This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 42

Seeing the devastation of Ashoka garden, one of the rakshasas Kinkaras is sent by Ravana to see the matter who is killed by Hanuman.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvicatvāriṃśaḥ sargaḥ ||5-2||
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः॥ १॥
tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca| babhūvustrāsasambhrāntāḥ sarve laṅkānivāsinaḥ|| 1||
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥ २॥
vidrutāśca bhayatrastā vinedurmṛgapakṣiṇaḥ| rakṣasāṃ ca nimittāni krūrāṇi pratipedire|| 2||
ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥ ३॥
tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ| tad vanaṃ dadṛśurbhagnaṃ taṃ ca vīraṃ mahākapim|| 3||
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम्॥ ४॥
sa tā dṛṣṭvā mahābāhurmahāsattvo mahābalaḥ| cakāra sumahadrūpaṃ rākṣasīnāṃ bhayāvaham|| 4||
ततस्तु गिरिसंकाशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्॥ ५॥
tatastu girisaṃkāśamatikāyaṃ mahābalam| rākṣasyo vānaraṃ dṛṣṭvā papracchurjanakātmajām|| 5||
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत॥ ६॥
ko'yaṃ kasya kuto vāyaṃ kiṃnimittamihāgataḥ| kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta|| 6||
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गि त्वया किं कृतवानयम्॥ ७॥
ācakṣva no viśālākṣi mā bhūtte subhage bhayam| saṃvādamasitāpāṅgi tvayā kiṃ kṛtavānayam|| 7||
अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना। रक्षसां कामरूपाणां विज्ञाने का गतिर्मम॥ ८॥
athābravīt tadā sādhvī sītā sarvāṅgaśobhanā| rakṣasāṃ kāmarūpāṇāṃ vijñāne kā gatirmama|| 8||
यूयमेवास्य जानीत योऽयं यद् वा करिष्यति। अहिरेव ह्यहेः पादान् विजानाति न संशयः॥ ९॥
yūyamevāsya jānīta yo'yaṃ yad vā kariṣyati| ahireva hyaheḥ pādān vijānāti na saṃśayaḥ|| 9||
अहमप्यतिभीतास्मि नैव जानामि को ह्ययम्। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्॥ १०॥
ahamapyatibhītāsmi naiva jānāmi ko hyayam| vedmi rākṣasamevainaṃ kāmarūpiṇamāgatam|| 10||
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्। स्थिताः काश्चिद‍्गताः काश्चिद् रावणाय निवेदितुम्॥ ११॥
vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam| sthitāḥ kāścida‍्gatāḥ kāścid rāvaṇāya niveditum|| 11||
रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीमं रावणाय न्यवेदिषुः॥ १२॥
rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ| virūpaṃ vānaraṃ bhīmaṃ rāvaṇāya nyavediṣuḥ|| 12||
अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥ १३॥
aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ| sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ|| 13||
न च तं जानकी सीता हरिं हरिणलोचना। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति॥ १४॥
na ca taṃ jānakī sītā hariṃ hariṇalocanā| asmābhirbahudhā pṛṣṭā nivedayitumicchati|| 14||
वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया॥ १५॥
vāsavasya bhaved dūto dūto vaiśravaṇasya vā| preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā|| 15||
तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्॥ १६॥
tenaivādbhutarūpeṇa yattattava manoharam| nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam|| 16||
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी देवी स तेन न विनाशितः॥ १७॥
na tatra kaściduddeśo yastena na vināśitaḥ| yatra sā jānakī devī sa tena na vināśitaḥ|| 17||
जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते। अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता॥ १८॥
jānakīrakṣaṇārthaṃ vā śramād vā nopalakṣyate| athavā kaḥ śramastasya saiva tenābhirakṣitā|| 18||
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता। प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९॥
cārupallavapatrāḍhyaṃ yaṃ sītā svayamāsthitā| pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ|| 19||
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि। सीता सम्भाषिता येन वनं तेन विनाशितम्॥ २०॥
tasyograrūpasyograṃ tvaṃ daṇḍamājñātumarhasi| sītā sambhāṣitā yena vanaṃ tena vināśitam|| 20||
मनःपरिगृहीतां तां तव रक्षोगणेश्वर। कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः॥ २१॥
manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara| kaḥ sītāmabhibhāṣeta yo na syāt tyaktajīvitaḥ|| 21||
