāśvāsau kathayā pūrvavṛttayā| taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ|| 34||
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तं पुरुतेजसा। ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः॥ ३५॥
strīhetorvālinā bhrātrā nirastaṃ purutejasā| tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ|| 35||
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्। स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः॥ ३६॥
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat| sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ|| 36||
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्। ततस्त्वद‍्गात्रशोभीनि रक्षसा ह्रियमाणया॥ ३७॥
tadāsīnniṣprabho'tyarthaṃ grahagrasta ivāṃśumān| tatastvada‍्gātraśobhīni rakṣasā hriyamāṇayā|| 37||
यान्याभरणजालानि पातितानि महीतले। तानि सर्वाणि रामाय आनीय हरियूथपाः॥ ३८॥
yānyābharaṇajālāni pātitāni mahītale| tāni sarvāṇi rāmāya ānīya hariyūthapāḥ|| 38||
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव। तानि रामाय दत्तानि मयैवोपहृतानि च॥ ३९॥
saṃhṛṣṭā darśayāmāsurgatiṃ tu na vidustava| tāni rāmāya dattāni mayaivopahṛtāni ca|| 39||
स्वनवन्त्यवकीर्णानि तस्मिन् विहतचेतसि। तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तदा॥ ४०॥
svanavantyavakīrṇāni tasmin vihatacetasi| tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tadā|| 40||
तेन देवप्रकाशेन देवेन परिदेवितम्। पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः॥ ४१॥
tena devaprakāśena devena paridevitam| paśyatastāni rudatastāmyataśca punaḥ punaḥ|| 41||
प्रादीपयद् दाशरथेस्तदा शोकहुताशनम्॥ ४२॥ शायितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः॥ ४३॥
prādīpayad dāśarathestadā śokahutāśanam|| 42|| śāyitaṃ ca ciraṃ tena duḥkhārtena mahātmanā| mayāpi vividhairvākyaiḥ kṛcchrādutthāpitaḥ punaḥ|| 43||
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः। राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत्॥ ४४॥
tāni dṛṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ| rāghavaḥ sahasaumitriḥ sugrīve saṃnyaveśayat|| 44||
स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः॥ ४५॥
sa tavādarśanādārye rāghavaḥ paritapyate| mahatā jvalatā nityamagninevāgniparvataḥ|| 45||
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः॥ ४६॥
tvatkṛte tamanidrā ca śokaścintā ca rāghavam| tāpayanti mahātmānamagnyagāramivāgnayaḥ|| 46||
तवादर्शनशोकेन राघवः परिचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः॥ ४७॥
tavādarśanaśokena rāghavaḥ paricālyate| mahatā bhūmikampena mahāniva śiloccayaḥ|| 47||
काननानि सुरम्याणि नदीप्रस्रवणानि च। चरन् न रतिमाप्नोति त्वामपश्यन् नृपात्मजे॥ ४८॥
kānanāni suramyāṇi nadīprasravaṇāni ca| caran na ratimāpnoti tvāmapaśyan nṛpātmaje|| 48||
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे॥ ४९॥
sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ| samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje|| 49||
सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं प्रति॥ ५०॥
sahitau rāmasugrīvāvubhāvakurutāṃ tadā| samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ prati|| 50||
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः॥ ५१॥
tatastābhyāṃ kumārābhyāṃ vīrābhyāṃ sa harīśvaraḥ| kiṣkindhāṃ samupāgamya vālī yuddhe nipātitaḥ|| 51||
ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम्॥ ५२॥
tato nihatya tarasā rāmo vālinamāhave| sarvarkṣaharisaṅghānāṃ sugrīvamakarot patim|| 52||
रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनूमन्तं च मां विद्धि तयोर्दूतमुपागतम्॥ ५३॥
rāmasugrīvayoraikyaṃ devyevaṃ samajāyata| hanūmantaṃ ca māṃ viddhi tayordūtamupāgatam|| 53||
स्वं राज्यं प्राप्य सुग्रीवः स्वानानीय महाकपीन्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्॥ ५४॥
svaṃ rājyaṃ prāpya sugrīvaḥ svānānīya mahākapīn| tvadarthaṃ preṣayāmāsa diśo daśa mahābalān|| 54||
