This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvicatvāriṃśaḥ sargaḥ ..5-2..
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः॥ १॥
tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca. babhūvustrāsasambhrāntāḥ sarve laṅkānivāsinaḥ.. 1..
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥ २॥
vidrutāśca bhayatrastā vinedurmṛgapakṣiṇaḥ. rakṣasāṃ ca nimittāni krūrāṇi pratipedire.. 2..
ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥ ३॥
tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ. tad vanaṃ dadṛśurbhagnaṃ taṃ ca vīraṃ mahākapim.. 3..
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम्॥ ४॥
sa tā dṛṣṭvā mahābāhurmahāsattvo mahābalaḥ. cakāra sumahadrūpaṃ rākṣasīnāṃ bhayāvaham.. 4..
ततस्तु गिरिसंकाशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्॥ ५॥
tatastu girisaṃkāśamatikāyaṃ mahābalam. rākṣasyo vānaraṃ dṛṣṭvā papracchurjanakātmajām.. 5..
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत॥ ६॥
ko'yaṃ kasya kuto vāyaṃ kiṃnimittamihāgataḥ. kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta.. 6..
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गि त्वया किं कृतवानयम्॥ ७॥
ācakṣva no viśālākṣi mā bhūtte subhage bhayam. saṃvādamasitāpāṅgi tvayā kiṃ kṛtavānayam.. 7..
अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना। रक्षसां कामरूपाणां विज्ञाने का गतिर्मम॥ ८॥
athābravīt tadā sādhvī sītā sarvāṅgaśobhanā. rakṣasāṃ kāmarūpāṇāṃ vijñāne kā gatirmama.. 8..
यूयमेवास्य जानीत योऽयं यद् वा करिष्यति। अहिरेव ह्यहेः पादान् विजानाति न संशयः॥ ९॥
yūyamevāsya jānīta yo'yaṃ yad vā kariṣyati. ahireva hyaheḥ pādān vijānāti na saṃśayaḥ.. 9..
अहमप्यतिभीतास्मि नैव जानामि को ह्ययम्। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्॥ १०॥
ahamapyatibhītāsmi naiva jānāmi ko hyayam. vedmi rākṣasamevainaṃ kāmarūpiṇamāgatam.. 10..
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्। स्थिताः काश्चिद्गताः काश्चिद् रावणाय निवेदितुम्॥ ११॥
vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam. sthitāḥ kāścidgatāḥ kāścid rāvaṇāya niveditum.. 11..
रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीमं रावणाय न्यवेदिषुः॥ १२॥
rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ. virūpaṃ vānaraṃ bhīmaṃ rāvaṇāya nyavediṣuḥ.. 12..
अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥ १३॥
aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ. sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ.. 13..
न च तं जानकी सीता हरिं हरिणलोचना। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति॥ १४॥
na ca taṃ jānakī sītā hariṃ hariṇalocanā. asmābhirbahudhā pṛṣṭā nivedayitumicchati.. 14..
वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया॥ १५॥
vāsavasya bhaved dūto dūto vaiśravaṇasya vā. preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā.. 15..
तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्॥ १६॥
tenaivādbhutarūpeṇa yattattava manoharam. nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam.. 16..
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी देवी स तेन न विनाशितः॥ १७॥
na tatra kaściduddeśo yastena na vināśitaḥ. yatra sā jānakī devī sa tena na vināśitaḥ.. 17..
जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते। अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता॥ १८॥
jānakīrakṣaṇārthaṃ vā śramād vā nopalakṣyate. athavā kaḥ śramastasya saiva tenābhirakṣitā.. 18..
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता। प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९॥
cārupallavapatrāḍhyaṃ yaṃ sītā svayamāsthitā. pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ.. 19..
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि। सीता सम्भाषिता येन वनं तेन विनाशितम्॥ २०॥
tasyograrūpasyograṃ tvaṃ daṇḍamājñātumarhasi. sītā sambhāṣitā yena vanaṃ tena vināśitam.. 20..
