तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् ।। १।।
tasya tadvacanam srutva dasagrivo mahabalah । desakalahitam vakyam bhraturuttamamabravit ।। 1।।
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। २।।
samyaguktam hi bhavata dutavadhya vigarhita । avasyam tu vadhadanyah kriyatamasya nigrahah ।। 2।।
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। ३।।
kapinam kila langulamistam bhavati bhusanam । tadasya dipyatam sighram tena dagdhena gacchatu ।। 3।।
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् । समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। ४।।
tatah pasyantvimam dinamangavairupyakarsitam । samitra jnatayah sarve bandhavah sasuhrjjanah ।। 4।।
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। ५।।
ajnapayadraksasendrah puram sarvam sacatvaram । langulena pradiptena raksobhih pariniyatam ।। 5।।
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ।। ६।।
tasya tadvacanam srutva raksasah kopakarkasah । vestante tasya langulam jirnaih karpasikaih pataih ।। 6।।
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।। ७।।
samvestyamane langule vyavardhata mahakapih । suskamindhanamasadya vanesviva hutasanah ।। 7।।
तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् । लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।।८।।
tailena parisicyatha te'gnim tatravapatayan | laṅgulena pradiptena raksasamstanapatayat ||8||
रोषामर्षपरीतात्मा बालसूर्यसमाननः ।स भूयः सङ्गतैः क्रूरै राकसैर्हरिसत्तमः ।।९।।
rosamarsaparitatma balasuryasamananah | sa bhuyah saṅgataih krurai rakasairharisattamah ||9||
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः। निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ।।१०।।
sahastribalavrddhasca jagmuh prita nisacarah | nibaddhah krtavanvirastatkalasadrsim matim ||10||
कामं खलु न मे शक्ता निबधस्यापि राक्षसाः । छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ।।११।।
kamam khalu na me sakta nibadhasyapi raksasah | chittva pasansamutpatya hanyamahamimanpunah ||11||
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् । निबध्नन्ते दुरात्मनो न तु मे निष्कृतिः कृता।।१२।।
yadi bharturhitarthaya carantam bhartrsasanat | nibadhnante duratmano na tu me niskrtih krta||12||
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ।।१३।।
sarvesameva paryapto raksasanamaham yudhi | kim tu ramasya prityartham visahisye'hamidrsam ||13||
लङ्का चरयितव्या मे पुनरेव भवेदिति । रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।।१४।।
laṅka carayitavya me punareva bhavediti | ratrau na hi sudrsta me durgakarmavidhanatah ||14||
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये । कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च ।।१५।।
avasyameva drastavya maya laṅka nisaksaye | kamam bandhaisca me bhuyah pucchasyoddipanena ca ||15||
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः । ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।।१६।।
pidam kurvantu raksamsi na me'sti manasah sramah | tataste samvrtakaram sattvavantam mahakapim ||16||
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।
शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ।।१७।।
parigrhya yayurhrsta raksasah kapikunjaram |
saṅkhabherininadaistair - ghosayantah svakarmabhih ||17||
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् । अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः।।१८।।
raksasah krurakarmanascarayanti sma tam purim | anviyamano raksobhiryayau sukhamarindamah||18||
हनुमांश्चारयामास राक्षसानां महापुरीम् । अथापश्यद्विमानानि विचित्राणि महाकपिः ।।१९।।
hanumamscarayamasa raksasanam mahapurim | athapasyadvimanani vicitrani mahakapih ||19||
संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् । रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ।।२०।।
samvrtanbhumibhagamsca suvibhaktamsca catvaran | rathyasca grhasambadhah kapih srṅgatakani ca ||20||
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् । चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।।२१।।
tatha rathyoparathyasca tathaiva grhakantaran | catvaresu catuskesu rajamarge tathaiva ca ||21||
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः । स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात्।।२२।।
ghosayanti kapim sarve carika iti raksasah | stribalavrddhah nirjagmustatra tatra kutuhalat||22||
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः। दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ।।२३।।