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः। अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्॥ ५५॥
ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ| adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm|| 55||
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥ ५६॥
tataste mārgamāṇā vai sugrīvavacanāturāḥ| caranti vasudhāṃ kṛtsnāṃ vayamanye ca vānarāḥ|| 56||
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः॥ ५७॥
aṅgado nāma lakṣmīvān vālisūnurmahābalaḥ| prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ|| 57||
तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः॥ ५८॥
teṣāṃ no vipraṇaṣṭānāṃ vindhye parvatasattame| bhṛśaṃ śokaparītānāmahorātragaṇā gatāḥ|| 58||
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुमुपस्थिताः॥ ५९॥
te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca| bhayācca kapirājasya prāṇāṃstyaktumupasthitāḥ|| 59||
विचित्य गिरिदुर्गाणि नदीप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः॥ ६०॥
vicitya giridurgāṇi nadīprasravaṇāni ca| anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ|| 60||
ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे। दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान्॥ ६१॥
tatastasya girermūrdhni vayaṃ prāyamupāsmahe| dṛṣṭvā prāyopaviṣṭāṃśca sarvān vānarapuṅgavān|| 61||
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः। तव नाशं च वैदेहि वालिनश्च तथा वधम्॥ ६२॥
bhṛśaṃ śokārṇave magnaḥ paryadevayadaṅgadaḥ| tava nāśaṃ ca vaidehi vālinaśca tathā vadham|| 62||
प्रायोपवेशमस्माकं मरणं च जटायुषः। तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्॥ ६३॥
prāyopaveśamasmākaṃ maraṇaṃ ca jaṭāyuṣaḥ| teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām|| 63||
कार्यहेतोरिहायातः शकुनिर्वीर्यवान् महान्। गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्॥ ६४॥
kāryahetorihāyātaḥ śakunirvīryavān mahān| gṛdhrarājasya sodaryaḥ sampātirnāma gṛdhrarāṭ|| 64||
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्। यवीयान् केन मे भ्राता हतः क्व च निपातितः॥ ६५॥
śrutvā bhrātṛvadhaṃ kopādidaṃ vacanamabravīt| yavīyān kena me bhrātā hataḥ kva ca nipātitaḥ|| 65||
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः। अङ्गदोऽकथयत् तस्य जनस्थाने महद्वधम्॥ ६६॥
etadākhyātumicchāmi bhavadbhirvānarottamāḥ| aṅgado'kathayat tasya janasthāne mahadvadham|| 66||
रक्षसा भीमरूपेण त्वामुद्दिश्य यथार्थतः। जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः॥ ६७॥
rakṣasā bhīmarūpeṇa tvāmuddiśya yathārthataḥ| jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so'ruṇātmajaḥ|| 67||
त्वामाह स वरारोहे वसन्तीं रावणालये। तस्य तद् वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्॥ ६८॥
tvāmāha sa varārohe vasantīṃ rāvaṇālaye| tasya tad vacanaṃ śrutvā sampāteḥ prītivardhanam|| 68||
अङ्गदप्रमुखाः सर्वे ततः प्रस्थापिता वयम्। विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तमम्॥ ६९॥
aṅgadapramukhāḥ sarve tataḥ prasthāpitā vayam| vindhyādutthāya samprāptāḥ sāgarasyāntamuttamam|| 69||
त्वद्दर्शने कृतोत्साहा हृष्टाः पुष्टाः प्लवङ्गमाः। अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपागताः॥ ७०॥
tvaddarśane kṛtotsāhā hṛṣṭāḥ puṣṭāḥ plavaṅgamāḥ| aṅgadapramukhāḥ sarve velopāntamupāgatāḥ|| 70||
चिन्तां जग्मुः पुनर्भीमां त्वद्दर्शनसमुत्सुकाः। अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः॥ ७१॥
cintāṃ jagmuḥ punarbhīmāṃ tvaddarśanasamutsukāḥ| athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ|| 71||
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः। लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला॥ ७२॥
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ| laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā|| 72||
रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता। एतत् ते सर्वमाख्यातं यथावृत्तमनिन्दिते॥ ७३॥
rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā| etat te sarvamākhyātaṃ yathāvṛttamanindite|| 73||
अभिभाषस्व मां देवि दूतो दाशरथेरहम्। तन्मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्॥ ७४॥
abhibhāṣasva māṃ devi dūto dāśaratheraham| tanmāṃ rāmakṛtodyogaṃ tvannimittamihāgatam|| 74||
सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्। कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः॥ ७५॥
sugrīvasacivaṃ devi buddhyasva pavanātmajam| kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ|| 75||
गुरोराराधने युक्तो लक्ष्मणः शुभलक्षणः। तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः॥ ७६॥
gurorārādhane yukto lakṣmaṇaḥ śubhalakṣaṇaḥ| tasya vīryavato devi bhartustava hite rataḥ|| 76||
अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह। मयेयमसहायेन चरता कामरूपिणा॥ ७७॥
ahamekastu samprāptaḥ sugrīvavacanādiha| mayeyamasahāyena caratā kāmarūpiṇā|| 77||
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा। दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्॥ ७८॥
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā| diṣṭyāhaṃ harisainyānāṃ tvannāśamanuśocatām|| 78||
अपनेष्यामि संतापं तवाधिगमशासनात्। दिष्ट्या हि न मम व्यर्थं सागरस्येह लङ्घनम्॥ ७९॥
apaneṣyāmi saṃtāpaṃ tavādhigamaśāsanāt| diṣṭyā hi na mama vyarthaṃ sāgarasyeha laṅghanam|| 79||
प्राप्स्याम्यहमिदं देवि त्वद्दर्शनकृतं यशः। राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते॥ ८०॥
prāpsyāmyahamidaṃ devi tvaddarśanakṛtaṃ yaśaḥ| rāghavaśca mahāvīryaḥ kṣipraṃ tvāmabhipatsyate|| 80||
सपुत्रबान्धवं हत्वा रावणं राक्षसाधिपम्। माल्यवान् नाम वैदेहि गिरीणामुत्तमो गिरिः॥ ८१॥
saputrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam| mālyavān nāma vaidehi girīṇāmuttamo giriḥ|| 81||
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः। स च देवर्षिभिर्दिष्टः पिता मम महाकपिः। तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरन्॥ ८२॥
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ| sa ca devarṣibhirdiṣṭaḥ pitā mama mahākapiḥ| tīrthe nadīpateḥ puṇye śambasādanamuddharan|| 82||
यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनूमानिति विख्यातो लोके स्वेनैव कर्मणा॥ ८३॥
yasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili| hanūmāniti vikhyāto loke svenaiva karmaṇā|| 83||
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिरात् त्वामितो देवि राघवो नयिता ध्रुवम्॥ ८४॥
viśvāsārthaṃ tu vaidehi bharturuktā mayā guṇāḥ| acirāt tvāmito devi rāghavo nayitā dhruvam|| 84||
एवं विश्वासिता सीता हेतुभिः शोककर्शिता। उपपन्नैरभिज्ञानैर्दूतं तमधिगच्छति॥ ८५॥
evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā| upapannairabhijñānairdūtaṃ tamadhigacchati|| 85||
अतुलं च गता हर्षं प्रहर्षेण तु जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्॥ ८६॥
atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī| netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam|| 86||
चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्॥ ८७॥
cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam| aśobhata viśālākṣyā rāhumukta ivoḍurāṭ|| 87||
हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्॥ ८८॥
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā| athovāca hanūmāṃstāmuttaraṃ priyadarśanām|| 88||
एतत् ते सर्वमाख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतियाम्यहम्॥ ८९॥
etat te sarvamākhyātaṃ samāśvasihi maithili| kiṃ karomi kathaṃ vā te rocate pratiyāmyaham|| 89||
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः॥ ९०॥
hate'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt| tato'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ|| 90||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ।। ५.३५।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcatriṃśaḥ sargaḥ || 5.35||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In