ततः स किङ्करान्हत्वा हनूमान्ध्यानमास्थितः । वनं भग्नं मया चैत्यप्रासादो न विनाशितः ।।१।।
tatah sa kiṅkaranhatva hanumandhyanamasthitah | vanam bhagnam maya caityaprasado na vinasitah ||1||
तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् । इति सञ्चिन्त्य हनुमान्मनसा दर्शयन्बलम् ।।२।।
tasmatprasadamapyevamimam vidhvamsayamyaham | iti sancintya hanumanmanasa darsayanbalam ||2||
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः ।।३।।
caityaprasadamaplutya merusrṅgamivonnatam | aruroha harisrestho hanumanmarutatmajah ||3||
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः।।४।।
aruhya girisaṅkasam prasadam hariyuthapah | babhau sa sumahatejah pratisurya ivoditah||4||
सम्प्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम् । हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् ।।५।।
sampradhrsya ca durdharsascaitya prasadamunnatam | hanumanprajvalallaksmya pariyatropamo'bhavat ||5||
स भूत्वा तु महाकायो हनूमान्मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।।६।।
sa bhutva tu mahakayo hanumanmarutatmajah | dhrstamasphotayamasa laṅkam sabdena purayan ||6||
तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।।७।।
tasyasphotitasabdena mahata srotraghatina | peturvihaṅga gaganaduccaiscedamaghosayat ||7||
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ।।८।।
astravijjayatam ramo laksmanasca mahabalah | raja jayati sugrivo raghavenabhipalitah ||8||
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ।।९।।
daso'ham kosalendrasya ramasyaklistakarmanah | hanumansatrusainyanam nihanta marutatmajah ||9||
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।।१०।।
na ravanasahasram me yuddhe pratibalam bhavet | silabhistu praharatah padapaisca sahasrasah ||10||
धर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।।११।।
dhardayitva purim laṅkamabhivadya ca maithilim | samrddhartho gamisyami misatam sarvaraksasam ||11||
एवमुक्त्वा महाकायश्चैत्यस्थाो हरिपुङ्गवः । ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ।।१२।।
evamuktva mahakayascaityasthanhari puṅgavah | nanada bhimanirhrado raksasam janayanbhayam ||12||
तेन नादेन महता चैत्यपालाः शतं ययुः । गृहीत्वा विविधानस्त्रा प्रसान् खड्गा परश्वधान् ।।१३।।
tena nadena mahata caityapalah satam yayuh | grhitva vividhanastran prasan khadgan parasvadhan ||13||
विसृजन्तो महाक्षया मारुतिं पर्यवारयन् ।आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।।१४।।
visrjanto mahaksaya marutim paryavarayan |avarta iva gaṅgayastoyasya vipulo mahan ||14||
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः । आवर्त इव गङ्गायास्तोयस्य विपुलो महान्।।15।।
ajagmurvanarasrestham banaiscadityasannibhaih | avarta iva gangayastoyasya vipulo mahan||15||
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः । ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।।16।।
pariksipya harisrestham sa babhau raksasam ganah | tato vatatmajah kruddho bhimarupam samasthitah ||16||
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः ।।17।।
prasadasya mahamstasya stambham hemapariskrtam | utpatayitva vegena hanumanmarutatmajah ||17||
ततस्तं भ्रामयामास शतधारं महाबलः । तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत।।18।।
tatastam bhramayamasa satadharam mahabalah | tatra cagnih samabhavat prasadascapyadahyata||18||
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।।19।।
dahyamanam tato drstva prasadam hariyuthapah| sa raksasasatam hatva vajrenendra ivasuran ||19||
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् । मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।।20।।
antariksasthitah srimanidam vacanamabravit | madrsanam sahasrani visrstani mahatmanam ||20||
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् । अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।21।।
balinam vanarendranam sugrivavasavartinam | atanti vasudham krtsnam vayamanye ca vanarah||21||
दशनागबलाः केचित्केचिद्दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः।।22।।
dasanagabalah kecitkeciddasagunottarah | kecinnagasahasrasya babhuvustulyavikramah||22||
सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः।
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः।।23।।
santi caughabalah kecitkecidvayubalopamah | aprameyabalascanye tatrasanhariyuthapah||23||
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।।24।।
idrgvidhaistu haribhirvrto dantanakhayudhaih | sataih satasahasraisca kotibhirayutairapi ||24||
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।।25।।
agamisyati sugrivah sarvesam vo nisudanah | neyamasti puri lanka na yuyam na ca ravanah | yasmadiksvakunathena baddham vairam mahatmana ||25||