ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत ।। १।।
tatah sa karmana tasya vismito bhimavikramah | hanumanrosatamrakso rakso'dhipamavaiksata || 1||
भाजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। २।।
bhajamanam maharhena kancanena virajata | muktajalavrtenatha mukutena mahadyutim || 2||
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ३।।
vajrasamyogasamyuktair maharhamanivigrahaih | haimairabharanais citrairmanaseva prakalpitaih || 3||
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः ।। ४।।
maharhaksaumasamvitam raktacandanarusitam | svanuliptam vicitrabhirvividhabhisca bhaktibhih || 4||
विचित्रं र्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५।।
vicitram rdarsaniyaisca raksaksairbhimadarsanaih | diptatiksnamahadamstraih pralambadasanacchadaih || 5||
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं । नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ६।।
sirobhirdasabhirviram bhrajamanam mahaujasam | nanavyalasamakirnaih sikharairiva mandaram || 6||
नीलाञ्जनचय प्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ।। ७।।
nilanjanacaya prakhyam harenorasi rajata | purnacandrabhavaktrena sabalakamivambudam || 7||
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः । भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः ।। ८।।
bahubhirbaddhakeyurais candanottamarusitaih | bhrajamanaṅgadaih pinaih pancasirsairivoragaih || 8||
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्णे उपविष्टं वरासने ।। ९।।
mahati sphatike citre ratnasamyogasamskrte | uttamastaranastirne upavistam varasane || 9||
अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः । वालव्यजनहस्ताभिरारात्समुपसेवितम् ।। १०।।
alaṅkrtabhiratyartham pramadabhih samantatah | valavyajanahastabhirarat samupasevitam || 10||
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ११।।
durdharena prahastena mahaparsvena raksasa | mantribhirmantratattvajnair nikumbhena ca mantrina || 11||
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः । कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः ।। १२।।
upopavistam raksobhiscaturbhirbaladarpitaih | krtsnaih parivrtam lokam caturbhiriva sagaraih || 12||
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः । अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ।। १३।।
mantribhirmantra tattvajnairanyaisca subhabuddhibhih | anvasyamanam sacivaih surairiva suresvaram || 13||
अपश्यद्राक्षसपतिं हनूमानतितेजसं । विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। १४।।
apasyadraksasapatim hanumanatitejasam | visthitam merusikhare satoyamiva toyadam || 14||
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः । विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ।। १५।।
sa taih sampidyamano'pi raksobhirbhimavikramaih | vismayam paramam gatva rakso'dhipamavaiksata || 15||
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ।। १६।।
bhrajamanam tato drstva hanumanraksasesvaram | manasa cintayamasa tejasa tasya mohitah || 16||
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः । अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। १७।।
aho rupamaho dhairyamaho sattvamaho dyutih | aho raksasarajasya sarvalaksanayuktata || 17||
यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः । स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ।। १८।।
yadyadharmo na balavansyadayam raksasesvarah | syadayam suralokasya sasakrasyapi raksita || 18||
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः । अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।। १९।।
asya krurairnrsamsaisca karmabhirlokakutsitaih| sarve bibhyati khalvasmallokah samaradanavah | ayam hyutsahate kruddhah kartumekarnavam jagat || 19||
इति चिन्तां बहुविधामकरोन्मतिमान्कपिः । दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। २०।।
iti cintam bahuvidhamakaronmatimankapih | drstva raksasarajasya prabhavamamitaujasah || 20||