This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcacatvāriṃśaḥ sargaḥ ..5-2..
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः॥ १॥
tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ. niryayurbhavanāt tasmāt sapta saptārcivarcasaḥ.. 1..
महद्बलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ २॥
mahadbalaparīvārā dhanuṣmanto mahābalāḥ. kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ.. 2..
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥ ३॥
hemajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ. toyadasvananirghoṣairvājiyuktairmahārathaiḥ.. 3..
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः॥ ४॥
taptakāñcanacitrāṇi cāpānyamitavikramāḥ. visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ.. 4..
जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः॥ ५॥
jananyastāstatasteṣāṃ viditvā kiṃkarān hatān. babhūvuḥ śokasambhrāntāḥ sabāndhavasuhṛjjanāḥ.. 5..
ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्॥ ६॥
te parasparasaṃgharṣāt taptakāñcanabhūṣaṇāḥ. abhipeturhanūmantaṃ toraṇasthamavasthitam.. 6..
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः॥ ७॥
sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ. prāvṛṭkāla ivāmbhodā vicerurnairṛtāmbudāḥ.. 7..
अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः॥ ८॥
avakīrṇastatastābhirhanūmān śaravṛṣṭibhiḥ. abhavat saṃvṛtākāraḥ śailarāḍiva vṛṣṭibhiḥ.. 8..
स शरान् वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे॥ ९॥
sa śarān vañcayāmāsa teṣāmāśucaraḥ kapiḥ. rathavegāṃśca vīrāṇāṃ vicaran vimale'mbare.. 9..
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे॥ १०॥
sa taiḥ krīḍan dhanuṣmadbhirvyomni vīraḥ prakāśate. dhanuṣmadbhiryathā meghairmārutaḥ prabhurambare.. 10..
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्॥ ११॥
sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm. cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān.. 11..
तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः। मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्॥ १२॥
talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ. muṣṭibhiścāhanat kāṃścinnakhaiḥ kāṃścid vyadārayat.. 12..
प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि॥ १३॥
pramamāthorasā kāṃścidūrubhyāmaparānapi. kecit tasyaiva nādena tatraiva patitā bhuvi.. 13..
ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्॥ १४॥
tatasteṣvavasan neṣu bhūmau nipatiteṣu ca. tatsainyamagamat sarvaṃ diśo daśa bhayārditam.. 14..
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः॥ १५॥
vinedurvisvaraṃ nāgā nipeturbhuvi vājinaḥ. bhagnanīḍadhvajacchatrairbhūśca kīrṇābhavad rathaiḥ.. 15..
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा॥ १६॥
sravatā rudhireṇātha sravantyo darśitāḥ pathi. vividhaiśca svanairlaṅkā nanāda vikṛtaṃ tadā.. 16..
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम्॥ १७॥
sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ. yuyutsuranyaiḥ punareva rākṣasai- stadeva vīro'bhijagāma toraṇam.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ५.४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcacatvāriṃśaḥ sargaḥ .. 5.45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In