न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे । न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५॥
PADACHEDA
न ते अस्ति अशक्यम् समरेषु कर्मणा न ते अस्ति अकार्यम् मति-पूर्व-मन्त्रणे । न सः अस्ति कश्चिद् त्रिषु सङ्ग्रहेषु वै न वेद यः ते अस्त्र-बलम् बलम् च ते ॥ ५॥
TRANSLITERATION
na te asti aśakyam samareṣu karmaṇā na te asti akāryam mati-pūrva-mantraṇe . na saḥ asti kaścid triṣu saṅgraheṣu vai na veda yaḥ te astra-balam balam ca te .. 5..