This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaṭtriṃśaḥ sargaḥ ..5-2..
भूय एव महातेजा हनूमान् पवनात्मजः। अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात्॥ १॥
bhūya eva mahātejā hanūmān pavanātmajaḥ. abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt.. 1..
वानरोऽहं महाभागे दूतो रामस्य धीमतः। रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्॥ २॥
vānaro'haṃ mahābhāge dūto rāmasya dhīmataḥ. rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam.. 2..
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि॥ ३॥
pratyayārthaṃ tavānītaṃ tena dattaṃ mahātmanā. samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi.. 3..
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्। भर्तारमिव सम्प्राप्तं जानकी मुदिताभवत्॥ ४॥
gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣitam. bhartāramiva samprāptaṃ jānakī muditābhavat.. 4..
चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट्॥ ५॥
cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam. babhūva harṣodagraṃ ca rāhumukta ivoḍurāṭ.. 5..
ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्॥ ६॥
tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā. parituṣṭā priyaṃ kṛtvā praśaśaṃsa mahākapim.. 6..
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम। येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्॥ ७॥
vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama. yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam.. 7..
शतयोजनविस्तीर्णः सागरो मकरालयः। विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥ ८॥
śatayojanavistīrṇaḥ sāgaro makarālayaḥ. vikramaślāghanīyena kramatā goṣpadīkṛtaḥ.. 8..
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ। यस्य ते नास्ति संत्रासो रावणादपि सम्भ्रमः॥ ९॥
nahi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha. yasya te nāsti saṃtrāso rāvaṇādapi sambhramaḥ.. 9..
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्। यद्यसि प्रेषितस्तेन रामेण विदितात्मना॥ १०॥
arhase ca kapiśreṣṭha mayā samabhibhāṣitum. yadyasi preṣitastena rāmeṇa viditātmanā.. 10..
प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम्। पराक्रममविज्ञाय मत्सकाशं विशेषतः॥ ११॥
preṣayiṣyati durdharṣo rāmo nahyaparīkṣitam. parākramamavijñāya matsakāśaṃ viśeṣataḥ.. 11..
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ १२॥
diṣṭyā ca kuśalī rāmo dharmātmā satyasaṃgaraḥ. lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ.. 12..
कुशली यदि काकुत्स्थः किं न सागरमेखलाम्। महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥ १३॥
kuśalī yadi kākutsthaḥ kiṃ na sāgaramekhalām. mahīṃ dahati kopena yugāntāgnirivotthitaḥ.. 13..
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥ १४॥
athavā śaktimantau tau surāṇāmapi nigrahe. mamaiva tu na duḥkhānāmasti manye viparyayaḥ.. 14..
कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते। उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥ १५॥
kaccinna vyathate rāmaḥ kaccinna paritapyate. uttarāṇi ca kāryāṇi kurute puruṣottamaḥ.. 15..
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति। कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः॥ १६॥
kaccinna dīnaḥ sambhrāntaḥ kāryeṣu ca na muhyati. kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ.. 16..
द्विविधं त्रिविधोपायमुपायमपि सेवते। विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परंतपः॥ १७॥
dvividhaṃ trividhopāyamupāyamapi sevate. vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ.. 17..
कच्चिन्मित्राणि लभतेऽमित्रैश्चाप्यभिगम्यते। कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥ १८॥
kaccinmitrāṇi labhate'mitraiścāpyabhigamyate. kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ.. 18..
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते॥ १९॥
kaccidāśāsti devānāṃ prasādaṃ pārthivātmajaḥ. kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate.. 19..
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः। कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः॥ २०॥
kaccinna vigatasneho vivāsānmayi rāghavaḥ. kaccinmāṃ vyasanādasmānmokṣayiṣyati rāghavaḥ.. 20..
सुखानामुचितो नित्यमसुखानामनूचितः। दुःखमुत्तरमासाद्य कच्चिद् रामो न सीदति॥ २१॥
sukhānāmucito nityamasukhānāmanūcitaḥ. duḥkhamuttaramāsādya kaccid rāmo na sīdati.. 21..
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च॥ २२॥
kausalyāyāstathā kaccit sumitrāyāstathaiva ca. abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca.. 22..
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः। कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति॥ २३॥
mannimittena mānārhaḥ kaccicchokena rāghavaḥ. kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati.. 23..
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः। ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते॥ २४॥
kaccidakṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ. dhvajinīṃ mantribhirguptāṃ preṣayiṣyati matkṛte.. 24..
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति। मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः॥ २५॥
vānarādhipatiḥ śrīmān sugrīvaḥ kaccideṣyati. matkṛte haribhirvīrairvṛto dantanakhāyudhaiḥ.. 25..
