This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चाशः सर्गः ॥५-५०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcāśaḥ sargaḥ ..5-50..
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्। रोषेण महताऽऽविष्टो रावणो लोकरावणः॥ १॥
tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam. roṣeṇa mahatā''viṣṭo rāvaṇo lokarāvaṇaḥ.. 1..
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम्। किमेष भगवान् नन्दी भवेत् साक्षादिहागतः॥ २॥
śaṅkāhatātmā dadhyau sa kapīndraṃ tejasā vṛtam. kimeṣa bhagavān nandī bhavet sākṣādihāgataḥ.. 2..
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा। सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः॥ ३॥
yena śapto'smi kailāse mayā prahasite purā. so'yaṃ vānaramūrtiḥ syātkiṃsvid bāṇo'pi vāsuraḥ.. 3..
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचो विपुलमर्थवत्॥ ४॥
sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam. kālayuktamuvācedaṃ vaco vipulamarthavat.. 4..
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने॥ ५॥
durātmā pṛcchyatāmeṣa kutaḥ kiṃ vāsya kāraṇam. vanabhaṅge ca ko'syārtho rākṣasānāṃ ca tarjane.. 5..
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्। आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः॥ ६॥
matpurīmapradhṛṣyāṃ vai gamane kiṃ prayojanam. āyodhane vā kaṃ kāryaṃ pṛcchyatāmeṣa durmatiḥ.. 6..
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे॥ ७॥
rāvaṇasya vacaḥ śrutvā prahasto vākyamabravīt. samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape.. 7..
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे॥ ८॥
yadi tāvat tvamindreṇa preṣito rāvaṇālayam. tattvamākhyāhi mā te bhūd bhayaṃ vānara mokṣyase.. 8..
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्॥ ९॥
yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca. cārurūpamidaṃ kṛtvā praviṣṭo naḥ purīmimām.. 9..
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरम्॥ १०॥
viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā. nahi te vānaraṃ tejo rūpamātraṃ tu vānaram.. 10..
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥ ११॥
tattvataḥ kathayasvādya tato vānara mokṣyase. anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam.. 11..
अथवा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्॥ १२॥
athavā yannimittaste praveśo rāvaṇālaye. evamukto harivarastadā rakṣogaṇeśvaram.. 12..
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥ १३॥
abravīnnāsmi śakrasya yamasya varuṇasya ca. dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ.. 13..
जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया॥ १४॥
jātireva mama tveṣā vānaro'hamihāgataḥ. darśane rākṣasendrasya tadidaṃ durlabhaṃ mayā.. 14..
वनं राक्षसराजस्य दर्शनार्थं विनाशितम्। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः॥ १५॥
vanaṃ rākṣasarājasya darśanārthaṃ vināśitam. tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ.. 15..
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे। अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि॥ १६॥
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe. astrapāśairna śakyo'haṃ baddhuṃ devāsurairapi.. 16..
पितामहादेष वरो ममापि हि समागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्॥ १७॥
pitāmahādeṣa varo mamāpi hi samāgataḥ. rājānaṃ draṣṭukāmena mayāstramanuvartitam.. 17..
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः। केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम्॥ १८॥
vimukto'pyahamastreṇa rākṣasaistvabhiveditaḥ. kenacid rāmakāryeṇa āgato'smi tavāntikam.. 18..
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः। श्रूयतामेव वचनं मम पथ्यमिदं प्रभो॥ १९॥
dūto'hamiti vijñāya rāghavasyāmitaujasaḥ. śrūyatāmeva vacanaṃ mama pathyamidaṃ prabho.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५.५० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcāśaḥ sargaḥ .. 5.50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In