हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ।।१।।
hatanmantrisutanbuddhva vanarena mahatmana | ravanah samvrtakarascakara matimuttamam ||1||
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं । प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ।।२।।
sa virupaksayupaksau durdharam caiva raksasam | praghasam bhasakarnam ca pancasenagranayakan ||2||
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ।।३।।
sandidesa dasagrivo virannayavisaradan | hanumadgrahane vyagranvayuvegasamanyudhi ||3||
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यताम् इति ।।४।।
yata senagragah sarve mahabalaparigrahah | savajirathamataṅgah sa kapih sasyatam iti ||4||
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् । कर्म चापि समाधेयं देशकालविरोधितम् ।।५।।
yattaisca khalu bhavyam syattamasadya vanalayam | karma capi samadheyam desakalavirodhitam ||5||
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।।६।।
na hyaham tam kapim manye karmana pratitarkayan | sarvatha tanmahadbhutam mahabalaparigraham ||6||
वानरोयमिति ज्ञात्वा नहि शुध्दयति मे मनः। नैवाह तं कंपि मन्ये यथेयं प्रस्तुता कथा।।७।।
vanaroyamiti jnatva nahi sudhdayati me manah | naivaha tam kampi manye yatheyam prastuta katha||7||
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।सनागयक्षगन्धर्वा देवासुरमहर्षयः ।।८।।
bhavedindrena va srstamasmadartham tapobalat | sanagayaksagandharva devasuramaharsayah ||8||
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः । तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः ।।९।।
yusmabhih sahitaih sarvairmaya saha vinirjitah | tairavasyam vidhatavyam vyalikam kim cideva nah ||9||
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् । यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।।१०।।
tadeva natra sandehah prasahya parigrhyatam | yata senagragah sarve mahabalaparigrahah||10||
सवाजिरथामाङ्गा स संदेह प्रसह्य परिगृह्यताम् । नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः ।।११।।
savajirathamaṅga sa samdeha prasahya parigrhyatam | navamanyo bhavadbhisca harih kruraparakramah ||11||
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः । वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ।।१२।।
drsta hi harayah sighra maya vipulavikramah | vali ca saha sugrivo jambavamsca mahabalah ||12||
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः । नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ।।१३।।
nilah senapatiscaiva ye canye dvividadayah | naiva tesam gatirbhima na tejo na parakramah ||13||
न मतिर्न बलोत्साहो न रूपपरिकल्पनम् । महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।।१४।।
na matirna balotsaho na rupaparikalpanam | mahatsattvamidam jneyam kapirupam vyavasthitam ||14||
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः । कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।।१५।।
prayatnam mahadasthaya kriyatamasya nigrahah | kamam lokastrayah sendrah sasurasuramanavah ||15||
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे । तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।।१६।।
bhavatamagratah sthatum na paryapta ranajire | tathapi tu nayajnena jayamakaṅksata rane ||16||
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।।१७।।
atma raksyah prayatnena yuddhasiddhirhi cancala | te svamivacanam sarve pratigrhya mahaujasah ||17||
समुत्पेतुर्महावेगा हुताशसमतेजसः । रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ।।१८।।
samutpeturmahavega hutasasamatejasah | rathaisca mattairnagaisca vajibhisca mahajavaih ||18||
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः । ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।।१९।।
sastraisca vividhaistiksnaih sarvaiscopacita balaih | tatastam dadrsurvira dipyamanam mahakapim ||19||
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् । तोरणस्थं महावेगं महासत्त्वं महाबलम् ।।२०।।
rasmimantamivodyantam svatejorasmimalinam | toranastham mahavegam mahasattvam mahabalam ||20||
महामतिं महोत्साहं महाकायं महाबलम् । तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।।२१।।
mahamatim mahotsaham mahakayam mahabalam | tam samiksyaiva te sarve diksu sarvasvavasthitah ||21||
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः । तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः । शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः ।।२२।।
taistaih praharanairbhimair - abhipetustatastatah | tasya pancayasastiksnah sitah pitamukhah sarah | sirastyutpalapatrabha durdharena nipatitah ||22||
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः । उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ।।२३।।
sa taih pancabhiraviddhah saraih sirasi vanarah | utpapata nadanvyomni diso dasa vinadayan ||23||
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः । किरञ्शरशतैर्नैकैरभिपेदे महाबलः ।।२४।।
tatastu durdharo virah sarathah sajjakarmukah | kiransarasatairnaikairabhipede mahabalah ||24||
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् । वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।।२५।।
sa kapirvarayamasa tam vyomni saravarsinam | vrstimantam payodante payodamiva marutah ||25||
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः । चकार निनदं भूयो व्यवर्धत च वेगवान् ।।२६।।
ardyamanastatastena durdharenanilatmajah | cakara ninadam bhuyo vyavardhata ca vegavan ||26||
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः । निपपात महावेगो विद्युद्राशिर्गिराविव ।।२७।।
sa duram sahasotpatya durdharasya rathe harih | nipapata mahavego vidyudrasirgiraviva ||27||
ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् । विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।।२८।।
tatastam mathitastasvam ratham bhagnaksakuvaram | vihaya nyapatadbhumau durdharastyaktajivitah ||28||
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि । सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।।२९।।
tam virupaksayupaksau drstva nipatitam bhuvi | sanjatarosau durdharsavutpetaturarindamau ||29||
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे । मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।।३०।।
sa tabhyam sahasotpatya visthito vimale'mbare | mudgarabhyam mahabahurvaksasyabhihatah kapih ||30||
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः । निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।।३१।।
tayorvegavatorvegam vinihatya mahabalah | nipapata punarbhumau suparnasamavikramah ||31||
स सालवृक्षमासाद्य समुत्पाट्य च वानरः । तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।।३२।।
sa salavrksamasadya samutpatya ca vanarah | tavubhau raksasau virau jaghana pavanatmajah ||32||
ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना । अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।।३३।।
tatastamstrinhatanjnatva vanarena tarasvina | abhipede mahavegah prasahya praghaso harim ||33||
भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् । एकतः कपिशार्दूलं यशस्विनमवस्थितौ ।।३४।।
bhasakarnasca saṅkruddhah sulamadaya viryavan | ekatah kapisardulam yasasvinamavasthitau ||34||
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् । भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।।३५।।
pattisena sitagrena praghasah pratyapothayat | bhasakarnasca sulena raksasah kapisattamam ||35||
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः । अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।।३६।।
sa tabhyam viksatairgatraira srgdigdhatanuruhah | abhavadvanarah kruddho balasuryasamaprabhah ||36||
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् । जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः । गिरिशृङ्गसुनिष्रिष्टौ तिलशस्तौ बभूवतुः।।३७।।
samutpatya gireh srṅgam samrgavyalapadapam | jaghana hanumanviro raksasau kapikunjarah | girisrṅgasunisristau tilasastau babhuvatuh||37||
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु । बलं तदवशेषं तु नाशयामास वानरः ।।३८।।
tatastesvavasannesu senapatisu pancasu | balam tadavasesam tu nasayamasa vanarah ||38||
अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् । स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।।३९।।
asvairasvan gajairnagan yodhairyodhan rathai rathan | sa kapirnasayamasa sahasraksa ivasuran ||39||
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः । हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।।४०।।
hatairnagaisca turagairbhagnaksaisca maharathaih | hataisca raksasairbhumi ruddhamarga samantatah ||40||
ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् । तदेव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ।।४१।।
tatah kapistandhvajinipatinrane nihatya viransabalansavahanan | tadeva virah parigrhya toranam krtaksanah kala iva prajaksaye ||41||