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः। अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति॥ २६॥
kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ. astraviccharajālena rākṣasān vidhamiṣyati.. 26..
रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्॥ २७॥
raudreṇa kaccidastreṇa rāmeṇa nihataṃ raṇe. drakṣyāmyalpena kālena rāvaṇaṃ sasuhṛjjanam.. 27..
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि। मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन॥ २८॥
kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi. mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmamivātapena.. 28..
धर्मापदेशात् त्यजतः स्वराज्यं मां चाप्यरण्यं नयतः पदातेः। नासीद् यथा यस्य न भीर्न शोकः कच्चित् स धैर्यं हृदये करोति॥ २९॥
dharmāpadeśāt tyajataḥ svarājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padāteḥ. nāsīd yathā yasya na bhīrna śokaḥ kaccit sa dhairyaṃ hṛdaye karoti.. 29..
न चास्य माता न पिता न चान्यः स्नेहाद् विशिष्टोऽस्ति मया समो वा। तावद्ध्यहं दूत जिजीविषेयं यावत् प्रवृत्तिं शृणुयां प्रियस्य॥ ३०॥
na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo'sti mayā samo vā. tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya.. 30..
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा॥ ३१॥
itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārthamuktvā. śrotuṃ punastasya vaco'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā.. 31..
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ ३२॥
sītāyā vacanaṃ śrutvā mārutirbhīmavikramaḥ. śirasyañjalimādhāya vākyamuttaramabravīt.. 32..
न त्वामिहस्थां जानीते रामः कमललोचनः। तेन त्वां नानयत्याशु शचीमिव पुरंदरः॥ ३३॥
na tvāmihasthāṃ jānīte rāmaḥ kamalalocanaḥ. tena tvāṃ nānayatyāśu śacīmiva puraṃdaraḥ.. 33..
श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यृक्षगणसंयुताम्॥ ३४॥
śrutvaiva ca vaco mahyaṃ kṣiprameṣyati rāghavaḥ. camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃyutām.. 34..
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्॥ ३५॥
viṣṭambhayitvā bāṇaughairakṣobhyaṃ varuṇālayam. kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām.. 35..
तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति॥ ३६॥
tatra yadyantarā mṛtyuryadi devā mahāsurāḥ. sthāsyanti pathi rāmasya sa tānapi vadhiṣyati.. 36..
तवादर्शनजेनार्ये शोकेन परिपूरितः। न शर्म लभते रामः सिंहार्दित इव द्विपः॥ ३७॥
tavādarśanajenārye śokena paripūritaḥ. na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ.. 37..
मन्दरेण च ते देवि शपे मूलफलेन च। मलयेन च विन्ध्येन मेरुणा दर्दुरेण च॥ ३८॥
mandareṇa ca te devi śape mūlaphalena ca. malayena ca vindhyena meruṇā dardureṇa ca.. 38..
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्। मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्॥ ३९॥
yathā sunayanaṃ valgu bimboṣṭhaṃ cārukuṇḍalam. mukhaṃ drakṣyasi rāmasya pūrṇacandramivoditam.. 39..
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतुमिवासीनं नागपृष्ठस्य मूर्धनि॥ ४०॥
kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau. śatakratumivāsīnaṃ nāgapṛṣṭhasya mūrdhani.. 40..
न मांसं राघवो भुङ्क्ते न चैव मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्॥ ४१॥
na māṃsaṃ rāghavo bhuṅkte na caiva madhu sevate. vanyaṃ suvihitaṃ nityaṃ bhaktamaśnāti pañcamam.. 41..
नैव दंशान् न मशकान् न कीटान् न सरीसृपान्। राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना॥ ४२॥
naiva daṃśān na maśakān na kīṭān na sarīsṛpān. rāghavo'panayed gātrāt tvadgatenāntarātmanā.. 42..
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किंचित् स तु कामवशं गतः॥ ४३॥
nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ. nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ.. 43..
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते॥ ४४॥
anidraḥ satataṃ rāmaḥ supto'pi ca narottamaḥ. sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate.. 44..
दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत् स्त्रीमनोहरम्। बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते॥ ४५॥
dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam. bahuśo hā priyetyevaṃ śvasaṃstvāmabhibhāṣate.. 45..
स देवि नित्यं परितप्यमान- स्त्वामेव सीतेत्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः॥ ४६॥
sa devi nityaṃ paritapyamāna- stvāmeva sītetyabhibhāṣamāṇaḥ. dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ.. 46..
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव॥ ४७॥
sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā. śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ५.३६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmatsundarakāṇḍe ṣaṭtriṃśaḥ sargaḥ .. 5.36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In