This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥५-३९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonacatvāriṃśaḥ sargaḥ ..5-39..
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्। अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः॥ १॥
maṇiṃ dattvā tataḥ sītā hanūmantamathābravīt. abhijñānamabhijñātametad rāmasya tattvataḥ.. 1..
मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च॥ २॥
maṇiṃ dṛṣṭvā tu rāmo vai trayāṇāṃ saṃsmariṣyati. vīro jananyā mama ca rājño daśarathasya ca.. 2..
स भूयस्त्वं समुत्साहचोदितो हरिसत्तम। अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम्॥ ३॥
sa bhūyastvaṃ samutsāhacodito harisattama. asmin kāryasamutsāhe pracintaya yaduttaram.. 3..
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम। तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्॥ ४॥
tvamasmin kāryaniryoge pramāṇaṃ harisattama. tasya cintaya yo yatno duḥkhakṣayakaro bhavet.. 4..
हनूमन् यत्नमास्थाय दुःखक्षयकरो भव। स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥ ५॥
hanūman yatnamāsthāya duḥkhakṣayakaro bhava. sa tatheti pratijñāya mārutirbhīmavikramaḥ.. 5..
शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे। ज्ञात्वा सम्प्रस्थितं देवी वानरं पवनात्मजम्॥ ६॥
śirasā''vandya vaidehīṃ gamanāyopacakrame. jñātvā samprasthitaṃ devī vānaraṃ pavanātmajam.. 6..
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्। हनूमन् कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ॥ ७॥
bāṣpagadgadayā vācā maithilī vākyamabravīt. hanūman kuśalaṃ brūyāḥ sahitau rāmalakṣmaṇau.. 7..
सुग्रीवं च सहामात्यं सर्वान् वृद्धांश्च वानरान्। ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥ ८॥
sugrīvaṃ ca sahāmātyaṃ sarvān vṛddhāṃśca vānarān. brūyāstvaṃ vānaraśreṣṭha kuśalaṃ dharmasaṃhitam.. 8..
यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि॥ ९॥
yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ. asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātumarhasi.. 9..
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्। तत् त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि॥ १०॥
jīvantīṃ māṃ yathā rāmaḥ sambhāvayati kīrtimān. tat tvayā hanuman vācyaṃ vācā dharmamavāpnuhi.. 10..
नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥ ११॥
nityamutsāhayuktasya vācaḥ śrutvā mayeritāḥ. vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye.. 11..
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः। पराक्रमे मतिं वीरो विधिवत् संविधास्यति॥ १२॥
matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ. parākrame matiṃ vīro vidhivat saṃvidhāsyati.. 12..
सीतायास्तद् वचः श्रुत्वा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ १३॥
sītāyāstad vacaḥ śrutvā hanūmān mārutātmajaḥ. śirasyañjalimādhāya vākyamuttaramabravīt.. 13..
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति॥ १४॥
kṣiprameṣyati kākutstho haryṛkṣapravarairvṛtaḥ. yaste yudhi vijityārīn śokaṃ vyapanayiṣyati.. 14..
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा। यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः॥ १५॥
nahi paśyāmi martyeṣu nāsureṣu sureṣu vā. yastasya vamato bāṇān sthātumutsahate'grataḥ.. 15..
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥ १६॥
apyarkamapi parjanyamapi vaivasvataṃ yamam. sa hi soḍhuṃ raṇe śaktastava hetorviśeṣataḥ.. 16..
स हि सागरपर्यन्तां महीं साधितुमर्हति। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि॥ १७॥
sa hi sāgaraparyantāṃ mahīṃ sādhitumarhati. tvannimitto hi rāmasya jayo janakanandini.. 17..
तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्। जानकी बहु मेने तं वचनं चेदमब्रवीत्॥ १८॥
tasya tad vacanaṃ śrutvā samyak satyaṃ subhāṣitam. jānakī bahu mene taṃ vacanaṃ cedamabravīt.. 18..
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्॥ १९॥
tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ. bhartṛsnehānvitaṃ vākyaṃ sauhārdādanumānayat.. 19..
यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि॥ २०॥
yadi vā manyase vīra vasaikāhamariṃdama. kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi.. 20..
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥ २१॥
mama caivālpabhāgyāyāḥ sāṃnidhyāt tava vānara. asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet.. 21..
ततो हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि संदेहो मम स्यान्नात्र संशयः॥ २२॥
tato hi hariśārdūla punarāgamanāya tu. prāṇānāmapi saṃdeho mama syānnātra saṃśayaḥ.. 22..
तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखादुःखपरामृष्टां दीपयन्निव वानर॥ २३॥
tavādarśanajaḥ śoko bhūyo māṃ paritāpayet. duḥkhāduḥkhaparāmṛṣṭāṃ dīpayanniva vānara.. 23..
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर॥ २४॥
ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ. sumahāṃstvatsahāyeṣu haryṛkṣeṣu harīśvara.. 24..
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥ २५॥
kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim. tāni haryṛkṣasainyāni tau vā naravarātmajau.. 25..
त्रयाणामेव भूतानां सागरस्येह लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा॥ २६॥
trayāṇāmeva bhūtānāṃ sāgarasyeha laṅghane. śaktiḥ syād vainateyasya tava vā mārutasya vā.. 26..
