श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ||5-2||
ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनः समाधाय स देवकल्पं समादिदेशेन्द्रजितं सरोषः॥ १॥
tatastu rakṣo'dhipatirmahātmā hanūmatākṣe nihate kumāre| manaḥ samādhāya sa devakalpaṃ samādideśendrajitaṃ saroṣaḥ|| 1||
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥ २॥
tvamastravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇāmapi śokadātā| sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ|| 2||
त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥ ३॥
tvadastrabalamāsādya sasurāḥ samaruda्gaṇāḥ| na śekuḥ samare sthātuṃ sureśvarasamāśritāḥ|| 3||
न कश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। देशकालप्रधानश्च त्वमेव मतिसत्तमः॥ ४॥
na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ| bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ| deśakālapradhānaśca tvameva matisattamaḥ|| 4||
न तेऽस्त्यशक्यं समरेषु कर्मणां न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु न वेद यस्तेऽस्त्रबलं बलं च॥ ५॥
na te'styaśakyaṃ samareṣu karmaṇāṃ na te'styakāryaṃ matipūrvamantraṇe| na so'sti kaścit triṣu saṃgraheṣu na veda yaste'strabalaṃ balaṃ ca|| 5||
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्॥ ६॥
mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge| na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham|| 6||
निहताः किंकराः सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रगामिनः॥ ७॥
nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ| amātyaputrā vīrāśca pañca senāgragāminaḥ|| 7||
बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥ ८॥
balāni susamṛddhāni sāśvanāgarathāni ca| sahodaraste dayitaḥ kumāro'kṣaśca sūditaḥ| na tu teṣveva me sāro yastvayyariniṣūdana|| 8||
इदं च दृष्ट्वा निहतं महद् बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि निरीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्॥ ९॥
idaṃ ca dṛṣṭvā nihataṃ mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca| tvamātmanaścāpi nirīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam|| 9||
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रभृतां वरिष्ठ॥ १०॥
balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau| tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstrabhṛtāṃ variṣṭha|| 10||
न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्॥ ११॥
na vīra senā gaṇaśo cyavanti na vajramādāya viśālasāram| na mārutasyāsti gatipramāṇaṃ na cāgnikalpaḥ karaṇena hantum|| 11||
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्य वीर्यं व्रजाक्षतं कर्म समारभस्व॥ १२॥
tamevamarthaṃ prasamīkṣya samyak svakarmasāmyāddhi samāhitātmā| smaraṃśca divyaṃ dhanuṣo'sya vīryaṃ vrajākṣataṃ karma samārabhasva|| 12||
न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥ १३॥
na khalviyaṃ matiśreṣṭha yattvāṃ sampreṣayāmyaham| iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matirmatā|| 13||
नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे॥ १४॥
nānāśastreṣu saṃgrāme vaiśāradyamariṃdama| avaśyameva boddhavyaṃ kāmyaśca vijayo raṇe|| 14||
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः॥ १५॥
tataḥ pitustadvacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ| cakāra bhartāramatitvareṇa raṇāya vīraḥ pratipannabuddhiḥ|| 15||
ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत॥ १६॥
tatastaiḥ svagaṇairiṣṭairindrajit pratipūjitaḥ| yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ samprapadyata|| 16||
श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वणि॥ १७॥
śrīmān padmaviśālākṣo rākṣasādhipateḥ sutaḥ| nirjagāma mahātejāḥ samudra iva parvaṇi|| 17||
स पक्षिराजोपमतुल्यवेगै- र्व्याघ्रैश्चतुर्भिः स तु तीक्ष्णदंष्ट्रैः। रथं समायुक्तमसह्यवेगः समारुरोहेन्द्रजिदिन्द्रकल्पः॥ १८॥
sa pakṣirājopamatulyavegai- rvyāghraiścaturbhiḥ sa tu tīkṣṇadaṃṣṭraiḥ| rathaṃ samāyuktamasahyavegaḥ samārurohendrajidindrakalpaḥ|| 18||
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत्॥ १९॥
sa rathī dhanvināṃ śreṣṭhaḥ śastrajño'stravidāṃ varaḥ| rathenābhiyayau kṣipraṃ hanūmān yatra so'bhavat|| 19||
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत्॥ २०॥
sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca| niśamya harivīro'sau samprahṛṣṭataro'bhavat|| 20||
इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान्। हनूमन्तमभिप्रेत्य जगाम रणपण्डितः॥ २१॥
indrajiccāpamādāya śitaśalyāṃśca sāyakān| hanūmantamabhipretya jagāma raṇapaṇḍitaḥ|| 21||
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ। दिशश्च सर्वाः कलुषा बभूवु- र्मृगाश्च रौद्रा बहुधा विनेदुः॥ २२॥
tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau| diśaśca sarvāḥ kaluṣā babhūvu- rmṛgāśca raudrā bahudhā vineduḥ|| 22||
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः॥ २३॥
samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ| nabhaḥ samāvṛtya ca pakṣisaṅghā vineduruccaiḥ paramaprahṛṣṭāḥ|| 23||
आयान्तं स रथं दृष्ट्वा तूर्णमिन्द्रध्वजं कपिः। ननाद च महानादं व्यवर्धत च वेगवान्॥ २४॥
āyāntaṃ sa rathaṃ dṛṣṭvā tūrṇamindradhvajaṃ kapiḥ| nanāda ca mahānādaṃ vyavardhata ca vegavān|| 24||
इन्द्रजित् स रथं दिव्यमाश्रितश्चित्रकार्मुकः। धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्॥ २५॥
indrajit sa rathaṃ divyamāśritaścitrakārmukaḥ| dhanurvisphārayāmāsa taḍidūrjitaniḥsvanam|| 25||
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ॥ २६॥
tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau| kapiśca rakṣo'dhipatestanūjaḥ surāsurendrāviva baddhavairau|| 26||
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य। शरप्रवेगं व्यहनत् प्रवृद्ध- श्चचार मार्गे पितुरप्रमेयः॥ २७॥
sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati sammatasya| śarapravegaṃ vyahanat pravṛddha- ścacāra mārge pituraprameyaḥ|| 27||
ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंततान् वज्रसमानवेगान्॥ २८॥
tataḥ śarānāyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān| mumoca vīraḥ paravīrahantā susaṃtatān vajrasamānavegān|| 28||
ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात॥ २९॥
tataḥ sa tatsyandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca| vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punarutpapāta|| 29||
शराणामन्तरेष्वाशु व्यावर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोक्षयँल्लक्ष्यसंग्रहम्॥ ३०॥
śarāṇāmantareṣvāśu vyāvartata mahākapiḥ| haristasyābhilakṣyasya mokṣayaँllakṣyasaṃgraham|| 30||
शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः॥ ३१॥
śarāṇāmagratastasya punaḥ samabhivartata| prasārya hastau hanumānutpapātānilātmajaḥ|| 31||
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्॥ ३२॥
tāvubhau vegasampannau raṇakarmaviśāradau| sarvabhūtamanogrāhi cakraturyuddhamuttamam|| 32||
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ॥ ३३॥
hanūmato veda na rākṣaso'ntaraṃ na mārutistasya mahātmano'ntaram| parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau|| 33||
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु। जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा॥ ३४॥
tatastu lakṣye sa vihanyamāne śareṣvamogheṣu ca sampatatsu| jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā|| 34||
ततो मतिं राक्षसराजसूनु- श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥ ३५॥
tato matiṃ rākṣasarājasūnu- ścakāra tasmin harivīramukhye| avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacchediti nigrahārtham|| 35||
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति॥ ३६॥
tataḥ paitāmahaṃ vīraḥ so'stramastravidāṃ varaḥ| saṃdadhe sumahātejāstaṃ haripravaraṃ prati|| 36||
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित्॥ ३७॥
avadhyo'yamiti jñātvā tamastreṇāstratattvavit| nijagrāha mahābāhuṃ mārutātmajamindrajit|| 37||
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात च महीतले॥ ३८॥
tena baddhastato'streṇa rākṣasena sa vānaraḥ| abhavannirviceṣṭaśca papāta ca mahītale|| 38||
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥ ३९॥
tato'tha buddhvā sa tadastrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ| pitāmahānugrahamātmanaśca vicintayāmāsa haripravīraḥ|| 39||
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रं चाभिमन्त्रितम्। हनूमांश्चिन्तयामास वरदानं पितामहात्॥ ४०॥
tataḥ svāyambhuvairmantrairbrahmāstraṃ cābhimantritam| hanūmāṃścintayāmāsa varadānaṃ pitāmahāt|| 40||
न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येवमेवं विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः॥ ४१॥
na me'sya bandhasya ca śaktirasti vimokṣaṇe lokaguroḥ prabhāvāt| ityevamevaṃ vihito'strabandho mayā''tmayoneranuvartitavyaḥ|| 41||
