This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥५-५१॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekapañcāśaḥ sargaḥ ..5-51..
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्॥ १॥
taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ. vākyamarthavadavyagrastamuvāca daśānanam.. 1..
अहं सुग्रीवसंदेशादिह प्राप्तस्तवान्तिके। राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत्॥ २॥
ahaṃ sugrīvasaṃdeśādiha prāptastavāntike. rākṣaseśa harīśastvāṃ bhrātā kuśalamabravīt.. 2..
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम्॥ ३॥
bhrātuḥ śrṛṇu samādeśaṃ sugrīvasya mahātmanaḥ. dharmārthasahitaṃ vākyamiha cāmutra ca kṣamam.. 3..
राजा दशरथो नाम रथकुञ्जरवाजिमान्। पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः॥ ४॥
rājā daśaratho nāma rathakuñjaravājimān. piteva bandhurlokasya sureśvarasamadyutiḥ.. 4..
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः। पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्॥ ५॥
jyeṣṭhastasya mahābāhuḥ putraḥ priyataraḥ prabhuḥ. piturnideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam.. 5..
लक्ष्मणेन सह भ्राता सीतया सह भार्यया। रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः॥ ६॥
lakṣmaṇena saha bhrātā sītayā saha bhāryayā. rāmo nāma mahātejā dharmyaṃ panthānamāśritaḥ.. 6..
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥ ७॥
tasya bhāryā janasthāne bhraṣṭā sīteti viśrutā. vaidehasya sutā rājño janakasya mahātmanaḥ.. 7..
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः। ऋष्यमूकमनुप्राप्तः सुग्रीवेण च संगतः॥ ८॥
mārgamāṇastu tāṃ devīṃ rājaputraḥ sahānujaḥ. ṛṣyamūkamanuprāptaḥ sugrīveṇa ca saṃgataḥ.. 8..
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्। सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम्॥ ९॥
tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam. sugrīvasyāpi rāmeṇa harirājyaṃ niveditum.. 9..
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्। सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥ १०॥
tatastena mṛdhe hatvā rājaputreṇa vālinam. sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ.. 10..
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। स तेन निहतः संख्ये शरेणैकेन वानरः॥ ११॥
tvayā vijñātapūrvaśca vālī vānarapuṅgavaḥ. sa tena nihataḥ saṃkhye śareṇaikena vānaraḥ.. 11..
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः। हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः॥ १२॥
sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ. harīn sampreṣayāmāsa diśaḥ sarvā harīśvaraḥ.. 12..
तां हरीणां सहस्राणि शतानि नियुतानि च। दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे॥ १३॥
tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca. dikṣu sarvāsu mārgante hyadhaścopari cāmbare.. 13..
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः। असङ्गगतयः शीघ्रा हरिवीरा महाबलाः॥ १४॥
vainateyasamāḥ kecit kecit tatrānilopamāḥ. asaṅgagatayaḥ śīghrā harivīrā mahābalāḥ.. 14..
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः। सीतायास्तु कृते तूर्णं शतयोजनमायतम्॥ १५॥
ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ. sītāyāstu kṛte tūrṇaṃ śatayojanamāyatam.. 15..
समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः। भ्रमता च मया दृष्टा गृहे ते जनकात्मजा॥ १६॥
samudraṃ laṅghayitvaiva tvāṃ didṛkṣurihāgataḥ. bhramatā ca mayā dṛṣṭā gṛhe te janakātmajā.. 16..
तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः। परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि॥ १७॥
tad bhavān dṛṣṭadharmārthastapaḥkṛtaparigrahaḥ. paradārān mahāprājña noparoddhuṃ tvamarhasi.. 17..
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ १८॥
nahi dharmaviruddheṣu bahvapāyeṣu karmasu. mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ.. 18..
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्। शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥ १९॥
kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām. śarāṇāmagrataḥ sthātuṃ śakto devāsureṣvapi.. 19..
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन। राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्॥ २०॥
na cāpi triṣu lokeṣu rājan vidyeta kaścana. rāghavasya vyalīkaṃ yaḥ kṛtvā sukhamavāpnuyāt.. 20..
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च। मन्यस्व नरदेवाय जानकी प्रतिदीयताम्॥ २१॥
tat trikālahitaṃ vākyaṃ dharmyamarthānuyāyi ca. manyasva naradevāya jānakī pratidīyatām.. 21..
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः॥ २२॥
dṛṣṭā hīyaṃ mayā devī labdhaṃ yadiha durlabham. uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ.. 22..
लक्षितेयं मया सीता तथा शोकपरायणा। गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम्॥ २३॥
lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā. gṛhe yāṃ nābhijānāsi pañcāsyāmiva pannagīm.. 23..
