तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः । वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। १।।
tam samiksya mahasattvam sattvavanharisattamah | vakyamarthavadavy agrastamuvaca dasananam || 1||
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। २।।
aham sugrivasandesadiha praptastavalayam | raksasendra harisastvam bhrata kusalamabravit || 2||
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। ३।।
bhratuh srnu samadesam sugrivasya mahatmanah | dharmarthopahitam vakyamiha camutra ca ksamam || 3||
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ४।।
raja dasaratho nama rathakunjaravajiman | piteva bandhurlokasya suresvarasamadyutih || 4||
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः । पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५।।
jyesthastasya mahabahuh putrah priyakarah prabhuh | piturnidesanniskrantah pravisto dandakavanam || 5||
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ६।।
laksmanena saha bhratra sitaya capi bharyaya | ramo nama mahateja dharmyam panthanamasritah || 6||
तस्य भार्या वने नष्टा सीता पतिमनुव्रता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ७।।
tasya bharya vane nasta sita patimanuvrata | vaidehasya suta rajno janakasya mahatmanah || 7||
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः ।। ८।।
margamanastu tam devim rajaputrah sahanujah | rsyamukamanupraptah sugrivena ca saṅgatah || 8||
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ९।।
tasya tena pratijnatam sitayah parimarganam | sugrivasyapi ramena harirajyam niveditam || 9||
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। १०।।
tatastena mrdhe hatva rajaputrena valinam | sugrivah sthapito rajye haryrksanam ganesvarah || 10||
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः।।११।।
tatastena mrdhe hatva rajaputrena valinam | sugrivah sthapito rajye haryrksanam ganesvarah||11||
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः।।१२।।
tvaya vijnatapurvasca vali vanarapuṅgavah | ramena nihatassaṅkhye sarenaikena vanarah||12||
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः । हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः ।।१३।।
sa sitamargane vyagrah sugrivah satyasaṅgarah | harinsampresayamasa disah sarva harisvarah ||13||
तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे ।।१४।।
tam harinam sahasrani satani niyutani ca | diksu sarvasu margante adhascopari cambare ||14||
वैनतेय समाः के चित्के चित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।।१५।।
vainateya samah ke citke cittatranilopamah | asaṅgagatayah sighra harivira mahabalah ||15||
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः । सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।।१६।।
aham tu hanumannama marutasyaurasah sutah | sitayastu krte turnam satayojanamayatam ||16||
तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः । परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।।१७।।
tadbhavandrstadharmarthastapah krtaparigrahah | paradaranmahaprajna noparoddhum tvamarhasi ||17||
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।।१८।।
na hi dharmaviruddhesu bahvapayesu karmasu | mulaghatisu sajjante buddhimanto bhavadvidhah ||18||
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।।१९।।
kasca laksmanamuktanam ramakopanuvartinam | saranamagratah sthatum sakto devasuresvapi ||19||
न चापि त्रिषु लोकेषु राजन्विद्येत कश् चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।।२०।।
na capi trisu lokesu rajanvidyeta kas cana | raghavasya vyalikam yah krtva sukhamavapnuyat ||20||
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।।२१।।
tattrikalahitam vakyam dharmyamarthanubandhi ca | manyasva naradevaya janaki pratidiyatam ||21||
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।।२२।।
drsta hiyam maya devi labdham yadiha durlabham | uttaram karma yacchesam nimittam tatra raghavah ||22||
लक्षितेयं मया सीता तथा शोकपरायणा । गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।।२३।।
laksiteyam maya sita tatha sokaparayana | grhya yam nabhijanasi pancasyamiva pannagim ||23||
नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।।२४।।
neyam jarayitum sakya sasurairamarairapi | visasamsrstamatyartham bhuktamannamivaujasa ||24||
तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः । न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ।।२५।।
tapahsantapalabdhaste yo'yam dharmaparigrahah | na sa nasayitum nyayya atmapranaparigrahah ||25||
अवध्यतां तपोभिर्यां भवान्समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।।२६।।
avadhyatam tapobhiryam bhavansamanupasyati | atmanah sasurairdevairhetustatrapyayam mahan ||26||
सुग्रीवो न हि देवोऽयं न यक्षो न च राक्षसो । मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः । तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ।।२७।।
sugrivo na hi devo'yam na yakso na ca raksaso | manuso raghavo rajansugrivasca harisvarah | tasmatpranaparitranam katham rajankarisyasi ||27||
न तु धर्मोपसंहारमधर्मफलसंहितम् । तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।।२८।।
na tu dharmopasamharama dharmaphalasamhitam | tadeva phalamanveti dharmascadharmanasanah ||28||
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः । फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।।२९।।
praptam dharmaphalam tavadbhavata natra samsayah | phalamasyapyadharmasya ksiprameva prapatsyase ||29||
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा । रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ।।३०।।
janasthanavadham buddhva buddhva valivadham tatha | ramasugrivasakhyam ca budhyasva hitamatmanah ||30||
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः ।।३१।।
kamam khalvahamapyekah savajirathakunjaram | laṅkam nasayitum saktastasyaisa tu viniscayah ||31||
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ । उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।।३२।।
ramena hi pratijnatam haryrksaganasamnidhau | utsadanamamitranam sita yaistu pradharsita ||32||
अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः । न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।।३३।।
apakurvanhi ramasya saksadapi purandarah | na sukham prapnuyadanyah kim punastvadvidho janah ||33||
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे । कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।।३४।।
yam sitetyabhijanasi yeyam tisthati te vase | kalaratriti tam viddhi sarvalaṅkavinasinim ||34||
तदलं कालपाशेन सीता विग्रहरूपिणा । स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।।३५।।
tadalam kalapasena sita vigraharupina | svayam skandhavasaktena ksamamatmani cintyatam ||35||
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् । दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।।३६।।
sitayastejasa dagdham ramakopaprapiditam | dahyamanamimam pasya purim sattapratolikam ||36||
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान्।
भोगान्दारांश्च लङ्कां च मा विनाशमुपानय।।।३७।।
svani mitrani mantrimsca jnatin bhratrun sutan hitan| bhogandaramsca laṅkam ca ma vinasamupanaya|||37||
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः।।।३८।।
satyam raksasarajendra srnusva vacanam mama | ramadasasya dutasya vanarasya visesatah|||38||
सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् । पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः।।३९।।
sarvan lokan susamhrtya sabhutan sacaracaran | punareva tatha srastum sakto ramo mahayasah||39||
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च
। विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च।।४०।।
"devasuranarendresu yaksaraksoganesu ca |vidyadharesu sarvesu gandharvesuragesu ca||40||"
सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः।।।४१।।
siddhesu kinnarendresu patatrisu ca sarvatah| sarvatra sarvabhutesu sarvakalesu nasti sah|||41||
यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् । सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्।।४२।।
yo ramam pratiyudhyeta visnutulyaparakramam | sarvalokesvarasyaivam krtva vipriyamuttamam | ramasya rajasimhasya durlabham tava jivitam ||42||
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे।।।४३।।
devasca daityasca nisacarendra gandharvavidyadharanagayaksah | ramasya lokatrayanayakasya sthatum na saktas samaresu sarve|||43||
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा।
इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्।।४४।।
brahma svayambhuscaturanano va rudrastrinetrastripurantako va | indro mahendrassuranayako va tratum na sakta yudhi ramavadhyam||44||
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः । दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ।।४५।।
sa sausthavopetamadinavadinah kapernisamyapratimo'priyam vacah | dasananah kopavivrttalocanah samadisattasya vadham mahakapeh ||45||