tam pradipitalaṅgulam hanumantam didrksavah | dipyamane tatastasya laṅgulagre hanumatah ||23||
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् । यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।।२४।।
raksasyasta virupaksyah samsurdevyastadapriyam | yastvaya krtasamvadah site tamramukhah kapih ||24||
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते । श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।।२५।।
laṅgulena pradiptena sa esa pariniyate | srutva tadvacanam kruramatmapaharanopamam ||25||
वैदेही शोकसन्तप्ता हुताशनमुपागमत् । मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ।।२६।।
vaidehi sokasantapta hutasanamupagamat | maṅgalabhimukhi tasya sa tadasinmahakapeh ||26||
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् । यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः ।।२७।।
upatasthe visalaksi prayata havyavahanam | yadyasti patisusrusa yadyasti caritam tapah | yadi va tvekapatnitvam sito bhava hanumatah ||27||
यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः । यदि वा भाग्यशेषं मे शीतो भव हनूमतः ।।२८।।
yadi kascidanukrosastasya mayyasti dhimatah | yadi va bhagyasesam me sito bhava hanumatah ||28||
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ।।२९।।
yadi mam vrttasampannam tatsamagamalalasam | sa vijanati dharmatma sito bhava hanumatah ||29||
यदि मां तारयत्यार्यः सुग्रीवः सत्यसङ्गरः । अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः ।।३०।।
yadi mam tarayatyaryah sugrivah satyasaṅgarah | asmadduhkhanmahabahuh sito bhava hanumatah ||30||
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः । जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।।३१।।
tatastiksnarciravyagrah pradaksinasikho'nalah | jajvala mrgasavaksyah samsanniva sivam kapeh ||31||
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः । ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः।।३२।।
hanumajjanakascapi pucchanalayuto'nilah | vavau svasthyakaro devyah praleyanilasitalah||32||
दह्यमाने च लाङ्गूले चिन्तयामास वानरः । प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।।३३।।
dahyamane ca laṅgule cintayamasa vanarah | pradipto'gnirayam kasmanna mam dahati sarvatah ||33||
दृश्यते च महाज्वालः करोति च न मे रुजम् । शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।।३४।।
drsyate ca mahajvalah karoti ca na me rujam | sisirasyeva sampato laṅgulagre pratisthitah ||34||
अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया । रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।।३५।।
atha va tadidam vyaktam yaddrstam plavata maya | ramaprabhavadascaryam parvatah saritam patau ||35||
यदि तावत्समुद्रस्य मैनाकस्य च धीमथ । रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ।।३६।।
yadi tavatsamudrasya mainakasya ca dhimatha | ramartham sambhramastadrkkimagnirna karisyati ||36||
सीतायाश्चानृशंस्येन तेजसा राघवस्य च । पितुश्च मम सख्येन न मां दहति पावकः ।।३७।।
sitayascanrsamsyena tejasa raghavasya ca | pitusca mama sakhyena na mam dahati pavakah ||37||
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः । कथमस्मद् विधस्येह बन्धनं राक्षसाधमैः।।३८।।
bhuyah sa cintayamasa muhurtam kapikunjarah | kathamasmad vidhasyeha bandhanam raksasadhamaih||38||
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे । ततश्छित्तवा च तान् पाशान वेगवान वै महाकपिः।।३९।।
pratikriyasya yukta syat sati mahyam parakrame | tataschittava ca tan pasana vegavana vai mahakapih||39||
उत्पपाताथ वेगेन ननाद च महाकपिः । पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम्।।४०।।
utpapatatha vegena nanada ca mahakapih | puradvaram tatassriman sailasrṅgamivonnatam||40||
विभक्तरक्षःसम्बाधमाससादानिलात्मजः । स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।।४१।।
vibhaktaraksahsambadham asasadanilatmajah | sa bhutva sailasaṅkasah ksanena punaratmavan ||41||
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।
विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः ।।४२।।
hrasvatam paramam prapto bandhananyavasatayat | vimuktascabhavacchrimanpunah parvatasamnibhah ||42||
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् । स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः ।।४३।।
viksamanasca dadrse parigham toranasritam | sa tam grhya mahabahuh kalayasapariskrtam | raksinastanpunah sarvansudayamasa marutih ||43||
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवांशुमाली ।।४४।।
sa tannihatva ranacandavikramah samiksamanah punareva laṅkam | pradiptalaṅgulakrtarcimali prakasataditya ivamsumali ||44||