मनःपरिगृहीतां तां तव रक्षोगणेश्वर। कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः॥ २१॥
manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara. kaḥ sītāmabhibhāṣeta yo na syāt tyaktajīvitaḥ.. 21..
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः॥ २२॥
rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ. citāgniriva jajvāla kopasaṃvartitekṣaṇaḥ.. 22..
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥
tasya kruddhasya netrābhyāṃ prāpatannaśrubindavaḥ. dīptābhyāmiva dīpābhyāṃ sārciṣaḥ snehabindavaḥ.. 23..
आत्मनः सदृशान् वीरान् किंकरान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥ २४॥
ātmanaḥ sadṛśān vīrān kiṃkarānnāma rākṣasān. vyādideśa mahātejā nigrahārthaṃ hanūmataḥ.. 24..
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्। निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः॥ २५॥
teṣāmaśītisāhasraṃ kiṃkarāṇāṃ tarasvinām. niryayurbhavanāt tasmāt kūṭamudgarapāṇayaḥ.. 25..
महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः॥ २६॥
mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ. yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ.. 26..
ते कपिं तं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतंगा इव पावकम्॥ २७॥
te kapiṃ taṃ samāsādya toraṇasthamavasthitam. abhipeturmahāvegāḥ pataṃgā iva pāvakam.. 27..
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः॥ २८॥
te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ. ājagmurvānaraśreṣṭhaṃ śarairādityasaṃnibhaiḥ.. 28..
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥ २९॥
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ prāsatomarapāṇayaḥ. parivārya hanūmantaṃ sahasā tasthuragrataḥ.. 29..
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम्॥ ३०॥
hanūmānapi tejasvī śrīmān parvatasaṃnibhaḥ. kṣitāvāviddhya lāṅgūlaṃ nanāda ca mahādhvanim.. 30..
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ३१॥
sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ. pucchamāsphoṭayāmāsa laṅkāṃ śabdena pūrayan.. 31..
तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्॥ ३२॥
tasyāsphoṭitaśabdena mahatā cānunādinā. peturvihaṅgā gaganāduccaiścedamaghoṣayat.. 32..
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ३३॥
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ. rājā jayati sugrīvo rāghaveṇābhipālitaḥ.. 33..
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ३४॥
dāso'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ. hanūmān śatrusainyānāṃ nihantā mārutātmajaḥ.. 34..
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः॥ ३५॥
na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet. śilābhiśca praharataḥ pādapaiśca sahasraśaḥ.. 35..
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ३६॥
ardayitvā purīṃ laṅkāmabhivādya ca maithilīm. samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām.. 36..
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्॥ ३७॥
tasya saṃnādaśabdena te'bhavan bhayaśaṅkitāḥ. dadṛśuśca hanūmantaṃ saṃdhyāmeghamivonnatam.. 37..
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥ ३८॥
svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim. citraiḥ praharaṇairbhīmairabhipetustatastataḥ.. 38..
स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्॥ ३९॥
sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ. āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam.. 39..
स तं परिघमादाय जघान रजनीचरान्। सपन्नगमिवादाय स्फुरन्तं विनतासुतः॥ ४०॥
sa taṃ parighamādāya jaghāna rajanīcarān. sapannagamivādāya sphurantaṃ vinatāsutaḥ.. 40..
विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक्॥ ४१॥
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ. sūdayāmāsa vajreṇa daityāniva sahasradṛk.. 41..
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः॥ ४२॥
sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ. yuddhākāṅkṣī mahāvīrastoraṇaṃ samavasthitaḥ.. 42..
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्॥ ४३॥
tatastasmād bhayānmuktāḥ katicittatra rākṣasāḥ. nihatān kiṃkarān sarvān rāvaṇāya nyavedayan.. 43..
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्॥ ४४॥
sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ. samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ५.४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvicatvāriṃśaḥ sargaḥ .. 5.42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In