श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvipañcāśaḥ sargaḥ ||5-2||
स तस्य वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः॥ १॥
sa tasya vacanaṃ śrutvā vānarasya mahātmanaḥ| ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrcchitaḥ|| 1||
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नानुमेने विभीषणः॥ २॥
vadhe tasya samājñapte rāvaṇena durātmanā| niveditavato dautyaṃ nānumene vibhīṣaṇaḥ|| 2||
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ ३॥
taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryamupasthitam| viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ|| 3||
निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः॥ ४॥
niścitārthastataḥ sāmnā pūjyaṃ śatrujidagrajam| uvāca hitamatyarthaṃ vākyaṃ vākyaviśāradaḥ|| 4||
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मे वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः॥ ५॥
kṣamasva roṣaṃ tyaja rākṣasendra prasīda me vākyamidaṃ śṛṇuṣva| vadhaṃ na kurvanti parāvarajñā dūtasya santo vasudhādhipendrāḥ|| 5||
राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्॥ ६॥
rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam| tava cāsadṛśaṃ vīra kaperasya pramāpaṇam|| 6||
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्॥ ७॥
dharmajñaśca kṛtajñaśca rājadharmaviśāradaḥ| parāvarajño bhūtānāṃ tvameva paramārthavit|| 7||
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः। ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥ ८॥
gṛhyante yadi roṣeṇa tvādṛśo'pi vicakṣaṇāḥ| tataḥ śāstravipaścittvaṃ śrama eva hi kevalam|| 8||
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्॥ ९॥
tasmāt prasīda śatrughna rākṣasendra durāsada| yuktāyuktaṃ viniścitya dūtadaṇḍo vidhīyatām|| 9||
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्॥ १०॥
vibhīṣaṇavacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ| kopena mahatā''viṣṭo vākyamuttaramabravīt|| 10||
न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादिमं वधिष्यामि वानरं पापकारिणम्॥ ११॥
na pāpānāṃ vadhe pāpaṃ vidyate śatrusūdana| tasmādimaṃ vadhiṣyāmi vānaraṃ pāpakāriṇam|| 11||
अधर्ममूलं बहुदोषयुक्त- मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः॥ १२॥
adharmamūlaṃ bahudoṣayukta- manāryajuṣṭaṃ vacanaṃ niśamya| uvāca vākyaṃ paramārthatattvaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ|| 12||
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुष्व। दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥ १३॥
prasīda laṅkeśvara rākṣasendra dharmārthatattvaṃ vacanaṃ śṛṇuṣva| dūtā na vadhyāḥ samayeṣu rājan sarveṣu sarvatra vadanti santaḥ|| 13||
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः॥ १४॥
asaṃśayaṃ śatrurayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyamaprameyam| na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ|| 14||
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति॥ १५॥
vairūpyamaṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ| etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto'sti|| 15||
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः॥ १६॥
kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ| bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ na gacchanti hi sattvavantaḥ|| 16||
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि। विद्येत कश्चित्तव वीर तुल्य- स्त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ १७॥
na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi| vidyeta kaścittava vīra tulya- stvaṃ hyuttamaḥ sarvasurāsurāṇām|| 17||
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयाप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः॥ १८॥
parākramotsāhamanasvināṃ ca surāsurāṇāmapi durjayena| tvayāprameyeṇa surendrasaṅghā jitāśca yuddheṣvasakṛnnarendrāḥ|| 18||
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते॥ १९॥
itthaṃvidhasyāmaradaityaśatroḥ śūrasya vīrasya tavājitasya| kurvanti vīrā manasāpyalīkaṃ prāṇairvimuktā na tu bhoḥ purā te|| 19||
न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ २०॥
na cāpyasya kaperghāte kaṃcit paśyāmyahaṃ guṇam| teṣvayaṃ pātyatāṃ daṇḍo yairayaṃ preṣitaḥ kapiḥ|| 20||
साधुर्वा यदि वासाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान् न दूतो वधमर्हति॥ २१॥
sādhurvā yadi vāsādhuḥ paraireṣa samarpitaḥ| bruvan parārthaṃ paravān na dūto vadhamarhati|| 21||
अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम्। इह यः पुनरागच्छेत् परं पारं महोदधेः॥ २२॥
api cāsmin hate nānyaṃ rājan paśyāmi khecaram| iha yaḥ punarāgacchet paraṃ pāraṃ mahodadheḥ|| 22||
तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति॥ २३॥
tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya| bhavān sendreṣu deveṣu yatnamāsthātumarhati|| 23||
अस्मिन् विनष्टे नहि भूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ। युद्धाय युद्धप्रिय दुर्विनीता- वुद्योजयेद् वै भवता विरुद्धौ॥ २४॥
asmin vinaṣṭe nahi bhūtamanyaṃ paśyāmi yastau nararājaputrau| yuddhāya yuddhapriya durvinītā- vudyojayed vai bhavatā viruddhau|| 24||
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वया मनोनन्दन नैर्ऋतानां युद्धाय निर्नाशयितुं न युक्तम्॥ २५॥
parākramotsāhamanasvināṃ ca surāsurāṇāmapi durjayena| tvayā manonandana nairṛtānāṃ yuddhāya nirnāśayituṃ na yuktam|| 25||
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु। मनस्विनः शस्त्रभृतां वरिष्ठाः कोपप्रशस्ताः सुभृताश्च योधाः॥ २६॥
hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu| manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ kopapraśastāḥ subhṛtāśca yodhāḥ|| 26||
तदेकदेशेन बलस्य तावत् केचित् तवादेशकृतोऽद्य यान्तु। तौ राजपुत्रावुपगृह्य मूढौ परेषु ते भावयितुं प्रभावम्॥ २७॥
tadekadeśena balasya tāvat kecit tavādeśakṛto'dya yāntu| tau rājaputrāvupagṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam|| 27||
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्। जग्राह बुद्ध्या सुरलोकशत्रु- र्महाबलो राक्षसराजमुख्यः॥ २८॥
niśācarāṇāmadhipo'nujasya vibhīṣaṇasyottamavākyamiṣṭam| jagrāha buddhyā suralokaśatru- rmahābalo rākṣasarājamukhyaḥ|| 28||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५.५२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvipañcāśaḥ sargaḥ || 5.52||