This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 50

Ravana further commands Prahasta to question Hanuman, who asks why he destroyed the forest and wreaked havoc in the citadels.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चाशः सर्गः ॥५-५०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcāśaḥ sargaḥ ||5-50||
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्। रोषेण महताऽऽविष्टो रावणो लोकरावणः॥ १॥
tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam| roṣeṇa mahatā''viṣṭo rāvaṇo lokarāvaṇaḥ|| 1||
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम्। किमेष भगवान् नन्दी भवेत् साक्षादिहागतः॥ २॥
śaṅkāhatātmā dadhyau sa kapīndraṃ tejasā vṛtam| kimeṣa bhagavān nandī bhavet sākṣādihāgataḥ|| 2||
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा। सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः॥ ३॥
yena śapto'smi kailāse mayā prahasite purā| so'yaṃ vānaramūrtiḥ syātkiṃsvid bāṇo'pi vāsuraḥ|| 3||
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचो विपुलमर्थवत्॥ ४॥
sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam| kālayuktamuvācedaṃ vaco vipulamarthavat|| 4||
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने॥ ५॥
durātmā pṛcchyatāmeṣa kutaḥ kiṃ vāsya kāraṇam| vanabhaṅge ca ko'syārtho rākṣasānāṃ ca tarjane|| 5||
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्। आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः॥ ६॥
matpurīmapradhṛṣyāṃ vai gamane kiṃ prayojanam| āyodhane vā kaṃ kāryaṃ pṛcchyatāmeṣa durmatiḥ|| 6||
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे॥ ७॥
rāvaṇasya vacaḥ śrutvā prahasto vākyamabravīt| samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape|| 7||
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे॥ ८॥
yadi tāvat tvamindreṇa preṣito rāvaṇālayam| tattvamākhyāhi mā te bhūd bhayaṃ vānara mokṣyase|| 8||
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्॥ ९॥
yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca| cārurūpamidaṃ kṛtvā praviṣṭo naḥ purīmimām|| 9||
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरम्॥ १०॥
viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā| nahi te vānaraṃ tejo rūpamātraṃ tu vānaram|| 10||
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥ ११॥
tattvataḥ kathayasvādya tato vānara mokṣyase| anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam|| 11||
अथवा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्॥ १२॥
athavā yannimittaste praveśo rāvaṇālaye| evamukto harivarastadā rakṣogaṇeśvaram|| 12||
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥ १३॥
abravīnnāsmi śakrasya yamasya varuṇasya ca| dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ|| 13||
जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया॥ १४॥
jātireva mama tveṣā vānaro'hamihāgataḥ| darśane rākṣasendrasya tadidaṃ durlabhaṃ mayā|| 14||
वनं राक्षसराजस्य दर्शनार्थं विनाशितम्। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः॥ १५॥
vanaṃ rākṣasarājasya darśanārthaṃ vināśitam| tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ|| 15||
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे। अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि॥ १६॥
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe| astrapāśairna śakyo'haṃ baddhuṃ devāsurairapi|| 16||
पितामहादेष वरो ममापि हि समागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्॥ १७॥
pitāmahādeṣa varo mamāpi hi samāgataḥ| rājānaṃ draṣṭukāmena mayāstramanuvartitam|| 17||
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः। केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम्॥ १८॥
vimukto'pyahamastreṇa rākṣasaistvabhiveditaḥ| kenacid rāmakāryeṇa āgato'smi tavāntikam|| 18||
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः। श्रूयतामेव वचनं मम पथ्यमिदं प्रभो॥ १९॥
dūto'hamiti vijñāya rāghavasyāmitaujasaḥ| śrūyatāmeva vacanaṃ mama pathyamidaṃ prabho|| 19||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५.५० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcāśaḥ sargaḥ || 5.50 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In