This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe caturthaḥ sargaḥ ..5-4..
स निर्जित्य पुरीं लंकां श्रेष्ठां तां कामरूपिणीम्। विक्रमेण महातेजा हनूमान् कपिसत्तमः॥ १॥
sa nirjitya purīṃ laṃkāṃ śreṣṭhāṃ tāṃ kāmarūpiṇīm. vikrameṇa mahātejā hanūmān kapisattamaḥ.. 1..
अद्वारेण महावीर्यः प्राकारमवपुप्लुवे। निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः॥ २॥
advāreṇa mahāvīryaḥ prākāramavapupluve. niśi laṃkāṃ mahāsattvo viveśa kapikuñjaraḥ.. 2..
प्रविश्य नगरीं लंकां कपिराजहितंकरः। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि॥ ३॥
praviśya nagarīṃ laṃkāṃ kapirājahitaṃkaraḥ. cakre'tha pādaṃ savyaṃ ca śatrūṇāṃ sa tu mūrdhani.. 3..
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः। स महापथमास्थाय मुक्तपुष्पविराजितम्॥ ४॥
praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ. sa mahāpathamāsthāya muktapuṣpavirājitam.. 4..
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः। हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः॥ ५॥
tatastu tāṃ purīṃ laṃkāṃ ramyāmabhiyayau kapiḥ. hasitotkṛṣṭaninadaistūryaghoṣapuraskṛtaiḥ.. 5..
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः। गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः॥ ६॥
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ. gṛhameghaiḥ purī ramyā babhāse dyaurivāmbudaiḥ.. 6..
प्रजज्वाल तदा लंका रक्षोगणगृहैः शुभैः। सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः॥ ७॥
prajajvāla tadā laṃkā rakṣogaṇagṛhaiḥ śubhaiḥ. sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ.. 7..
वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः। तां चित्रमाल्याभरणां कपिराजहितंकरः॥ ८॥
vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ. tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ.. 8..
राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च। भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः॥ ९॥
rāghavārthe caran śrīmān dadarśa ca nananda ca. bhavanād bhavanaṃ gacchan dadarśa kapikuñjaraḥ.. 9..
विविधाकृतिरूपाणि भवनानि ततस्ततः। शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम्॥ १०॥
vividhākṛtirūpāṇi bhavanāni tatastataḥ. śuśrāva ruciraṃ gītaṃ tristhānasvarabhūṣitam.. 10..
स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव। शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम्॥ ११॥
strīṇāṃ madanaviddhānāṃ divi cāpsarasāmiva. śuśrāva kāñcīninadaṃ nūpurāṇāṃ ca niḥsvanam.. 11..
सोपाननिनदांश्चापि भवनेषु महात्मनाम्। आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः॥ १२॥
sopānaninadāṃścāpi bhavaneṣu mahātmanām. āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ.. 12..
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै। स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः॥ १३॥
śuśrāva japatāṃ tatra mantrān rakṣogṛheṣu vai. svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ.. 13..
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि। राजमार्गं समावृत्य स्थितं रक्षोगणं महत्॥ १४॥
rāvaṇastavasaṃyuktān garjato rākṣasānapi. rājamārgaṃ samāvṛtya sthitaṃ rakṣogaṇaṃ mahat.. 14..
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्। दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः॥ १५॥
dadarśa madhyame gulme rākṣasasya carān bahūn. dīkṣitāñjaṭilān muṇḍān gojināmbaravāsasaḥ.. 15..
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा। कूटमुद्गरपाणींश्च दण्डायुधधरानपि॥ १६॥
darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṃstathā. kūṭamudgarapāṇīṃśca daṇḍāyudhadharānapi.. 16..
एकाक्षानेकवर्णांश्च लंबोदरपयोधरान्। करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा॥ १७॥
ekākṣānekavarṇāṃśca laṃbodarapayodharān. karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā.. 17..
धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान्। परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्॥ १८॥
dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān. parighottamahastāṃśca vicitrakavacojjvalān.. 18..
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्। नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान्॥ १९॥
nātisthūlān nātikṛśān nātidīrghātihrasvakān. nātigaurān nātikṛṣṇānnātikubjānna vāmanān.. 19..
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः। ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान्॥ २०॥
virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ. dhvajinaḥ patākinaścaiva dadarśa vividhāyudhān.. 20..
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः। क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः॥ २१॥
śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ. kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ.. 21..
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्। नानावेषसमायुक्तान् यथास्वैरचरान् बहून्॥ २२॥
sragviṇastvanuliptāṃśca varābharaṇabhūṣitān. nānāveṣasamāyuktān yathāsvairacarān bahūn.. 22..
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्। शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः॥ २३॥
tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān. śatasāhasramavyagramārakṣaṃ madhyamaṃ kapiḥ.. 23..
रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः। स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम्॥ २४॥
rakṣo'dhipatinirdiṣṭaṃ dadarśāntaḥpurāgrataḥ. sa tadā tad gṛhaṃ dṛṣṭvā mahāhāṭakatoraṇam.. 24..
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्। पुण्डरीकावतंसाभिः परिखाभिः समावृतम्॥ २५॥
rākṣasendrasya vikhyātamadrimūrdhni pratiṣṭhitam. puṇḍarīkāvataṃsābhiḥ parikhābhiḥ samāvṛtam.. 25..
प्राकारावृतमत्यन्तं ददर्श स महाकपिः। त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्॥ २६॥
prākārāvṛtamatyantaṃ dadarśa sa mahākapiḥ. triviṣṭapanibhaṃ divyaṃ divyanādavināditam.. 26..
वाजिह्रेषितसंघुष्टं नादितं भूषणैस्तथा। रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः॥ २७॥
vājihreṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā. rathairyānairvimānaiśca tathā hayagajaiḥ śubhaiḥ.. 27..
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः। भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः॥ २८॥
vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ. bhūṣitai ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ.. 28..
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः॥ २९॥
rakṣitaṃ sumahāvīryairyātudhānaiḥ sahasraśaḥ. rākṣasādhipaterguptamāviveśa gṛhaṃ kapiḥ.. 29..
स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणि भूषितान्तम्। परार्घ्यकालागुरुचन्दनार्हं स रावणान्तःपुरमाविवेश॥ ३०॥
sa hemajāmbūnadacakravālaṃ mahārhamuktāmaṇi bhūṣitāntam. parārghyakālāgurucandanārhaṃ sa rāvaṇāntaḥpuramāviveśa.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe caturthaḥ sargaḥ ..5-4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In