श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। १।।
srutva tu vacanam tasya vayusunormahatmanah । uvacatmahitam vakyam sita surasutopama ।। 1।।
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। २।।
tvam drstva priyavaktaram samprahrsyami vanara । ardhasanjatasasyeva vrstim prapya vasundhara ।। 2।।
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः । संस्पृशेयं सकामाहं तथा कुरु दयां मयि ।। ३।।
yatha tam purusavyaghram gatraih sokabhikarsitaih । samsprseyam sakamaham tatha kuru dayam mayi ।। 3।।
अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम । क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् ।। ४।।
abhijnanam ca ramasya dattam hariganottama । ksiptamisikam kakasya kopadekaksisatanim ।। 4।।
मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५।।
manahsilayastikalo gandaparsve nivesitah । tvaya pranaste tilake tam kila smartumarhasi ।। 5।।
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे । वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ।। ६।।
sa viryavankatham sitam hrtam samanumanyase । vasantim raksasam madhye mahendravarunopama ।। 6।।
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः । एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ७।।
esa cudamanirdivyo maya supariraksitah । etam drstva prahrsyami vyasane tvamivanagha ।। 7।।
एष निर्यातितः श्रीमान्मया ते वारिसम्भवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ८।।
esa niryatitah srimanmaya te varisambhavah । atah param na saksyami jivitum sokalalasa ।। 8।।
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ९।।
asahyani ca duhkhani vacasca hrdayacchidah । raksasinam sughoranam tvatkrte marsayamyaham ।। 9।।
धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। १०।।
dharayisyami masam tu jivitam satrusudana । masadurdhvam na jivisye tvaya hina nrpatmaja ।। 10।।
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ।। ११।।
ghoro raksasarajo- ayam drstisca na sukha mayi । tvam ca srutva vipadyantam na jiveyamaham ksanam ।। 11।।
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ।। १२।।
vaidehya vacanam srutva karunam sasrubhasitam । athabravinmahateja hanumanmarutatmajah ।। 12।।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ।। १३।।
tvacchokavimukho ramo devi satyena te sape । rame sokabhibhute tu laksmanah paritapyate ।। 13।।
दृष्टा कथं चिद्भवती न कालः परिशोचितुम् । इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। १४।।
drsta katham cidbhavati na kalah parisocitum । imam muhurtam duhkhanamantam draksyasi bhamini ।। 14।।
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ । त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। १५।।
tavubhau purusavyaghrau rajaputravaninditau । tvaddarsanakrtotsahau lankam bhasmikarisyatah ।। 15।।
हत्वा तु समरे क्रूरं रावणं सह बान्धवम् । राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। १६।।
hatva tu samare kruram ravanam saha bandhavam । raghavau tvam visalaksi svam purim prapayisyatah ।। 16।।
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। १७।।
yattu ramo vijaniyadabhijnanamanindite । pritisanjananam tasya bhuyastvam datumarhasi ।। 17।।
साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् । एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्।।18।।
sabraviddattameveti mayabhijnanamuttamam | etadeva hi ramasya drstva matkesabhusanam||18||
श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति । स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः ।।19।।
sraddheyam hanumanvakyam tava vira bhavisyati | sa tam manivaram grhya srimanplavagasattamah ||19||
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।।20।।
pranamya sirasa devim gamanayopacakrame | tamutpatakrtotsahamaveksya haripuṅgavam ||20||
वर्धमानं महावेगमुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।।21।।
vardhamanam mahavegamuvaca janakatmaja | asrupurnamukhi dina baspagadgadaya gira ||21||
हनूमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ।।22।।
hanumansimhasaṅkasau bhratarau ramalaksmanau | sugrivam ca sahamatyam sarvanbruya anamayam ||22||
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।।23।।
yatha ca sa mahabahurmam tarayati raghavah | asmad duhkhambusamrodhat tvat samadhatumarhasi ||23||
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ।।24।।
idam ca tivram mama sokavegam raksobhirebhih paribhartsanam ca | bruyastu ramasya gatah samipam sivasca te'dhvastu haripravira ||24||
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः । तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ।।25।।
sa rajaputrya prativeditarthah kapih krtarthah parihrstacetah | tadalpasesam prasamiksya karyam disam hyudicim manasa jagama ||25||