श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcacatvāriṃśaḥ sargaḥ ||5-2||
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः॥ १॥
tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ| niryayurbhavanāt tasmāt sapta saptārcivarcasaḥ|| 1||
महद्बलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ २॥
mahada्balaparīvārā dhanuṣmanto mahābalāḥ| kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ|| 2||
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥ ३॥
hemajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ| toyadasvananirghoṣairvājiyuktairmahārathaiḥ|| 3||
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः॥ ४॥
taptakāñcanacitrāṇi cāpānyamitavikramāḥ| visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ|| 4||
जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः॥ ५॥
jananyastāstatasteṣāṃ viditvā kiṃkarān hatān| babhūvuḥ śokasambhrāntāḥ sabāndhavasuhṛjjanāḥ|| 5||
ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्॥ ६॥
te parasparasaṃgharṣāt taptakāñcanabhūṣaṇāḥ| abhipeturhanūmantaṃ toraṇasthamavasthitam|| 6||
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः॥ ७॥
sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ| prāvṛṭkāla ivāmbhodā vicerurnairṛtāmbudāḥ|| 7||
अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः॥ ८॥
avakīrṇastatastābhirhanūmān śaravṛṣṭibhiḥ| abhavat saṃvṛtākāraḥ śailarāḍiva vṛṣṭibhiḥ|| 8||
स शरान् वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे॥ ९॥
sa śarān vañcayāmāsa teṣāmāśucaraḥ kapiḥ| rathavegāṃśca vīrāṇāṃ vicaran vimale'mbare|| 9||
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे॥ १०॥
sa taiḥ krīḍan dhanuṣmadbhirvyomni vīraḥ prakāśate| dhanuṣmadbhiryathā meghairmārutaḥ prabhurambare|| 10||
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्॥ ११॥
sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm| cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān|| 11||
तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः। मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्॥ १२॥
talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ| muṣṭibhiścāhanat kāṃścinnakhaiḥ kāṃścid vyadārayat|| 12||
प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि॥ १३॥
pramamāthorasā kāṃścidūrubhyāmaparānapi| kecit tasyaiva nādena tatraiva patitā bhuvi|| 13||
ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्॥ १४॥
tatasteṣvavasan neṣu bhūmau nipatiteṣu ca| tatsainyamagamat sarvaṃ diśo daśa bhayārditam|| 14||
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः॥ १५॥
vinedurvisvaraṃ nāgā nipeturbhuvi vājinaḥ| bhagnanīḍadhvajacchatrairbhūśca kīrṇābhavad rathaiḥ|| 15||
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा॥ १६॥
sravatā rudhireṇātha sravantyo darśitāḥ pathi| vividhaiśca svanairlaṅkā nanāda vikṛtaṃ tadā|| 16||
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम्॥ १७॥
sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ| yuyutsuranyaiḥ punareva rākṣasai- stadeva vīro'bhijagāma toraṇam|| 17||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.४५।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcacatvāriṃśaḥ sargaḥ || 5.45||