श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५-५३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe tripañcāśaḥ sargaḥ ||5-53||
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्॥ १॥
tasya tad vacanaṃ śrutvā daśagrīvo mahātmanaḥ| deśakālahitaṃ vākyaṃ bhrāturuttaramabravīt|| 1||
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः॥ २॥
samyaguktaṃ hi bhavatā dūtavadhyā vigarhitā| avaśyaṃ tu vadhāyānyaḥ kriyatāmasya nigrahaḥ|| 2||
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु॥ ३॥
kapīnāṃ kila lāṅgūlamiṣṭaṃ bhavati bhūṣaṇam| tadasya dīpyatāṃ śīghraṃ tena dagdhena gacchatu|| 3||
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्। सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः॥ ४॥
tataḥ paśyantvamuṃ dīnamaṅgavairūpyakarśitam| sumitrajñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ|| 4||
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्॥ ५॥
ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram| lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām|| 5||
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः॥ ६॥
tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ| veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ|| 6||
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम्॥ ७॥
saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ| śuṣkamindhanamāsādya vaneṣviva hutāśanam|| 7||
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्। लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत्॥ ८॥
tailena pariṣicyātha te'gniṃ tatropapādayan| lāṅgūlena pradīptena rākṣasāṃstānatāḍayat|| 8||
रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः॥ ९॥
roṣāmarṣaparītātmā bālasūryasamānanaḥ| sa bhūyaḥ saṃgataiḥ krūrai rākṣasairharipuṅgavaḥ|| 9||
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः। निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्॥ १०॥
sahastrībālavṛddhāśca jagmuḥ prītiṃ niśācarāḥ| nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim|| 10||
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः। छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः॥ ११॥
kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ| chittvā pāśān samutpatya hanyāmahamimān punaḥ|| 11||
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्। निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता॥ १२॥
yadi bhartṛhitārthāya carantaṃ bhartṛśāsanāt| nibadhnante durātmāno na tu me niṣkṛtiḥ kṛtā|| 12||
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि। किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्॥ १३॥
sarveṣāmeva paryāpto rākṣasānāmahaṃ yudhi| kiṃ tu rāmasya prītyarthaṃ viṣahiṣye'hamīdṛśam|| 13||
लङ्का चारयितव्या मे पुनरेव भवेदिति। रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः॥ १४॥
laṅkā cārayitavyā me punareva bhavediti| rātrau nahi sudṛṣṭā me durgakarmavidhānataḥ|| 14||
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये। कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च॥ १५॥
avaśyameva draṣṭavyā mayā laṅkā niśākṣaye| kāmaṃ badhnantu me bhūyaḥ pucchasyoddīpanena ca|| 15||
पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्॥ १६॥
pīḍāṃ kurvanti rakṣāṃsi na me'sti manasaḥ śramaḥ| tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim|| 16||
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्। शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः॥ १७॥
parigṛhya yayurhṛṣṭā rākṣasāḥ kapikuñjaram| śaṅkhabherīninādaiśca ghoṣayantaḥ svakarmabhiḥ|| 17||
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्। अन्वीयमानो रक्षोभिर्ययौ सुखमिरंदमः॥ १८॥
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm| anvīyamāno rakṣobhiryayau sukhamiraṃdamaḥ|| 18||
हनूमांश्चारयामास राक्षसानां महापुरीम्। अथापश्यद् विमानानि विचित्राणि महाकपिः॥ १९॥
hanūmāṃścārayāmāsa rākṣasānāṃ mahāpurīm| athāpaśyad vimānāni vicitrāṇi mahākapiḥ|| 19||
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्। रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च॥ २०॥
saṃvṛtān bhūmibhāgāṃśca suvibhaktāṃśca catvarān| rathyāśca gṛhasambādhāḥ kapiḥ śṛṅgāṭakāni ca|| 20||
तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्। चत्वरेषु चतुष्केषु राजमार्गे तथैव च॥ २१॥
tathā rathyoparathyāśca tathaiva ca gṛhāntarān| catvareṣu catuṣkeṣu rājamārge tathaiva ca|| 21||
घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः। स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्॥ २२॥
ghoṣayanti kapiṃ sarve cāra ityeva rākṣasāḥ| strībālavṛddhā nirjagmustatra tatra kutūhalāt|| 22||
तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः। दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः॥ २३॥
taṃ pradīpitalāṅgūlaṃ hanūmantaṃ didṛkṣavaḥ| dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ|| 23||
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्। यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः॥ २४॥
rākṣasyastā virūpākṣyaḥ śaṃsurdevyāstadapriyam| yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ|| 24||
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते। श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम्॥ २५॥
lāṅgūlena pradīptena sa eṣa pariṇīyate| śrutvā tad vacanaṃ krūramātmāpaharaṇopamam|| 25||
वैदेही शोकसंतप्ता हुताशनमुपागमत्। मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः॥ २६॥
vaidehī śokasaṃtaptā hutāśanamupāgamat| maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ|| 26||
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्। यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः॥ २७॥
upatasthe viśālākṣī prayatā havyavāhanam| yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ| yadi vā tvekapatnītvaṃ śīto bhava hanūmataḥ|| 27||
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतो भव हनूमतः॥ २८॥
yadi kiṃcidanukrośastasya mayyasti dhīmataḥ| yadi vā bhāgyaśeṣo me śīto bhava hanūmataḥ|| 28||
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्। स विजानाति धर्मात्मा शीतो भव हनूमतः॥ २९॥
yadi māṃ vṛttasampannāṃ tatsamāgamalālasām| sa vijānāti dharmātmā śīto bhava hanūmataḥ|| 29||
यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः। अस्माद् दुःखाम्बुसंरोधाच्छीतो भव हनूमतः॥ ३०॥
yadi māṃ tārayedāryaḥ sugrīvaḥ satyasaṃgaraḥ| asmād duḥkhāmbusaṃrodhācchīto bhava hanūmataḥ|| 30||
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः॥ ३१॥
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikho'nalaḥ| jajvāla mṛgaśāvākṣyāḥ śaṃsanniva śubhaṃ kapeḥ|| 31||
हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥ ३२॥
hanūmajjanakaścaiva pucchānalayuto'nilaḥ| vavau svāsthyakaro devyāḥ prāleyānilaśītalaḥ|| 32||
दह्यमाने च लाङ्गूले चिन्तयामास वानरः। प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः॥ ३३॥
dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ| pradīpto'gnirayaṃ kasmānna māṃ dahati sarvataḥ|| 33||
दृश्यते च महाज्वालः करोति च न मे रुजम्। शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः॥ ३४॥
dṛśyate ca mahājvālaḥ karoti ca na me rujam| śiśirasyeva sampāto lāṅgūlāgre pratiṣṭhitaḥ|| 34||
अथ वा तदिदं व्यक्तं यद् दृष्टं प्लवता मया। रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ॥ ३५॥
atha vā tadidaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā| rāmaprabhāvādāścaryaṃ parvataḥ saritāṃ patau|| 35||
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति॥ ३६॥
yadi tāvat samudrasya mainākasya ca dhīmataḥ| rāmārthaṃ sambhramastādṛk kimagnirna kariṣyati|| 36||
सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः॥ ३७॥
sītāyāścānṛśaṃsyena tejasā rāghavasya ca| pituśca mama sakhyena na māṃ dahati pāvakaḥ|| 37||
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः॥ ३८॥
bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ| kathamasmadvidhasyeha bandhanaṃ rākṣasādhamaiḥ|| 38||
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे। ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः॥ ३९॥
pratikriyāsya yuktā syāt sati mahyaṃ parākrame| tataśchittvā ca tān pāśān vegavān vai mahākapiḥ|| 39||
उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्॥ ४०॥
utpapātātha vegena nanāda ca mahākapiḥ| puradvāraṃ tataḥ śrīmān śailaśṛṅgamivonnatam|| 40||
विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्॥ ४१॥
vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ| sa bhūtvā śailasaṃkāśaḥ kṣaṇena punarātmavān|| 41||
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः॥ ४२॥
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat| vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ|| 42||
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। स तं गृह्य महाबाहुः कालायसपरिष्कृतम्। रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः॥ ४३॥
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam| sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam| rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ|| 43||
स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली॥ ४४॥
sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punareva laṅkām| pradīptalāṅgūlakṛtārcimālī prakāśitāditya ivārcimālī|| 44||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५.५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe tripañcāśaḥ sargaḥ || 5.53||