This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥५-४९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonapañcāśaḥ sargaḥ ..5-49..
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः। हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत॥ १॥
tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ. hanūmān krodhatāmrākṣo rakṣo'dhipamavaikṣata.. 1..
भ्राजमानं महार्हेण काञ्चनेन विराजता। मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम्॥ २॥
bhrājamānaṃ mahārheṇa kāñcanena virājatā. muktājālavṛtenātha mukuṭena mahādyutim.. 2..
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः॥ ३॥
vajrasaṃyogasaṃyuktairmahārhamaṇivigrahaiḥ. haimairābharaṇaiścitrairmanaseva prakalpitaiḥ.. 3..
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्। स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥ ४॥
mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam. svanuliptaṃ vicitrābhirvividhābhiśca bhaktibhiḥ.. 4..
विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः। दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः॥ ५॥
vicitraṃ darśanīyaiśca raktākṣairbhīmadarśanaiḥ. dīptatīkṣṇamahādaṃṣṭraṃ pralambaṃ daśanacchadaiḥ.. 5..
शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम्। नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्॥ ६॥
śirobhirdaśabhirvīro bhrājamānaṃ mahaujasam. nānāvyālasamākīrṇaiḥ śikharairiva mandaram.. 6..
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम्॥ ७॥
nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā. pūrṇacandrābhavaktreṇa sabālārkamivāmbudam.. 7..
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः। भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः॥ ८॥
bāhubhirbaddhakeyūraiścandanottamarūṣitaiḥ. bhrājamānāṅgadairbhīmaiḥ pañcaśīrṣairivoragaiḥ.. 8..
महति स्फाटिके चित्रे रत्नसंयोगचित्रिते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने॥ ९॥
mahati sphāṭike citre ratnasaṃyogacitrite. uttamāstaraṇāstīrṇe sūpaviṣṭaṃ varāsane.. 9..
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात्समुपसेवितम्॥ १०॥
alaṃkṛtābhiratyarthaṃ pramadābhiḥ samantataḥ. vālavyajanahastābhirārātsamupasevitam.. 10..
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा॥ ११॥
durdhareṇa prahastena mahāpārśvena rakṣasā. mantribhirmantratattvajñairnikumbhena ca mantriṇā.. 11..
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम्। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः॥ १२॥
upopaviṣṭaṃ rakṣobhiścaturbhirbaladarpitam. kṛtsnaṃ parivṛtaṃ lokaṃ caturbhiriva sāgaraiḥ.. 12..
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः। आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्॥ १३॥
mantribhirmantratattvajñairanyaiśca śubhadarśibhiḥ. āśvāsyamānaṃ sacivaiḥ surairiva sureśvaram.. 13..
अपश्यद् राक्षसपतिं हनूमानतितेजसम्। वेष्टितं मेरुशिखरे सतोयमिव तोयदम्॥ १४॥
apaśyad rākṣasapatiṃ hanūmānatitejasam. veṣṭitaṃ meruśikhare satoyamiva toyadam.. 14..
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत॥ १५॥
sa taiḥ sampīḍyamāno'pi rakṣobhirbhīmavikramaiḥ. vismayaṃ paramaṃ gatvā rakṣo'dhipamavaikṣata.. 15..
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्। मनसा चिन्तयामास तेजसा तस्य मोहितः॥ १६॥
bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram. manasā cintayāmāsa tejasā tasya mohitaḥ.. 16..
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥ १७॥
aho rūpamaho dhairyamaho sattvamaho dyutiḥ. aho rākṣasarājasya sarvalakṣaṇayuktatā.. 17..
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः। स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता॥ १८॥
yadyadharmo na balavān syādayaṃ rākṣaseśvaraḥ. syādayaṃ suralokasya saśakrasyāpi rakṣitā.. 18..
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥ १९॥
asya krūrairnṛśaṃsaiśca karmabhirlokakutsitaiḥ. sarve bibhyati khalvasmāllokāḥ sāmaradānavāḥ.. 19..
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्। इति चिन्तां बहुविधामकरोन्मतिमान् कपिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥ २०॥
ayaṃ hyutsahate kruddhaḥ kartumekārṇavaṃ jagat. iti cintāṃ bahuvidhāmakaronmatimān kapiḥ. dṛṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ ५.४९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonapañcāśaḥ sargaḥ .. 5.49 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In