This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 38

Hanuman then asks for a token to bring back to Shri Rama and Maa Sita gives her a jewel known as Choodamani.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टात्रिंशः सर्गः ॥५-३८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭātriṃśaḥ sargaḥ ||5-38||
ततः स कपिशार्दूलस्तेन वाक्येन तोषितः। सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः॥ १॥
tataḥ sa kapiśārdūlastena vākyena toṣitaḥ| sītāmuvāca tacchrutvā vākyaṃ vākyaviśāradaḥ|| 1||
युक्तरूपं त्वया देवि भाषितं शुभदर्शने। सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥ २॥
yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane| sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca|| 2||
स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम्। मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्॥ ३॥
strītvānna tvaṃ samarthāsi sāgaraṃ vyativartitum| māmadhiṣṭhāya vistīrṇaṃ śatayojanamāyatam|| 3||
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। रामादन्यस्य नार्हामि संसर्गमिति जानकि॥ ४॥
dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite| rāmādanyasya nārhāmi saṃsargamiti jānaki|| 4||
एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम्॥ ५॥
etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ| kā hyanyā tvāmṛte devi brūyād vacanamīdṛśam|| 5||
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः॥ ६॥
śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ| ceṣṭitaṃ yat tvayā devi bhāṣitaṃ ca mamāgrataḥ|| 6||
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम्॥ ७॥
kāraṇairbahubhirdevi rāmapriyacikīrṣayā| snehapraskannamanasā mayaitat samudīritam|| 7||
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम्॥ ८॥
laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ| sāmarthyādātmanaścaiva mayaitat samudīritam|| 8||
इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना। गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्॥ ९॥
icchāmi tvāṃ samānetumadyaiva raghunandinā| gurusnehena bhaktyā ca nānyathā tadudāhṛtam|| 9||
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत्॥ १०॥
yadi notsahase yātuṃ mayā sārdhamanindite| abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat|| 10||
एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्॥ ११॥
evamuktā hanumatā sītā surasutopamā| uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram|| 11||
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे॥ १२॥
idaṃ śreṣṭhamabhijñānaṃ brūyāstvaṃ tu mama priyam| śailasya citrakūṭasya pāde pūrvottare pade|| 12||
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके। तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः॥ १३॥
tāpasāśramavāsinyāḥ prājyamūlaphalodake| tasmin siddhāśrite deśe mandākinyavidūrataḥ|| 13||
तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु। विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः॥ १४॥
tasyopavanakhaṇḍeṣu nānāpuṣpasugandhiṣu| vihṛtya salile klinno mamāṅke samupāviśaḥ|| 14||
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्टमुद्यम्य वारयामि स्म वायसम्॥ १५॥
tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat| tamahaṃ loṣṭamudyamya vārayāmi sma vāyasam|| 15||
दारयन् स च मां काकस्तत्रैव परिलीयते। न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः॥ १६॥
dārayan sa ca māṃ kākastatraiva parilīyate| na cāpyupāramanmāṃsād bhakṣārthī balibhojanaḥ|| 16||
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे। स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्॥ १७॥
utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe| sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham|| 17||
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता॥ १८॥
tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā| bhakṣyagṛddhena kākena dāritā tvāmupāgatā|| 18||
ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम्। क्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता॥ १९॥
tataḥ śrāntāhamutsaṅgamāsīnasya tavāviśam| krudhyantīva prahṛṣṭena tvayāhaṃ parisāntvitā|| 19||
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। लक्षिताहं त्वया नाथ वायसेन प्रकोपिता॥ २०॥
bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī| lakṣitāhaṃ tvayā nātha vāyasena prakopitā|| 20||
परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम्। पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः॥ २१॥
pariśramācca suptā he rāghavāṅke'smyahaṃ ciram| paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ|| 21||
स तत्र पुनरेवाथ वायसः समुपागमत्। ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम्। वायसः सहसागम्य विददार स्तनान्तरे॥ २२॥
sa tatra punarevātha vāyasaḥ samupāgamat| tataḥ suptaprabuddhāṃ māṃ rāghavāṅkāt samutthitām| vāyasaḥ sahasāgamya vidadāra stanāntare|| 22||
पुनः पुनरथोत्पत्य विददार स मां भृशम्। ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः॥ २३॥
punaḥ punarathotpatya vidadāra sa māṃ bhṛśam| tataḥ samutthito rāmo muktaiḥ śoṇitabindubhiḥ|| 23||
