तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । रोषेण महताविष्टो रावणो लोकरावणः ।।१।।
tamudviksya mahabahuh piṅgaksam puratah sthitam | rosena mahatavisto ravano lokaravanah ||1||
शङ्काहृतात्मा दध्यौ स कपीन्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत्साक्षादिहागतः।।२।।
saṅkahrtatma dadhyau sa kapindram tejasavrtam | kimesa bhagavannandi bhavetsaksadihagatah||2||
येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा । सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः।।३।।
yena sapto'smi kailase maya sancalite pura | so'yam vanaramurtissyatkimsvidbano maha'surah||3||
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् । कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ।।४।।
sa raja rosatamraksah prahastam mantrisattamam | kalayuktamuvacedam vaco vipulamarthavat ||4||
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ।।५।।
duratma prcchyatamesa kutah kim vasya karanam | vanabhaṅge ca ko'syartho raksasinam ca tarjane ||5||
मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम् । आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः।।६।।
matpurimapradhrsyam va'gamane kim prayojanam | ayodhane va kim karyam prcchayatamesa durmatih||6||
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।।७।।
ravanasya vacah srutva prahasto vakyamabravit | samasvasihi bhadram te na bhih karya tvaya kape ||7||
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् । तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे ।।८।।
yadi tavattvamindrena presito ravanalayam | tattvamakhyahi ma te bhudbhayam vanara moksyase ||8||
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चारुरूपमिदं कृत्वा यमस्य वरुणस्य च ।।९।।
yadi vaisravanasya tvam yamasya varunasya ca | carurupamidam krtva yamasya varunasya ca ||9||
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा । न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।।१०।।
visnuna presito vapi duto vijayakaṅksina | na hi te vanaram tejo rupamatram tu vanaram ||10||
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।।११।।
tattvatah kathayasvadya tato vanara moksyase | anrtam vadatascapi durlabham tava jivitam ||11||
अथ वा यन्निमित्तस्ते प्रवेशो रावणालये । एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ।।१२।।
atha va yannimittaste praveso ravanalaye | evamukto harivarastada raksoganesvaram ||12||
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।।१३।।
abravinnasmi sakrasya yamasya varunasya va | dhanadena na me sakhyam visnuna nasmi coditah ||13||
जातिरेव मम त्वेषा वानरोऽहमिहागतः । दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।।१४।।
jatireva mama tvesa vanaro'hamihagatah | darsane raksasendrasya durlabhe tadidam maya ||14||
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।।१५।।
vanam raksasarajasya darsanarthe vinasitam | tataste raksasah prapta balino yuddhakaṅksinah ||15||
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ।।१६।।
raksanartham ca dehasya pratiyuddha maya rane | astrapasairna sakyo'ham baddhum devasurairapi ||16||
पितामहादेव वरो ममाप्येषोऽभ्युपागतः । राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।।१७।।
pitamahadeva varo mamapyeso'bhyupagatah | rajanam drastukamena mayastramanuvartitam ||17||
विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः । दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ।।१८।।
vimukto ahamastrena raksasaistvatipiditah | duto'hamiti vijneyo raghavasyamitaujasah ||18||
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः । श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।।१९।।
duto'hamiti vijneyo raghavasyamitaujasah | sruyatam capi vacanam mama pathyamidam prabho ||19||