This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥५-४४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catuścatvāriṃśaḥ sargaḥ ..5-44..
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥
saṃdiṣṭo rākṣasendreṇa prahastasya suto balī . jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ .. 1 ..
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥
raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ . mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ .. 2 ..
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥
dhanuḥ śakradhanuḥprakhyaṃ mahadrucirasāyakam . visphārayāno vegena vajrāśanisamasvanam .. 3 ..
तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चॆव सहसा समपूर्यत ॥ ४ ॥
tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ . pradiśaśca nabhaścĕva sahasā samapūryata .. 4 ..
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसंपन्नो जहर्ष च ननाद च ॥ ५ ॥
rathena kharayuktena tamāgatamudīkṣya saḥ . hanumān vegasaṃpanno jaharṣa ca nanāda ca .. 5 ..
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥
taṃ toraṇaviṭaṅkasthaṃ hanumantaṃ mahākapim . jambumālī mahābāhurvivyādha niśitaiḥ śaraiḥ .. 6 ..
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥
ardhacandreṇa vadane śirasyekena karṇinā . bāhvorvivyādha nārācairdaśabhistaṃ kapīśvaram .. 7 ..
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥
tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham . śaradīvāmbujamphullaṃ viddhaṃ bhāskararaśminā .. 8 ..
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥
tattasya raktaṃ raktena rañjitaṃ śuśubhe mukham . yathākāśe mahāpadmaṃ siktaṃ candanabindubhiḥ .. 9 ..
चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् ॥ १० ॥
cukopa bāṇābhihato rākṣasasya mahākapiḥ . tataḥ pārśvetivipulāṃ dadarśa mahatīṃ śilām .. 10 ..
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥
tarasā tāṃ samutpāṭya cikṣepa balavadbalī . tāṃ śarairdaśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ .. 11 ..
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥
vipannaṃ karma taddṛṣṭvā hanumāṃścaṇḍavikramaḥ . sālaṃ vipulamutpāṭya bhrāmayāmāsa vīryavān .. 12 ..
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ १३ ॥
bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam . cikṣepa subahūn bāṇān jambumālī mahābalaḥ .. 13 ..
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥
sālaṃ caturbhiściccheda vānaraṃ pañcabhirbhuje . śirasyekena bāṇena daśabhistu stanāntare .. 14 ..
स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥
sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ . tameva parighaṃ gṛhya bhrāmayāmāsa vegataḥ .. 15 ..
अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६ ॥
ativegotivegena bhrāmayitvā balotkaṭaḥ . parighaṃ pātayāmāsa jambumālermahorasi .. 16 ..
तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्नरथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७ ॥
tasya caiva śiro nāsti na bāhū na ca jānunī . na dhanurnaratho nāśvāstatrādṛśyanta neṣavaḥ .. 17 ..
स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूवौ चूर्णिताङ्गविभूषणः ॥ १८ ॥
sa hatastarasā tena jambumālī mahābalaḥ . papāta nihato bhūvau cūrṇitāṅgavibhūṣaṇaḥ .. 18 ..
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्त लोचनः ॥ १९ ॥
jambumāliṃ ca nihataṃ kiṅkarāṃśca mahābalān . cukrodha rāvaṇaḥ śrutvā kopasaṃrakta locanaḥ .. 19 ..
स रोषसंवर्तितताम्रलोचनः प्रहस्त पुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ २० ॥
sa roṣasaṃvartitatāmralocanaḥ prahasta putre nihate mahābale . amātyaputrānativīryavikramān samādideśāśu niśācareśvaraḥ .. 20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५.४४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catuścatvāriṃśaḥ sargaḥ .. 5.44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In