श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe caturthaḥ sargaḥ ||5-4||
स निर्जित्य पुरीं लंकां श्रेष्ठां तां कामरूपिणीम्। विक्रमेण महातेजा हनूमान् कपिसत्तमः॥ १॥
sa nirjitya purīṃ laṃkāṃ śreṣṭhāṃ tāṃ kāmarūpiṇīm| vikrameṇa mahātejā hanūmān kapisattamaḥ|| 1||
अद्वारेण महावीर्यः प्राकारमवपुप्लुवे। निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः॥ २॥
advāreṇa mahāvīryaḥ prākāramavapupluve| niśi laṃkāṃ mahāsattvo viveśa kapikuñjaraḥ|| 2||
प्रविश्य नगरीं लंकां कपिराजहितंकरः। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि॥ ३॥
praviśya nagarīṃ laṃkāṃ kapirājahitaṃkaraḥ| cakre'tha pādaṃ savyaṃ ca śatrūṇāṃ sa tu mūrdhani|| 3||
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः। स महापथमास्थाय मुक्तपुष्पविराजितम्॥ ४॥
praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ| sa mahāpathamāsthāya muktapuṣpavirājitam|| 4||
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः। हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः॥ ५॥
tatastu tāṃ purīṃ laṃkāṃ ramyāmabhiyayau kapiḥ| hasitotkṛṣṭaninadaistūryaghoṣapuraskṛtaiḥ|| 5||
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः। गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः॥ ६॥
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ| gṛhameghaiḥ purī ramyā babhāse dyaurivāmbudaiḥ|| 6||
प्रजज्वाल तदा लंका रक्षोगणगृहैः शुभैः। सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः॥ ७॥
prajajvāla tadā laṃkā rakṣogaṇagṛhaiḥ śubhaiḥ| sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ|| 7||
वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः। तां चित्रमाल्याभरणां कपिराजहितंकरः॥ ८॥
vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ| tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ|| 8||
राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च। भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः॥ ९॥
rāghavārthe caran śrīmān dadarśa ca nananda ca| bhavanād bhavanaṃ gacchan dadarśa kapikuñjaraḥ|| 9||
विविधाकृतिरूपाणि भवनानि ततस्ततः। शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम्॥ १०॥
vividhākṛtirūpāṇi bhavanāni tatastataḥ| śuśrāva ruciraṃ gītaṃ tristhānasvarabhūṣitam|| 10||
स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव। शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम्॥ ११॥
strīṇāṃ madanaviddhānāṃ divi cāpsarasāmiva| śuśrāva kāñcīninadaṃ nūpurāṇāṃ ca niḥsvanam|| 11||
सोपाननिनदांश्चापि भवनेषु महात्मनाम्। आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः॥ १२॥
sopānaninadāṃścāpi bhavaneṣu mahātmanām| āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ|| 12||
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै। स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः॥ १३॥
śuśrāva japatāṃ tatra mantrān rakṣogṛheṣu vai| svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ|| 13||
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि। राजमार्गं समावृत्य स्थितं रक्षोगणं महत्॥ १४॥
rāvaṇastavasaṃyuktān garjato rākṣasānapi| rājamārgaṃ samāvṛtya sthitaṃ rakṣogaṇaṃ mahat|| 14||
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्। दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः॥ १५॥
dadarśa madhyame gulme rākṣasasya carān bahūn| dīkṣitāñjaṭilān muṇḍān gojināmbaravāsasaḥ|| 15||
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा। कूटमुद्गरपाणींश्च दण्डायुधधरानपि॥ १६॥
darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṃstathā| kūṭamuda्garapāṇīṃśca daṇḍāyudhadharānapi|| 16||
एकाक्षानेकवर्णांश्च लंबोदरपयोधरान्। करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा॥ १७॥
ekākṣānekavarṇāṃśca laṃbodarapayodharān| karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā|| 17||
धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान्। परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्॥ १८॥
dhanvinaḥ khaḍa्ginaścaiva śataghnīmusalāyudhān| parighottamahastāṃśca vicitrakavacojjvalān|| 18||
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्। नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान्॥ १९॥
nātisthūlān nātikṛśān nātidīrghātihrasvakān| nātigaurān nātikṛṣṇānnātikubjānna vāmanān|| 19||
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः। ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान्॥ २०॥
virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ| dhvajinaḥ patākinaścaiva dadarśa vividhāyudhān|| 20||
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः। क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः॥ २१॥
śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ| kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ|| 21||
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्। नानावेषसमायुक्तान् यथास्वैरचरान् बहून्॥ २२॥
sragviṇastvanuliptāṃśca varābharaṇabhūṣitān| nānāveṣasamāyuktān yathāsvairacarān bahūn|| 22||
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्। शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः॥ २३॥
tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān| śatasāhasramavyagramārakṣaṃ madhyamaṃ kapiḥ|| 23||
रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः। स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम्॥ २४॥
rakṣo'dhipatinirdiṣṭaṃ dadarśāntaḥpurāgrataḥ| sa tadā tad gṛhaṃ dṛṣṭvā mahāhāṭakatoraṇam|| 24||
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्। पुण्डरीकावतंसाभिः परिखाभिः समावृतम्॥ २५॥
rākṣasendrasya vikhyātamadrimūrdhni pratiṣṭhitam| puṇḍarīkāvataṃsābhiḥ parikhābhiḥ samāvṛtam|| 25||
प्राकारावृतमत्यन्तं ददर्श स महाकपिः। त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्॥ २६॥
prākārāvṛtamatyantaṃ dadarśa sa mahākapiḥ| triviṣṭapanibhaṃ divyaṃ divyanādavināditam|| 26||
वाजिह्रेषितसंघुष्टं नादितं भूषणैस्तथा। रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः॥ २७॥
vājihreṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā| rathairyānairvimānaiśca tathā hayagajaiḥ śubhaiḥ|| 27||
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः। भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः॥ २८॥
vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ| bhūṣitai ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ|| 28||
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः॥ २९॥
rakṣitaṃ sumahāvīryairyātudhānaiḥ sahasraśaḥ| rākṣasādhipaterguptamāviveśa gṛhaṃ kapiḥ|| 29||
स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणि भूषितान्तम्। परार्घ्यकालागुरुचन्दनार्हं स रावणान्तःपुरमाविवेश॥ ३०॥
sa hemajāmbūnadacakravālaṃ mahārhamuktāmaṇi bhūṣitāntam| parārghyakālāgurucandanārhaṃ sa rāvaṇāntaḥpuramāviveśa|| 30||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe caturthaḥ sargaḥ ||5-4||