This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥५-४६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..5-46..
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना। रावणः संवृताकारश्चकार मतिमुत्तमाम्॥ १॥
hatān mantrisutān buddhvā vānareṇa mahātmanā. rāvaṇaḥ saṃvṛtākāraścakāra matimuttamām.. 1..
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्। प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान्॥ २॥
sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasam. praghasaṃ bhāsakarṇaṃ ca pañca senāgranāyakān.. 2..
संदिदेश दशग्रीवो वीरान् नयविशारदान्। हनूमद्ग्रहणेऽव्यग्रान् वायुवेगसमान् युधि॥ ३॥
saṃdideśa daśagrīvo vīrān nayaviśāradān. hanūmadgrahaṇe'vyagrān vāyuvegasamān yudhi.. 3..
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः। सवाजिरथमातङ्गाः स कपिः शास्यतामिति॥ ४॥
yāta senāgragāḥ sarve mahābalaparigrahāḥ. savājirathamātaṅgāḥ sa kapiḥ śāsyatāmiti.. 4..
यत्तैश्च खलु भाव्यं स्यात् तमासाद्य वनालयम्। कर्म चापि समाधेयं देशकालाविरोधितम्॥ ५॥
yattaiśca khalu bhāvyaṃ syāt tamāsādya vanālayam. karma cāpi samādheyaṃ deśakālāvirodhitam.. 5..
न ह्यहं तं कपिं मन्ये कर्मणा प्रति तर्कयन्। सर्वथा तन्महद् भूतं महाबलपरिग्रहम्॥ ६॥
na hyahaṃ taṃ kapiṃ manye karmaṇā prati tarkayan. sarvathā tanmahad bhūtaṃ mahābalaparigraham.. 6..
वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः। नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा॥ ७॥
vānaro'yamiti jñātvā nahi śuddhyati me manaḥ. naivāhaṃ taṃ kapiṃ manye yatheyaṃ prastutā kathā.. 7..
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्। सनागयक्षगन्धर्वदेवासुरमहर्षयः॥ ८॥
bhavedindreṇa vā sṛṣṭamasmadarthaṃ tapobalāt. sanāgayakṣagandharvadevāsuramaharṣayaḥ.. 8..
युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः। तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः॥ ९॥
yuṣmābhiḥ prahitaiḥ sarvairmayā saha vinirjitāḥ. tairavaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃcideva naḥ.. 9..
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्। यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः॥ १०॥
tadeva nātra saṃdehaḥ prasahya parigṛhyatām. yāta senāgragāḥ sarve mahābalaparigrahāḥ.. 10..
सवाजिरथमातङ्गाः स कपिः शास्यतामिति। नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः॥ ११॥
savājirathamātaṅgāḥ sa kapiḥ śāsyatāmiti. nāvamanyo bhavadbhiśca kapirdhīraparākramaḥ.. 11..
दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः। वाली च सह सुग्रीवो जाम्बवांश्च महाबलः॥ १२॥
dṛṣṭā hi harayaḥ pūrve mayā vipulavikramāḥ. vālī ca saha sugrīvo jāmbavāṃśca mahābalaḥ.. 12..
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः। नैव तेषां गतिर्भीमा न तेजो न पराक्रमः॥ १३॥
nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ. naiva teṣāṃ gatirbhīmā na tejo na parākramaḥ.. 13..
न मतिर्न बलोत्साहो न रूपपरिकल्पनम्। महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्॥ १४॥
na matirna balotsāho na rūpaparikalpanam. mahatsattvamidaṃ jñeyaṃ kapirūpaṃ vyavasthitam.. 14..
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः। कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः॥ १५॥
prayatnaṃ mahadāsthāya kriyatāmasya nigrahaḥ. kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ.. 15..
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे। तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे॥ १६॥
bhavatāmagrataḥ sthātuṃ na paryāptā raṇājire. tathāpi tu nayajñena jayamākāṅkṣatā raṇe.. 16..
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला। ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः॥ १७॥
ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā. te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ.. 17..
समुत्पेतुर्महावेगा हुताशसमतेजसः। रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः॥ १८॥
samutpeturmahāvegā hutāśasamatejasaḥ. rathaiśca mattairnāgaiśca vājibhiśca mahājavaiḥ.. 18..
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः। ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम्॥ १९॥
śastraiśca vividhaistīkṣṇaiḥ sarvaiścopahitā balaiḥ. tatastu dadṛśurvīrā dīpyamānaṃ mahākapim.. 19..
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्। तोरणस्थं महावेगं महासत्त्वं महाबलम्॥ २०॥
raśmimantamivodyantaṃ svatejoraśmimālinam. toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam.. 20..