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः॥ २२॥
rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ| citāgniriva jajvāla kopasaṃvartitekṣaṇaḥ|| 22||
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥
tasya kruddhasya netrābhyāṃ prāpatannaśrubindavaḥ| dīptābhyāmiva dīpābhyāṃ sārciṣaḥ snehabindavaḥ|| 23||
आत्मनः सदृशान् वीरान् किंकरान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥ २४॥
ātmanaḥ sadṛśān vīrān kiṃkarānnāma rākṣasān| vyādideśa mahātejā nigrahārthaṃ hanūmataḥ|| 24||
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्। निर्ययुर्भवनात् तस्मात् कूटमुद‍्गरपाणयः॥ २५॥
teṣāmaśītisāhasraṃ kiṃkarāṇāṃ tarasvinām| niryayurbhavanāt tasmāt kūṭamuda‍्garapāṇayaḥ|| 25||
महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनूमद्‍ग्रहणोन्मुखाः॥ २६॥
mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ| yuddhābhimanasaḥ sarve hanūmad‍grahaṇonmukhāḥ|| 26||
ते कपिं तं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतंगा इव पावकम्॥ २७॥
te kapiṃ taṃ samāsādya toraṇasthamavasthitam| abhipeturmahāvegāḥ pataṃgā iva pāvakam|| 27||
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः॥ २८॥
te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ| ājagmurvānaraśreṣṭhaṃ śarairādityasaṃnibhaiḥ|| 28||
मुद‍्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥ २९॥
muda‍्garaiḥ paṭṭiśaiḥ śūlaiḥ prāsatomarapāṇayaḥ| parivārya hanūmantaṃ sahasā tasthuragrataḥ|| 29||
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम्॥ ३०॥
hanūmānapi tejasvī śrīmān parvatasaṃnibhaḥ| kṣitāvāviddhya lāṅgūlaṃ nanāda ca mahādhvanim|| 30||
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ३१॥
sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ| pucchamāsphoṭayāmāsa laṅkāṃ śabdena pūrayan|| 31||
तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्॥ ३२॥
tasyāsphoṭitaśabdena mahatā cānunādinā| peturvihaṅgā gaganāduccaiścedamaghoṣayat|| 32||
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ३३॥
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ| rājā jayati sugrīvo rāghaveṇābhipālitaḥ|| 33||
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ३४॥
dāso'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ| hanūmān śatrusainyānāṃ nihantā mārutātmajaḥ|| 34||
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः॥ ३५॥
na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet| śilābhiśca praharataḥ pādapaiśca sahasraśaḥ|| 35||
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ३६॥
ardayitvā purīṃ laṅkāmabhivādya ca maithilīm| samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām|| 36||
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्॥ ३७॥
tasya saṃnādaśabdena te'bhavan bhayaśaṅkitāḥ| dadṛśuśca hanūmantaṃ saṃdhyāmeghamivonnatam|| 37||
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥ ३८॥
svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim| citraiḥ praharaṇairbhīmairabhipetustatastataḥ|| 38||
स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्॥ ३९॥
sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ| āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam|| 39||
स तं परिघमादाय जघान रजनीचरान्। सपन्नगमिवादाय स्फुरन्तं विनतासुतः॥ ४०॥
sa taṃ parighamādāya jaghāna rajanīcarān| sapannagamivādāya sphurantaṃ vinatāsutaḥ|| 40||
विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक्॥ ४१॥
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ| sūdayāmāsa vajreṇa daityāniva sahasradṛk|| 41||
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः॥ ४२॥
sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ| yuddhākāṅkṣī mahāvīrastoraṇaṃ samavasthitaḥ|| 42||
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्॥ ४३॥
tatastasmād bhayānmuktāḥ katicittatra rākṣasāḥ| nihatān kiṃkarān sarvān rāvaṇāya nyavedayan|| 43||
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्॥ ४४॥
sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ| samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam|| 44||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ५.४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvicatvāriṃśaḥ sargaḥ || 5.42||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In