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसे समाधानं त्वं हि कार्यविदां वरः॥ २७॥
tadasmin kāryaniryoge vīraivaṃ duratikrame. kiṃ paśyase samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ.. 27..
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः॥ २८॥
kāmamasya tvamevaikaḥ kāryasya parisādhane. paryāptaḥ paravīraghna yaśasyaste phalodayaḥ.. 28..
बलैः समग्रैर्युधि मां रावणं जित्य संयुगे। विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत्॥ २९॥
balaiḥ samagrairyudhi māṃ rāvaṇaṃ jitya saṃyuge. vijayī svapuraṃ yāyāt tattasya sadṛśaṃ bhavet.. 29..
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्॥ ३०॥
balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ. māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet.. 30..
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय॥ ३१॥
tadyathā tasya vikrāntamanurūpaṃ mahātmanaḥ. bhavedāhavaśūrasya tathā tvamupapādaya.. 31..
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्॥ ३२॥
tadarthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam. niśamya hanumān śeṣaṃ vākyamuttaramabravīt.. 32..
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः॥ ३३॥
devi haryṛkṣasainyānāmīśvaraḥ plavatāṃ varaḥ. sugrīvaḥ satyasampannastavārthe kṛtaniścayaḥ.. 33..
स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥ ३४॥
sa vānarasahasrāṇāṃ koṭībhirabhisaṃvṛtaḥ. kṣiprameṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ.. 34..
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसम्पाता निदेशे हरयः स्थिताः॥ ३५॥
tasya vikramasampannāḥ sattvavanto mahābalāḥ. manaḥsaṃkalpasampātā nideśe harayaḥ sthitāḥ.. 35..
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥ ३६॥
yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ. na ca karmasu sīdanti mahatsvamitatejasaḥ.. 36..
असकृत् तैर्महोत्साहैः ससागरधराधरा। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥ ३७॥
asakṛt tairmahotsāhaiḥ sasāgaradharādharā. pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ.. 37..
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ॥ ३८॥
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ. mattaḥ pratyavaraḥ kaścinnāsti sugrīvasaṃnidhau.. 38..
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥ ३९॥
ahaṃ tāvadiha prāptaḥ kiṃ punaste mahābalāḥ. nahi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ.. 39..
तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥ ४०॥
tadalaṃ paritāpena devi śoko vyapaitu te. ekotpātena te laṅkāmeṣyanti hariyūthapāḥ.. 40..
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महासङ्घौ नृसिंहावागमिष्यतः॥ ४१॥
mama pṛṣṭhagatau tau ca candrasūryāvivoditau. tvatsakāśaṃ mahāsaṅghau nṛsiṃhāvāgamiṣyataḥ.. 41..
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः॥ ४२॥
tau hi vīrau naravarau sahitau rāmalakṣmaṇau. āgamya nagarīṃ laṅkāṃ sāyakairvidhamiṣyataḥ.. 42..
सगणं रावणं हत्वा राघवो रघुनन्दनः। त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति॥ ४३॥
sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ. tvāmādāya varārohe svapurīṃ prati yāsyati.. 43..
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। नचिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्॥ ४४॥
tadāśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī. nacirād drakṣyase rāmaṃ prajvalantamivānalam.. 44..
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥ ४५॥
nihate rākṣasendre ca saputrāmātyabāndhave. tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī.. 45..
क्षिप्रं त्वं देवि शोकस्य पारं द्रक्ष्यसि मैथिलि। रावणं चैव रामेण द्रक्ष्यसे निहतं बलात्॥ ४६॥
kṣipraṃ tvaṃ devi śokasya pāraṃ drakṣyasi maithili. rāvaṇaṃ caiva rāmeṇa drakṣyase nihataṃ balāt.. 46..
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥ ४७॥
evamāśvāsya vaidehīṃ hanūmān mārutātmajaḥ. gamanāya matiṃ kṛtvā vaidehīṃ punarabravīt.. 47..
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम्॥ ४८॥
tamarighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam. lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāramupāgatam.. 48..
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥ ४९॥
nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān. vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān.. 49..
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः॥ ५०॥
śailāmbudanikāśānāṃ laṅkāmalayasānuṣu. nardatāṃ kapimukhyānāmārye yūthānyanekaśaḥ.. 50..
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते रामः सिंहार्दित इव द्विपः॥ ५१॥
sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā. na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ.. 51..
रुद मा देवि शोकेन मा भूत् ते मनसो भयम्। शचीव भर्त्रा शक्रेण सङ्गमेष्यसि शोभने॥ ५२॥
ruda mā devi śokena mā bhūt te manaso bhayam. śacīva bhartrā śakreṇa saṅgameṣyasi śobhane.. 52..
रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः। अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥ ५३॥
rāmād viśiṣṭaḥ ko'nyo'sti kaścit saumitriṇā samaḥ. agnimārutakalpau tau bhrātarau tava saṃśrayau.. 53..
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे। न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम्॥ ५४॥
nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇairadhyuṣite'tiraudre. na te cirādāgamanaṃ priyasya kṣamasva matsaṃgamakālamātram.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंश सर्गः ॥ ५.३९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonacatvāriṃśa sargaḥ .. 5.39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In