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा। आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत॥ २४॥
sa māṃ dṛṣṭvā mahābāhurvitunnāṃ stanayostadā| āśīviṣa iva kruddhaḥ śvasan vākyamabhāṣata|| 24||
केन ते नागनासोरु विक्षतं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ २५॥
kena te nāganāsoru vikṣataṃ vai stanāntaram| kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā|| 25||
वीक्षमाणस्ततस्तं वै वायसं समवैक्षत। नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्॥ २६॥
vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣata| nakhaiḥ sarudhiraistīkṣṇairmāmevābhimukhaṃ sthitam|| 26||
पुत्रः किल स शक्रस्य वायसः पततां वरः। धरान्तरं गतः शीघ्रं पवनस्य गतौ समः॥ २७॥
putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ| dharāntaraṃ gataḥ śīghraṃ pavanasya gatau samaḥ|| 27||
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान् क्रूरां मतिं मतिमतां वरः॥ २८॥
tatastasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ| vāyase kṛtavān krūrāṃ matiṃ matimatāṃ varaḥ|| 28||
स दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत्। स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्॥ २९॥
sa darbhasaṃstarād gṛhya brahmaṇo'streṇa yojayat| sa dīpta iva kālāgnirjajvālābhimukho dvijam|| 29||
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह॥ ३०॥
sa taṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati| tatastu vāyasaṃ darbhaḥ so'mbare'nujagāma ha|| 30||
अनुसृष्टस्तदा काको जगाम विविधां गतिम्। त्राणकाम इमं लोकं सर्वं वै विचचार ह॥ ३१॥
anusṛṣṭastadā kāko jagāma vividhāṃ gatim| trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha|| 31||
स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः। त्रीँल्लोकान् सम्परिक्रम्य तमेव शरणं गतः॥ ३२॥
sa pitrā ca parityaktaḥ sarvaiśca paramarṣibhiḥ| trīँllokān samparikramya tameva śaraṇaṃ gataḥ|| 32||
स तं निपतितं भूमौ शरण्यः शरणागतम्। वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्॥ ३३॥
sa taṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam| vadhārhamapi kākutsthaḥ kṛpayā paryapālayat|| 33||
परिद्यूनं विवर्णं च पतमानं तमब्रवीत्। मोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम्॥ ३४॥
paridyūnaṃ vivarṇaṃ ca patamānaṃ tamabravīt| moghamastraṃ na śakyaṃ tu brāhmaṃ kartuṃ taducyatām|| 34||
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥ ३५॥
tatastasyākṣi kākasya hinasti sma sa dakṣiṇam| dattvā tu dakṣiṇaṃ netraṃ prāṇebhyaḥ parirakṣitaḥ|| 35||
स रामाय नमस्कृत्वा राज्ञे दशरथाय च। विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्॥ ३६॥
sa rāmāya namaskṛtvā rājñe daśarathāya ca| visṛṣṭastena vīreṇa pratipede svamālayam|| 36||
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्। कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते॥ ३७॥
matkṛte kākamātre'pi brahmāstraṃ samudīritam| kasmād yo māharat tvattaḥ kṣamase taṃ mahīpate|| 37||
स कुरुष्व महोत्साहां कृपां मयि नरर्षभ। त्वया नाथवती नाथ ह्यनाथा इव दृश्यते॥ ३८॥
sa kuruṣva mahotsāhāṃ kṛpāṃ mayi nararṣabha| tvayā nāthavatī nātha hyanāthā iva dṛśyate|| 38||
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम्। जानामि त्वां महावीर्यं महोत्साहं महाबलम्॥ ३९॥
ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutam| jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam|| 39||
अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्। भर्तारं ससमुद्राया धरण्या वासवोपमम्॥ ४०॥
apāravāramakṣobhyaṃ gāmbhīryāt sāgaropamam| bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam|| 40||
एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि। किमर्थमस्त्रं रक्षःसु न योजयसि राघव॥ ४१॥
evamastravidāṃ śreṣṭho balavān sattvavānapi| kimarthamastraṃ rakṣaḥsu na yojayasi rāghava|| 41||
न नागा नापि गन्धर्वा न सुरा न मरुद‍्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम्॥ ४२॥
na nāgā nāpi gandharvā na surā na maruda‍्gaṇāḥ| rāmasya samare vegaṃ śaktāḥ pratisamīhitum|| 42||
तस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्॥ ४३॥
tasya vīryavataḥ kaccid yadyasti mayi sambhramaḥ| kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān|| 43||
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः॥ ४४॥
bhrāturādeśamādāya lakṣmaṇo vā paraṃtapaḥ| kasya hetorna māṃ vīraḥ paritrāti mahābalaḥ|| 44||
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ। सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः॥ ४५॥
yadi tau puruṣavyāghrau vāyvindrasamatejasau| surāṇāmapi durdharṣau kimarthaṃ māmupekṣataḥ|| 45||
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः। समर्थावपि तौ यन्मां नावेक्षेते परंतपौ॥ ४६॥
mamaiva duṣkṛtaṃ kiṃcinmahadasti na saṃśayaḥ| samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau|| 46||
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवीन्महातेजा हनूमान् हरियूथपः॥ ४७॥
vaidehyā vacanaṃ śrutvā karuṇaṃ sāśru bhāṣitam| athābravīnmahātejā hanūmān hariyūthapaḥ|| 47||
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते॥ ४८॥
