This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 48

Understanding the strength of Hanuman, Ravana sends his eldest son Indrajit to combat Hanuman. Indrajit uses brahamastra on Hanuman who is immune to it and the Astra ties around him like a rope.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ||5-2||
ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनः समाधाय स देवकल्पं समादिदेशेन्द्रजितं सरोषः॥ १॥
tatastu rakṣo'dhipatirmahātmā hanūmatākṣe nihate kumāre| manaḥ samādhāya sa devakalpaṃ samādideśendrajitaṃ saroṣaḥ|| 1||
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥ २॥
tvamastravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇāmapi śokadātā| sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ|| 2||
त्वदस्त्रबलमासाद्य ससुराः समरुद‍्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥ ३॥
tvadastrabalamāsādya sasurāḥ samaruda‍्gaṇāḥ| na śekuḥ samare sthātuṃ sureśvarasamāśritāḥ|| 3||
न कश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। देशकालप्रधानश्च त्वमेव मतिसत्तमः॥ ४॥
na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ| bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ| deśakālapradhānaśca tvameva matisattamaḥ|| 4||
न तेऽस्त्यशक्यं समरेषु कर्मणां न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु न वेद यस्तेऽस्त्रबलं बलं च॥ ५॥
na te'styaśakyaṃ samareṣu karmaṇāṃ na te'styakāryaṃ matipūrvamantraṇe| na so'sti kaścit triṣu saṃgraheṣu na veda yaste'strabalaṃ balaṃ ca|| 5||
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्॥ ६॥
mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge| na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham|| 6||
निहताः किंकराः सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रगामिनः॥ ७॥
nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ| amātyaputrā vīrāśca pañca senāgragāminaḥ|| 7||
बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥ ८॥
balāni susamṛddhāni sāśvanāgarathāni ca| sahodaraste dayitaḥ kumāro'kṣaśca sūditaḥ| na tu teṣveva me sāro yastvayyariniṣūdana|| 8||
इदं च दृष्ट्वा निहतं महद् बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि निरीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्॥ ९॥
idaṃ ca dṛṣṭvā nihataṃ mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca| tvamātmanaścāpi nirīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam|| 9||
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रभृतां वरिष्ठ॥ १०॥
balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau| tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstrabhṛtāṃ variṣṭha|| 10||
न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्॥ ११॥
na vīra senā gaṇaśo cyavanti na vajramādāya viśālasāram| na mārutasyāsti gatipramāṇaṃ na cāgnikalpaḥ karaṇena hantum|| 11||
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्य वीर्यं व्रजाक्षतं कर्म समारभस्व॥ १२॥
tamevamarthaṃ prasamīkṣya samyak svakarmasāmyāddhi samāhitātmā| smaraṃśca divyaṃ dhanuṣo'sya vīryaṃ vrajākṣataṃ karma samārabhasva|| 12||
न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥ १३॥
na khalviyaṃ matiśreṣṭha yattvāṃ sampreṣayāmyaham| iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matirmatā|| 13||
नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे॥ १४॥
nānāśastreṣu saṃgrāme vaiśāradyamariṃdama| avaśyameva boddhavyaṃ kāmyaśca vijayo raṇe|| 14||
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः॥ १५॥
tataḥ pitustadvacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ| cakāra bhartāramatitvareṇa raṇāya vīraḥ pratipannabuddhiḥ|| 15||
ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत॥ १६॥
tatastaiḥ svagaṇairiṣṭairindrajit pratipūjitaḥ| yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ samprapadyata|| 16||
श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वणि॥ १७॥
śrīmān padmaviśālākṣo rākṣasādhipateḥ sutaḥ| nirjagāma mahātejāḥ samudra iva parvaṇi|| 17||
स पक्षिराजोपमतुल्यवेगै- र्व्याघ्रैश्चतुर्भिः स तु तीक्ष्णदंष्ट्रैः। रथं समायुक्तमसह्यवेगः समारुरोहेन्द्रजिदिन्द्रकल्पः॥ १८॥
sa pakṣirājopamatulyavegai- rvyāghraiścaturbhiḥ sa tu tīkṣṇadaṃṣṭraiḥ| rathaṃ samāyuktamasahyavegaḥ samārurohendrajidindrakalpaḥ|| 18||
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत्॥ १९॥
sa rathī dhanvināṃ śreṣṭhaḥ śastrajño'stravidāṃ varaḥ| rathenābhiyayau kṣipraṃ hanūmān yatra so'bhavat|| 19||
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत्॥ २०॥
sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca| niśamya harivīro'sau samprahṛṣṭataro'bhavat|| 20||
इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान्। हनूमन्तमभिप्रेत्य जगाम रणपण्डितः॥ २१॥
indrajiccāpamādāya śitaśalyāṃśca sāyakān| hanūmantamabhipretya jagāma raṇapaṇḍitaḥ|| 21||
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ। दिशश्च सर्वाः कलुषा बभूवु- र्मृगाश्च रौद्रा बहुधा विनेदुः॥ २२॥
tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau| diśaśca sarvāḥ kaluṣā babhūvu- rmṛgāśca raudrā bahudhā vineduḥ|| 22||
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः॥ २३॥
samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ| nabhaḥ samāvṛtya ca pakṣisaṅghā vineduruccaiḥ paramaprahṛṣṭāḥ|| 23||
आयान्तं स रथं दृष्ट्वा तूर्णमिन्द्रध्वजं कपिः। ननाद च महानादं व्यवर्धत च वेगवान्॥ २४॥
āyāntaṃ sa rathaṃ dṛṣṭvā tūrṇamindradhvajaṃ kapiḥ| nanāda ca mahānādaṃ vyavardhata ca vegavān|| 24||
इन्द्रजित् स रथं दिव्यमाश्रितश्चित्रकार्मुकः। धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्॥ २५॥
indrajit sa rathaṃ divyamāśritaścitrakārmukaḥ| dhanurvisphārayāmāsa taḍidūrjitaniḥsvanam|| 25||
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ॥ २६॥
tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau| kapiśca rakṣo'dhipatestanūjaḥ surāsurendrāviva baddhavairau|| 26||
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य। शरप्रवेगं व्यहनत् प्रवृद्ध- श्चचार मार्गे पितुरप्रमेयः॥ २७॥
sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati sammatasya| śarapravegaṃ vyahanat pravṛddha- ścacāra mārge pituraprameyaḥ|| 27||
ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंततान् वज्रसमानवेगान्॥ २८॥
tataḥ śarānāyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān| mumoca vīraḥ paravīrahantā susaṃtatān vajrasamānavegān|| 28||
ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात॥ २९॥
tataḥ sa tatsyandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca| vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punarutpapāta|| 29||
शराणामन्तरेष्वाशु व्यावर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोक्षयँल्लक्ष्यसंग्रहम्॥ ३०॥
śarāṇāmantareṣvāśu vyāvartata mahākapiḥ| haristasyābhilakṣyasya mokṣayaँllakṣyasaṃgraham|| 30||
शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः॥ ३१॥
śarāṇāmagratastasya punaḥ samabhivartata| prasārya hastau hanumānutpapātānilātmajaḥ|| 31||
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्॥ ३२॥
tāvubhau vegasampannau raṇakarmaviśāradau| sarvabhūtamanogrāhi cakraturyuddhamuttamam|| 32||
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ॥ ३३॥
hanūmato veda na rākṣaso'ntaraṃ na mārutistasya mahātmano'ntaram| parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau|| 33||
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु। जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा॥ ३४॥
tatastu lakṣye sa vihanyamāne śareṣvamogheṣu ca sampatatsu| jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā|| 34||
ततो मतिं राक्षसराजसूनु- श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥ ३५॥
tato matiṃ rākṣasarājasūnu- ścakāra tasmin harivīramukhye| avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacchediti nigrahārtham|| 35||
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति॥ ३६॥
tataḥ paitāmahaṃ vīraḥ so'stramastravidāṃ varaḥ| saṃdadhe sumahātejāstaṃ haripravaraṃ prati|| 36||
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित्॥ ३७॥
avadhyo'yamiti jñātvā tamastreṇāstratattvavit| nijagrāha mahābāhuṃ mārutātmajamindrajit|| 37||
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात च महीतले॥ ३८॥
tena baddhastato'streṇa rākṣasena sa vānaraḥ| abhavannirviceṣṭaśca papāta ca mahītale|| 38||
ततोऽथ बुद्‍ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥ ३९॥
tato'tha bud‍dhvā sa tadastrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ| pitāmahānugrahamātmanaśca vicintayāmāsa haripravīraḥ|| 39||
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रं चाभिमन्त्रितम्। हनूमांश्चिन्तयामास वरदानं पितामहात्॥ ४०॥
tataḥ svāyambhuvairmantrairbrahmāstraṃ cābhimantritam| hanūmāṃścintayāmāsa varadānaṃ pitāmahāt|| 40||
न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येवमेवं विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः॥ ४१॥
na me'sya bandhasya ca śaktirasti vimokṣaṇe lokaguroḥ prabhāvāt| ityevamevaṃ vihito'strabandho mayā''tmayoneranuvartitavyaḥ|| 41||