नेयं जरयितुं शक्या सासुरैरमरैरपि। विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा॥ २४॥
neyaṃ jarayituṃ śakyā sāsurairamarairapi. viṣasaṃspṛṣṭamatyarthaṃ bhuktamannamivaujasā.. 24..
तपःसंतापलब्धस्ते सोऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः॥ २५॥
tapaḥsaṃtāpalabdhaste so'yaṃ dharmaparigrahaḥ. na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ.. 25..
अवध्यतां तपोभिर्यां भवान् समनुपश्यति। आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्॥ २६॥
avadhyatāṃ tapobhiryāṃ bhavān samanupaśyati. ātmanaḥ sāsurairdevairhetustatrāpyayaṃ mahān.. 26..
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः। मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि॥ २७॥
sugrīvo na ca devo'yaṃ na yakṣo na ca rākṣasaḥ. mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ. tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi.. 27..
न तु धर्मोपसंहारमधर्मफलसंहितम्। तदेव फलमन्वेति धर्मश्चाधर्मनाशनः॥ २८॥
na tu dharmopasaṃhāramadharmaphalasaṃhitam. tadeva phalamanveti dharmaścādharmanāśanaḥ.. 28..
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे॥ २९॥
prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ. phalamasyāpyadharmasya kṣiprameva prapatsyase.. 29..
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा। रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः॥ ३०॥
janasthānavadhaṃ buddhvā vālinaśca vadhaṃ tathā. rāmasugrīvasakhyaṃ ca buddhyasva hitamātmanaḥ.. 30..
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्। लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः॥ ३१॥
kāmaṃ khalvahamapyekaḥ savājirathakuñjarām. laṅkāṃ nāśayituṃ śaktastasyaiṣa tu na niścayaḥ.. 31..
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ। उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता॥ ३२॥
rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau. utsādanamamitrāṇāṃ sītā yaistu pradharṣitā.. 32..
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः। न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः॥ ३३॥
apakurvan hi rāmasya sākṣādapi puraṃdaraḥ. na sukhaṃ prāpnuyādanyaḥ kiṃ punastvadvidho janaḥ.. 33..
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे। कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्॥ ३४॥
yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te gṛhe. kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm.. 34..
तदलं कालपाशेन सीताविग्रहरूपिणा। स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्॥ ३५॥
tadalaṃ kālapāśena sītāvigraharūpiṇā. svayaṃ skandhāvasaktena kṣemamātmani cintyatām.. 35..
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम्। दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्॥ ३६॥
sītāyāstejasā dagdhāṃ rāmakopapradīpitām. dahyamānāmimāṃ paśya purīṃ sāṭṭapratolikām.. 36..
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान्। भोगान् दारांश्च लङ्कां च मा विनाशमुपानय॥ ३७॥
svāni mitrāṇi mantrīṃśca jñātīn bhrātṝn sutānhitān. bhogān dārāṃśca laṅkāṃ ca mā vināśamupānaya.. 37..
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः॥ ३८॥
satyaṃ rākṣasarājendra śṛṇuṣva vacanaṃ mama. rāmadāsasya dūtasya vānarasya viśeṣataḥ.. 38..
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान्। पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः॥ ३९॥
sarvālm̐ lokān susaṃhṛtya sabhūtān sacarācarān. punareva tathā sraṣṭuṃ śakto rāmo mahāyaśāḥ.. 39..
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च। विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च॥ ४०॥
devāsuranarendreṣu yakṣarakṣorageṣu ca. vidyādhareṣu nāgeṣu gandharveṣu mṛgeṣu ca.. 40..
सिद्धेषु किंनरेन्द्रेषु पतत्त्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः॥ ४१॥
siddheṣu kiṃnarendreṣu patattriṣu ca sarvataḥ. sarvatra sarvabhūteṣu sarvakāleṣu nāsti saḥ.. 41..
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम्। सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्॥ ४२॥
yo rāmaṃ prati yudhyeta viṣṇutulyaparākramam. sarvalokeśvarasyeha kṛtvā vipriyamīdṛśam. rāmasya rājasiṃhasya durlabhaṃ tava jīvitam.. 42..
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे॥ ४३॥
devāśca daityāśca niśācarendra gandharvavidyādharanāgayakṣāḥ. rāmasya lokatrayanāyakasya sthātuṃ na śaktāḥ samareṣu sarve.. 43..
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा स्थातुं न शक्ता युधि राघवस्य॥ ४४॥
brahmā svayambhūścaturānano vā rudrastrinetrastripurāntako vā. indro mahendraḥ suranāyako vā sthātuṃ na śaktā yudhi rāghavasya.. 44..
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः॥ ४५॥
sa sauṣṭhavopetamadīnavādinaḥ kaperniśamyāpratimo'priyaṃ vacaḥ. daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५.५१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekapañcāśaḥ sargaḥ .. 5.51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In