tvacchokavimukho rāmo devi satyena te śape| rāme duḥkhābhipanne tu lakṣmaṇaḥ paritapyate|| 48||
कथंचिद् भवती दृष्टा न कालः परिशोचितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने॥ ४९॥
kathaṃcid bhavatī dṛṣṭā na kālaḥ pariśocitum| imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi śobhane|| 49||
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः॥ ५०॥
tāvubhau puruṣavyāghrau rājaputrau mahābalau| tvaddarśanakṛtotsāhau lokān bhasmīkariṣyataḥ|| 50||
हत्वा च समरक्रूरं रावणं सहबान्धवम्। राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति॥ ५१॥
hatvā ca samarakrūraṃ rāvaṇaṃ sahabāndhavam| rāghavastvāṃ viśālākṣi svāṃ purīṃ prati neṣyati|| 51||
ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयो वा समागताः॥ ५२॥
brūhi yad rāghavo vācyo lakṣmaṇaśca mahābalaḥ| sugrīvo vāpi tejasvī harayo vā samāgatāḥ|| 52||
इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत्। कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी॥ ५३॥
ityuktavati tasmiṃśca sītā punarathābravīt| kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī|| 53||
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय। स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः॥ ५४॥
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya| srajaśca sarvaratnāni priyāyāśca varāṅganāḥ|| 54||
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्। पितरं मातरं चैव सम्मान्याभिप्रसाद्य च॥ ५५॥
aiśvaryaṃ ca viśālāyāṃ pṛthivyāmapi durlabham| pitaraṃ mātaraṃ caiva sammānyābhiprasādya ca|| 55||
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः। आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥ ५६॥
anupravrajito rāmaṃ sumitrā yena suprajāḥ| ānukūlyena dharmātmā tyaktvā sukhamanuttamam|| 56||
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने। सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः॥ ५७॥
anugacchati kākutsthaṃ bhrātaraṃ pālayan vane| siṃhaskandho mahābāhurmanasvī priyadarśanaḥ|| 57||
पितृवद् वर्तते रामे मातृवन्मां समाचरत्। ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥ ५८॥
pitṛvad vartate rāme mātṛvanmāṃ samācarat| hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ|| 58||
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता। राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे॥ ५९॥
vṛddhopasevī lakṣmīvān śakto na bahubhāṣitā| rājaputrapriyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me|| 59||
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्॥ ६०॥
mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ| niyukto dhuri yasyāṃ tu tāmudvahati vīryavān|| 60||
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत्। स ममार्थाय कुशलं वक्तव्यो वचनान्मम॥ ६१॥
yaṃ dṛṣṭvā rāghavo naiva vṛttamāryamanusmarat| sa mamārthāya kuśalaṃ vaktavyo vacanānmama|| 61||
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्॥ ६२॥
mṛdurnityaṃ śucirdakṣaḥ priyo rāmasya lakṣmaṇaḥ| yathā hi vānaraśreṣṭha duḥkhakṣayakaro bhavet|| 62||
त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप। राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्॥ ६३॥
tvamasmin kāryanirvāhe pramāṇaṃ hariyūthapa| rāghavastvatsamārambhānmayi yatnaparo bhavet|| 63||
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। जीवितं धारयिष्यामि मासं दशरथात्मज॥ ६४॥
idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ| jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja|| 64||
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते। रावणेनोपरुद्धां मां निकृत्या पापकर्मणा। त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्॥ ६५॥
ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te| rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā| trātumarhasi vīra tvaṃ pātālādiva kauśikīm|| 65||
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ॥ ६६॥
tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham| pradeyo rāghavāyeti sītā hanumate dadau|| 66||
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। अङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः॥ ६७॥
pratigṛhya tato vīro maṇiratnamanuttamam| aṅgulyā yojayāmāsa nahyasya prābhavad bhujaḥ|| 67||
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः॥ ६८॥
maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca| sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ|| 68||
हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो रामं लक्ष्मणं च सलक्षणम्॥ ६९॥
harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ| hṛdayena gato rāmaṃ lakṣmaṇaṃ ca salakṣaṇam|| 69||
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्। गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे॥ ७०॥
maṇivaramupagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt| girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede|| 70||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टात्रिंशः सर्गः ॥ ५.३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭātriṃśaḥ sargaḥ || 5.38||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In