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म॥ ४२॥
sa vīryamastrasya kapirvicārya pitāmahānugrahamātmanaśca| vimokṣaśaktiṃ paricintayitvā pitāmahājñāmanuvartate sma|| 42||
अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च॥ ४३॥
astreṇāpi hi baddhasya bhayaṃ mama na jāyate| pitāmahamahendrābhyāṃ rakṣitasyānilena ca|| 43||
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्। राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे॥ ४४॥
grahaṇe cāpi rakṣobhirmahanme guṇadarśanam| rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare|| 44||
स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः॥ ४५॥
sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ| paraiḥ prasahyābhigatairnigṛhya nanāda taistaiḥ paribhartsyamānaḥ|| 45||
ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिंदमम्। बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥ ४६॥
tataste rākṣasā dṛṣṭvā viniśceṣṭamariṃdamam| babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ|| 46||
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिगर्हणं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः॥ ४७॥
sa rocayāmāsa paraiśca bandhaṃ prasahya vīrairabhigarhaṇaṃ ca| kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyediti niścitārthaḥ|| 47||
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते॥ ४८॥
sa baddhastena valkena vimukto'streṇa vīryavān| astrabandhaḥ sa cānyaṃ hi na bandhamanuvartate|| 48||
अथेन्द्रजित् तं द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्ता- मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्॥ ४९॥
athendrajit taṃ drumacīrabaddhaṃ vicārya vīraḥ kapisattamaṃ tam| vimuktamastreṇa jagāma cintā- manyena baddho'pyanuvartate'stram|| 49||
अहो महत् कर्म कृतं निरर्थं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥ ५०॥
aho mahat karma kṛtaṃ nirarthaṃ na rākṣasairmantragatirvimṛṣṭā| punaśca nāstre vihate'stramanyat pravartate saṃśayitāḥ sma sarve|| 50||
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः॥ ५१॥
astreṇa hanumān mukto nātmānamavabudhyate| kṛṣyamāṇastu rakṣobhistaiśca bandhairnipīḍitaḥ|| 51||
हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥ ५२॥
hanyamānastataḥ krūrai rākṣasaiḥ kālamuṣṭibhiḥ| samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ|| 52||
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्त- मस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे॥ ५३॥
athendrajit taṃ prasamīkṣya mukta- mastreṇa baddhaṃ drumacīrasūtraiḥ| vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe|| 53||
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ ५४॥
taṃ mattamiva mātaṅgaṃ baddhaṃ kapivarottamam| rākṣasā rākṣasendrāya rāvaṇāya nyavedayan|| 54||
कोऽयं कस्य कुतो वापि किं कार्यं कोऽभ्युपाश्रयः। इति राक्षसवीराणां दृष्ट्वा संजज्ञिरे कथाः॥ ५५॥
ko'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko'bhyupāśrayaḥ| iti rākṣasavīrāṇāṃ dṛṣṭvā saṃjajñire kathāḥ|| 55||
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्॥ ५६॥
hanyatāṃ dahyatāṃ vāpi bhakṣyatāmiti cāpare| rākṣasāstatra saṃkruddhāḥ parasparamathābruvan|| 56||
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च॥ ५७॥
atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle| dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca|| 57||
स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः॥ ५८॥
sa dadarśa mahātejā rāvaṇaḥ kapisattamam| rakṣobhirvikṛtākāraiḥ kṛṣyamāṇamitastataḥ|| 58||
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्॥ ५९॥
rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ| tejobalasamāyuktaṃ tapantamiva bhāskaram|| 59||
स रोषसंवर्तितताम्रदृष्टि- र्दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान् समादिशत् तं प्रति मुख्यमन्त्रीन्॥ ६०॥
sa roṣasaṃvartitatāmradṛṣṭi- rdaśānanastaṃ kapimanvavekṣya| athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mukhyamantrīn|| 60||
यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि॥ ६१॥
yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārthamarthasya ca mūlamādau| nivedayāmāsa harīśvarasya dūtaḥ sakāśādahamāgato'smi|| 61||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ५.४८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmatsundarakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ || 5.48 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In