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म॥ ४२॥
sa vīryamastrasya kapirvicārya pitāmahānugrahamātmanaśca| vimokṣaśaktiṃ paricintayitvā pitāmahājñāmanuvartate sma|| 42||
अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च॥ ४३॥
astreṇāpi hi baddhasya bhayaṃ mama na jāyate| pitāmahamahendrābhyāṃ rakṣitasyānilena ca|| 43||
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्। राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे॥ ४४॥
grahaṇe cāpi rakṣobhirmahanme guṇadarśanam| rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare|| 44||
स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः॥ ४५॥
sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ| paraiḥ prasahyābhigatairnigṛhya nanāda taistaiḥ paribhartsyamānaḥ|| 45||
ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिंदमम्। बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥ ४६॥
tataste rākṣasā dṛṣṭvā viniśceṣṭamariṃdamam| babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ|| 46||
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिगर्हणं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः॥ ४७॥
sa rocayāmāsa paraiśca bandhaṃ prasahya vīrairabhigarhaṇaṃ ca| kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyediti niścitārthaḥ|| 47||
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते॥ ४८॥
sa baddhastena valkena vimukto'streṇa vīryavān| astrabandhaḥ sa cānyaṃ hi na bandhamanuvartate|| 48||
अथेन्द्रजित् तं द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्ता- मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्॥ ४९॥
athendrajit taṃ drumacīrabaddhaṃ vicārya vīraḥ kapisattamaṃ tam| vimuktamastreṇa jagāma cintā- manyena baddho'pyanuvartate'stram|| 49||
अहो महत् कर्म कृतं निरर्थं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥ ५०॥
aho mahat karma kṛtaṃ nirarthaṃ na rākṣasairmantragatirvimṛṣṭā| punaśca nāstre vihate'stramanyat pravartate saṃśayitāḥ sma sarve|| 50||
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः॥ ५१॥
astreṇa hanumān mukto nātmānamavabudhyate| kṛṣyamāṇastu rakṣobhistaiśca bandhairnipīḍitaḥ|| 51||
हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥ ५२॥
hanyamānastataḥ krūrai rākṣasaiḥ kālamuṣṭibhiḥ| samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ|| 52||
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्त- मस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे॥ ५३॥
athendrajit taṃ prasamīkṣya mukta- mastreṇa baddhaṃ drumacīrasūtraiḥ| vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe|| 53||
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ ५४॥
taṃ mattamiva mātaṅgaṃ baddhaṃ kapivarottamam| rākṣasā rākṣasendrāya rāvaṇāya nyavedayan|| 54||
कोऽयं कस्य कुतो वापि किं कार्यं कोऽभ्युपाश्रयः। इति राक्षसवीराणां दृष्ट्वा संजज्ञिरे कथाः॥ ५५॥
ko'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko'bhyupāśrayaḥ| iti rākṣasavīrāṇāṃ dṛṣṭvā saṃjajñire kathāḥ|| 55||
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्॥ ५६॥
hanyatāṃ dahyatāṃ vāpi bhakṣyatāmiti cāpare| rākṣasāstatra saṃkruddhāḥ parasparamathābruvan|| 56||
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च॥ ५७॥
atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle| dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca|| 57||
स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः॥ ५८॥
sa dadarśa mahātejā rāvaṇaḥ kapisattamam| rakṣobhirvikṛtākāraiḥ kṛṣyamāṇamitastataḥ|| 58||
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्॥ ५९॥
rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ| tejobalasamāyuktaṃ tapantamiva bhāskaram|| 59||
स रोषसंवर्तितताम्रदृष्टि- र्दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान् समादिशत् तं प्रति मुख्यमन्त्रीन्॥ ६०॥
sa roṣasaṃvartitatāmradṛṣṭi- rdaśānanastaṃ kapimanvavekṣya| athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mukhyamantrīn|| 60||
यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि॥ ६१॥
yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārthamarthasya ca mūlamādau| nivedayāmāsa harīśvarasya dūtaḥ sakāśādahamāgato'smi|| 61||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ५.४८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmatsundarakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ || 5.48 ||