This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 53

Ravana then further commands his servant to dip Hanuman's tail in oil and set it on fire. He later commands his servant to walk him all over the city to the tunes of music.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५-५३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe tripañcāśaḥ sargaḥ ||5-53||
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्॥ १॥
tasya tad vacanaṃ śrutvā daśagrīvo mahātmanaḥ| deśakālahitaṃ vākyaṃ bhrāturuttaramabravīt|| 1||
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः॥ २॥
samyaguktaṃ hi bhavatā dūtavadhyā vigarhitā| avaśyaṃ tu vadhāyānyaḥ kriyatāmasya nigrahaḥ|| 2||
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु॥ ३॥
kapīnāṃ kila lāṅgūlamiṣṭaṃ bhavati bhūṣaṇam| tadasya dīpyatāṃ śīghraṃ tena dagdhena gacchatu|| 3||
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्। सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः॥ ४॥
tataḥ paśyantvamuṃ dīnamaṅgavairūpyakarśitam| sumitrajñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ|| 4||
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्॥ ५॥
ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram| lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām|| 5||
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः॥ ६॥
tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ| veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ|| 6||
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम्॥ ७॥
saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ| śuṣkamindhanamāsādya vaneṣviva hutāśanam|| 7||
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्। लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत्॥ ८॥
tailena pariṣicyātha te'gniṃ tatropapādayan| lāṅgūlena pradīptena rākṣasāṃstānatāḍayat|| 8||
रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः॥ ९॥
roṣāmarṣaparītātmā bālasūryasamānanaḥ| sa bhūyaḥ saṃgataiḥ krūrai rākṣasairharipuṅgavaḥ|| 9||
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः। निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्॥ १०॥
sahastrībālavṛddhāśca jagmuḥ prītiṃ niśācarāḥ| nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim|| 10||
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः। छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः॥ ११॥
kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ| chittvā pāśān samutpatya hanyāmahamimān punaḥ|| 11||
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्। निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता॥ १२॥
yadi bhartṛhitārthāya carantaṃ bhartṛśāsanāt| nibadhnante durātmāno na tu me niṣkṛtiḥ kṛtā|| 12||
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि। किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्॥ १३॥
sarveṣāmeva paryāpto rākṣasānāmahaṃ yudhi| kiṃ tu rāmasya prītyarthaṃ viṣahiṣye'hamīdṛśam|| 13||
लङ्का चारयितव्या मे पुनरेव भवेदिति। रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः॥ १४॥
laṅkā cārayitavyā me punareva bhavediti| rātrau nahi sudṛṣṭā me durgakarmavidhānataḥ|| 14||
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये। कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च॥ १५॥
avaśyameva draṣṭavyā mayā laṅkā niśākṣaye| kāmaṃ badhnantu me bhūyaḥ pucchasyoddīpanena ca|| 15||
पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्॥ १६॥
pīḍāṃ kurvanti rakṣāṃsi na me'sti manasaḥ śramaḥ| tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim|| 16||
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्। शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः॥ १७॥
parigṛhya yayurhṛṣṭā rākṣasāḥ kapikuñjaram| śaṅkhabherīninādaiśca ghoṣayantaḥ svakarmabhiḥ|| 17||
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्। अन्वीयमानो रक्षोभिर्ययौ सुखमिरंदमः॥ १८॥
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm| anvīyamāno rakṣobhiryayau sukhamiraṃdamaḥ|| 18||
हनूमांश्चारयामास राक्षसानां महापुरीम्। अथापश्यद् विमानानि विचित्राणि महाकपिः॥ १९॥
hanūmāṃścārayāmāsa rākṣasānāṃ mahāpurīm| athāpaśyad vimānāni vicitrāṇi mahākapiḥ|| 19||
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्। रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च॥ २०॥
saṃvṛtān bhūmibhāgāṃśca suvibhaktāṃśca catvarān| rathyāśca gṛhasambādhāḥ kapiḥ śṛṅgāṭakāni ca|| 20||
तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्। चत्वरेषु चतुष्केषु राजमार्गे तथैव च॥ २१॥
tathā rathyoparathyāśca tathaiva ca gṛhāntarān| catvareṣu catuṣkeṣu rājamārge tathaiva ca|| 21||
घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः। स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्॥ २२॥
ghoṣayanti kapiṃ sarve cāra ityeva rākṣasāḥ| strībālavṛddhā nirjagmustatra tatra kutūhalāt|| 22||
तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः। दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः॥ २३॥
taṃ pradīpitalāṅgūlaṃ hanūmantaṃ didṛkṣavaḥ| dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ|| 23||
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्। यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः॥ २४॥
rākṣasyastā virūpākṣyaḥ śaṃsurdevyāstadapriyam| yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ|| 24||
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते। श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम्॥ २५॥
lāṅgūlena pradīptena sa eṣa pariṇīyate| śrutvā tad vacanaṃ krūramātmāpaharaṇopamam|| 25||
वैदेही शोकसंतप्ता हुताशनमुपागमत्। मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः॥ २६॥
vaidehī śokasaṃtaptā hutāśanamupāgamat| maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ|| 26||
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्। यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः॥ २७॥
upatasthe viśālākṣī prayatā havyavāhanam| yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ| yadi vā tvekapatnītvaṃ śīto bhava hanūmataḥ|| 27||
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतो भव हनूमतः॥ २८॥
yadi kiṃcidanukrośastasya mayyasti dhīmataḥ| yadi vā bhāgyaśeṣo me śīto bhava hanūmataḥ|| 28||
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्। स विजानाति धर्मात्मा शीतो भव हनूमतः॥ २९॥
yadi māṃ vṛttasampannāṃ tatsamāgamalālasām| sa vijānāti dharmātmā śīto bhava hanūmataḥ|| 29||
यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः। अस्माद् दुःखाम्बुसंरोधाच्छीतो भव हनूमतः॥ ३०॥
yadi māṃ tārayedāryaḥ sugrīvaḥ satyasaṃgaraḥ| asmād duḥkhāmbusaṃrodhācchīto bhava hanūmataḥ|| 30||
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः॥ ३१॥
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikho'nalaḥ| jajvāla mṛgaśāvākṣyāḥ śaṃsanniva śubhaṃ kapeḥ|| 31||
हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥ ३२॥
hanūmajjanakaścaiva pucchānalayuto'nilaḥ| vavau svāsthyakaro devyāḥ prāleyānilaśītalaḥ|| 32||
दह्यमाने च लाङ्गूले चिन्तयामास वानरः। प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः॥ ३३॥
dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ| pradīpto'gnirayaṃ kasmānna māṃ dahati sarvataḥ|| 33||
दृश्यते च महाज्वालः करोति च न मे रुजम्। शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः॥ ३४॥
dṛśyate ca mahājvālaḥ karoti ca na me rujam| śiśirasyeva sampāto lāṅgūlāgre pratiṣṭhitaḥ|| 34||
अथ वा तदिदं व्यक्तं यद् दृष्टं प्लवता मया। रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ॥ ३५॥
atha vā tadidaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā| rāmaprabhāvādāścaryaṃ parvataḥ saritāṃ patau|| 35||
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति॥ ३६॥
yadi tāvat samudrasya mainākasya ca dhīmataḥ| rāmārthaṃ sambhramastādṛk kimagnirna kariṣyati|| 36||
सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः॥ ३७॥
sītāyāścānṛśaṃsyena tejasā rāghavasya ca| pituśca mama sakhyena na māṃ dahati pāvakaḥ|| 37||
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः॥ ३८॥
bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ| kathamasmadvidhasyeha bandhanaṃ rākṣasādhamaiḥ|| 38||
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे। ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः॥ ३९॥
pratikriyāsya yuktā syāt sati mahyaṃ parākrame| tataśchittvā ca tān pāśān vegavān vai mahākapiḥ|| 39||
उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्॥ ४०॥
utpapātātha vegena nanāda ca mahākapiḥ| puradvāraṃ tataḥ śrīmān śailaśṛṅgamivonnatam|| 40||
विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्॥ ४१॥
vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ| sa bhūtvā śailasaṃkāśaḥ kṣaṇena punarātmavān|| 41||
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः॥ ४२॥
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat| vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ|| 42||
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। स तं गृह्य महाबाहुः कालायसपरिष्कृतम्। रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः॥ ४३॥
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam| sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam| rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ|| 43||
स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली॥ ४४॥
sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punareva laṅkām| pradīptalāṅgūlakṛtārcimālī prakāśitāditya ivārcimālī|| 44||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५.५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe tripañcāśaḥ sargaḥ || 5.53||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In