कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः ॥८॥
PADACHEDA
कथम् नु खलु अद्य भवेत् सुखागतम् प्रसह्य युद्धम् मम राक्षसैः सह । तथा एव खलु आत्म-बलम् च सारवत् समानयेत् माम् च रणे दशाननः ॥८॥
TRANSLITERATION
katham nu khalu adya bhavet sukhāgatam prasahya yuddham mama rākṣasaiḥ saha . tathā eva khalu ātma-balam ca sāravat samānayet mām ca raṇe daśānanaḥ ..8..