महामतिं महोत्साहं महाकायं महाभुजम्। तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः॥ २१॥
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābhujam. taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ.. 21..
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः। तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः। शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः॥ २२॥
taistaiḥ praharaṇairbhīmairabhipetustatastataḥ. tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ. śirasyutpalapatrābhā durdhareṇa nipātitāḥ.. 22..
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः। उत्पपात नदन् व्योम्नि दिशो दश विनादयन्॥ २३॥
sa taiḥ pañcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ. utpapāta nadan vyomni diśo daśa vinādayan.. 23..
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः। किरन् शरशतैर्नैकैरभिपेदे महाबलः॥ २४॥
tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ. kiran śaraśatairnaikairabhipede mahābalaḥ.. 24..
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्। वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः॥ २५॥
sa kapirvārayāmāsa taṃ vyomni śaravarṣiṇam. vṛṣṭimantaṃ payodānte payodamiva mārutaḥ.. 25..
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वीर्यवान्॥ २६॥
ardyamānastatastena durdhareṇānilātmajaḥ. cakāra ninadaṃ bhūyo vyavardhata ca vīryavān.. 26..
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युद्राशिर्गिराविव॥ २७॥
sa dūraṃ sahasotpatya durdharasya rathe hariḥ. nipapāta mahāvego vidyudrāśirgirāviva.. 27..
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्। विहाय न्यपतद् भूमौ दुर्धरस्त्यक्तजीवितः॥ २८॥
tataḥ sa mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram. vihāya nyapatad bhūmau durdharastyaktajīvitaḥ.. 28..
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि। तौ जातरोषौ दुर्धर्षावुत्पेततुररिंदमौ॥ २९॥
taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi. tau jātaroṣau durdharṣāvutpetaturariṃdamau.. 29..
स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे। मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः॥ ३०॥
sa tābhyāṃ sahasotplutya viṣṭhito vimale'mbare. mudgarābhyāṃ mahābāhurvakṣasyabhihataḥ kapiḥ.. 30..
तयोर्वेगवतोर्वेगं निहत्य स महाबलः। निपपात पुनर्भूमौ सुपर्ण इव वेगितः॥ ३१॥
tayorvegavatorvegaṃ nihatya sa mahābalaḥ. nipapāta punarbhūmau suparṇa iva vegitaḥ.. 31..
स सालवृक्षमासाद्य समुत्पाट्य च वानरः। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः॥ ३२॥
sa sālavṛkṣamāsādya samutpāṭya ca vānaraḥ. tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ.. 32..
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना। अभिपेदे महावेगः प्रहस्य प्रघसो बली॥ ३३॥
tatastāṃstrīn hatān jñātvā vānareṇa tarasvinā. abhipede mahāvegaḥ prahasya praghaso balī.. 33..
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्। एकतः कपिशार्दूलं यशस्विनमवस्थितौ॥ ३४॥
bhāsakarṇaśca saṃkruddhaḥ śūlamādāya vīryavān. ekataḥ kapiśārdūlaṃ yaśasvinamavasthitau.. 34..
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्। भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम्॥ ३५॥
paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat. bhāsakarṇaśca śūlena rākṣasaḥ kapikuñjaram.. 35..
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः। अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः॥ ३६॥
sa tābhyāṃ vikṣatairgātrairasṛgdigdhatanūruhaḥ. abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ.. 36..
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्। जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः। गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः॥ ३७॥
samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam. jaghāna hanumān vīro rākṣasau kapikuñjaraḥ. giriśṛṅgasuniṣpiṣṭau tilaśastau babhūvatuḥ.. 37..
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु। बलं तदवशेषं तु नाशयामास वानरः॥ ३८॥
tatasteṣvavasanneṣu senāpatiṣu pañcasu. balaṃ tadavaśeṣaṃ tu nāśayāmāsa vānaraḥ.. 38..
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्। स कपिर्नाशयामास सहस्राक्ष इवासुरान्॥ ३९॥
aśvairaśvān gajairnāgān yodhairyodhān rathai rathān. sa kapirnāśayāmāsa sahasrākṣa ivāsurān.. 39..
हयैर्नागैस्तुरंगैश्च भग्नाक्षैश्च महारथैः। हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः॥ ४०॥
hayairnāgaisturaṃgaiśca bhagnākṣaiśca mahārathaiḥ. hataiśca rākṣasairbhūmī ruddhamārgā samantataḥ.. 40..
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान्। तथैव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ४१॥
tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān. tathaiva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ५.४६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ .. 5.46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In