श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥५-५४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catuḥpañcāśaḥ sargaḥ ||5-54||
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्॥ १॥
vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ| vardhamānasamutsāhaḥ kāryaśeṣamacintayat|| 1||
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्। यदेषां रक्षसां भूयः संतापजननं भवेत्॥ २॥
kiṃ nu khalvavaśiṣṭaṃ me kartavyamiha sāmpratam| yadeṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet|| 2||
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्॥ ३॥
vanaṃ tāvatpramathitaṃ prakṛṣṭā rākṣasā hatāḥ| balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam|| 3||
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः॥ ४॥
durge vināśite karma bhavet sukhapariśramam| alpayatnena kārye'smin mama syāt saphalaḥ śramaḥ|| 4||
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥ ५॥
yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ| asya saṃtarpaṇaṃ nyāyyaṃ kartumebhirgṛhottamaiḥ|| 5||
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः॥ ६॥
tataḥ pradīptalāṅgūlaḥ savidyudiva toyadaḥ| bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ|| 6||
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥ ७॥
gṛhād gṛhaṃ rākṣasānāmudyānāni ca vānaraḥ| vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ|| 7||
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली॥ ८॥
avaplutya mahāvegaḥ prahastasya niveśanam| agniṃ tatra vinikṣipya śvasanena samo balī|| 8||
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्॥ ९॥
tato'nyat pupluve veśma mahāpārśvasya vīryavān| mumoca hanumānagniṃ kālānalaśikhopamam|| 9||
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः॥ १०॥
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ| śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ|| 10||
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥ ११॥
tathā cendrajito veśma dadāha hariyūthapaḥ| jambumāleḥ sumāleśca dadāha bhavanaṃ tataḥ|| 11||
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥ १२॥
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca| hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ|| 12||
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥ १३॥
yuddhonmattasya mattasya dhvajagrīvasya rakṣasaḥ| vidyujjihvasya ghorasya tathā hastimukhasya ca|| 13||
करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि॥ १४॥
karālasya viśālasya śoṇitākṣasya caiva hi| kumbhakarṇasya bhavanaṃ makarākṣasya caiva hi|| 14||
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च॥ १५॥
narāntakasya kumbhasya nikumbhasya durātmanaḥ| yajñaśatrośca bhavanaṃ brahmaśatrostathaiva ca|| 15||
वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः॥ १६॥
varjayitvā mahātejā vibhīṣaṇagṛhaṃ prati| kramamāṇaḥ krameṇaiva dadāha haripuṅgavaḥ|| 16||
तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः॥ १७॥
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ| gṛheṣvṛddhimatāmṛddhiṃ dadāha kapikuñjaraḥ|| 17||
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्॥ १८॥
sarveṣāṃ samatikramya rākṣasendrasya vīryavān| āsasādātha lakṣmīvān rāvaṇasya niveśanam|| 18||
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसंकाशे नानामङ्गलशोभिते॥ १९॥
tatastasmin gṛhe mukhye nānāratnavibhūṣite| merumandarasaṃkāśe nānāmaṅgalaśobhite|| 19||
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमान् वीरो युगान्तजलदो यथा॥ २०॥
pradīptamagnimutsṛjya lāṅgūlāgre pratiṣṭhitam| nanāda hanumān vīro yugāntajalado yathā|| 20||
श्वसनेन च संयोगादतिवेगो महाबलः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥ २१॥
śvasanena ca saṃyogādativego mahābalaḥ| kālāgniriva jajvāla prāvardhata hutāśanaḥ|| 21||
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्। तानि काञ्चनजालानि मुक्तामणिमयानि च॥ २२॥
pradīptamagniṃ pavanasteṣu veśmasu cārayan| tāni kāñcanajālāni muktāmaṇimayāni ca|| 22||
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च। तानि भग्नविमानानि निपेतुर्वसुधातले॥ २३॥
bhavanāni vyaśīryanta ratnavanti mahānti ca| tāni bhagnavimānāni nipeturvasudhātale|| 23||
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम्॥ २४॥
bhavanānīva siddhānāmambarāt puṇyasaṃkṣaye| saṃjajñe tumulaḥ śabdo rākṣasānāṃ pradhāvatām|| 24||
स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम्। नूनमेषोऽग्निरायातः कपिरूपेण हा इति॥ २५॥
sve sve gṛhaparitrāṇe bhagnotsāhojjhitaśriyām| nūnameṣo'gnirāyātaḥ kapirūpeṇa hā iti|| 25||
क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः। काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः॥ २६॥
krandantyaḥ sahasā petuḥ stanaṃdhayadharāḥ striyaḥ| kāścidagniparītāṅgyo harmyebhyo muktamūrdhajāḥ|| 26||
पतन्त्योरेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात्। वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान्॥ २७॥
patantyorejire'bhrebhyaḥ saudāmanya ivāmbarāt| vajravidrumavaidūryamuktārajatasaṃhatān|| 27||
विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः। नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा॥ २८॥
vicitrān bhavanāddhātūn syandamānān dadarśa saḥ| nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā|| 28||
हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति। न हनूमद्विशस्तानां राक्षसानां वसुन्धरा॥ २९॥
hanūmān rākṣasendrāṇāṃ vadhe kiṃcinna tṛpyati| na hanūmadviśastānāṃ rākṣasānāṃ vasundharā|| 29||
हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा॥ ३०॥
hanūmatā vegavatā vānareṇa mahātmanā| laṅkāpuraṃ pradagdhaṃ tad rudreṇa tripuraṃ yathā|| 30||
ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवतोपसृष्टः॥ ३१॥
tataḥ sa laṅkāpuraparvatāgre samutthito bhīmaparākramo'gniḥ| prasārya cūḍāvalayaṃ pradīpto hanūmatā vegavatopasṛṣṭaḥ|| 31||
युगान्तकालानलतुल्यरूपः समारुतोऽग्निर्ववृधे दिवस्पृक्। विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः॥ ३२॥
yugāntakālānalatulyarūpaḥ samāruto'gnirvavṛdhe divaspṛk| vidhūmaraśmirbhavaneṣu sakto rakṣaḥśarīrājyasamarpitārciḥ|| 32||
आदित्यकोटीसदृशः सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्। शब्दैरनेकैरशनिप्ररूढै- र्भिन्दन्निवाण्डं प्रबभौ महाग्निः॥ ३३॥
ādityakoṭīsadṛśaḥ sutejā laṅkāṃ samastāṃ parivārya tiṣṭhan| śabdairanekairaśaniprarūḍhai- rbhindannivāṇḍaṃ prababhau mahāgniḥ|| 33||
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः॥ ३४॥
tatrāmbarādagniratipravṛddho rūkṣaprabhaḥ kiṃśukapuṣpacūḍaḥ| nirvāṇadhūmākularājayaśca nīlotpalābhāḥ pracakāśire'bhrāḥ|| 34||
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद् यमो वा वरुणोऽनिलो वा। रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥ ३५॥
vajrī mahendrastridaśeśvaro vā sākṣād yamo vā varuṇo'nilo vā| raudro'gnirarko dhanadaśca somo na vānaro'yaṃ svayameva kālaḥ|| 35||
किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य। इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः॥ ३६॥
kiṃ brahmaṇaḥ sarvapitāmahasya lokasya dhātuścaturānanasya| ihāgato vānararūpadhārī rakṣopasaṃhārakaraḥ prakopaḥ|| 36||
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा॥ ३७॥
kiṃ vaiṣṇavaṃ vā kapirūpametya rakṣovināśāya paraṃ sutejaḥ| acintyamavyaktamanantamekaṃ svamāyayā sāmpratamāgataṃ vā|| 37||
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे। सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य॥ ३८॥
ityevamūcurbahavo viśiṣṭā rakṣogaṇāstatra sametya sarve| saprāṇisaṅghāṃ sagṛhāṃ savṛkṣāṃ dagdhāṃ purīṃ tāṃ sahasā samīkṣya|| 38||
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा। सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥ ३९॥
tatastu laṅkā sahasā pradagdhā sarākṣasā sāśvarathā sanāgā| sapakṣisaṅghā samṛgā savṛkṣā ruroda dīnā tumulaṃ saśabdam|| 39||
हा तात हा पुत्रक कान्त मित्र हा जीवितेशाङ्ग हतं सुपुण्यम्। रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥ ४०॥
hā tāta hā putraka kānta mitra hā jīviteśāṅga hataṃ supuṇyam| rakṣobhirevaṃ bahudhā bruvadbhiḥ śabdaḥ kṛto ghorataraḥ subhīmaḥ|| 40||
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा। हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का॥ ४१॥
hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā| hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā|| 41||
ससम्भ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्। ददर्श लङ्कां हनुमान् महामनाः स्वयंभुरोषोपहतामिवावनिम्॥ ४२॥
sasambhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām| dadarśa laṅkāṃ hanumān mahāmanāḥ svayaṃbhuroṣopahatāmivāvanim|| 42||
भङ्क्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे। दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः॥ ४३॥
bhaṅktvā vanaṃ pādaparatnasaṃkulaṃ hatvā tu rakṣāṃsi mahānti saṃyuge| dagdhvā purīṃ tāṃ gṛharatnamālinīṃ tasthau hanūmān pavanātmajaḥ kapiḥ|| 43||
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्। विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा॥ ४४॥
sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat| visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā|| 44||
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे॥ ४५॥
tatastu taṃ vānaravīramukhyaṃ mahābalaṃ mārutatulyavegam| mahāmatiṃ vāyusutaṃ variṣṭhaṃ pratuṣṭuvurdevagaṇāśca sarve|| 45||
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च। भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥ ४६॥
devāśca sarve munipuṅgavāśca gandharvavidyādharapannagāśca| bhūtāni sarvāṇi mahānti tatra jagmuḥ parāṃ prītimatulyarūpām|| 46||
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः॥ ४७॥
bhaṅktvā vanaṃ mahātejā hatvā rakṣāṃsi saṃyuge| dagdhvā laṅkāpurīṃ bhīmāṃ rarāja sa mahākapiḥ|| 47||
गृहाग्र्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः। प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली॥ ४८॥
gṛhāgryaśṛṅgāgratale vicitre pratiṣṭhito vānararājasiṃhaḥ| pradīptalāṅgūlakṛtārcimālī vyarājatāditya ivārcimālī|| 48||
लङ्कां समस्तां सम्पीड्य लाङ्गूलाग्निं महाकपिः। निर्वापयामास तदा समुद्रे हरिपुङ्गवः॥ ४९॥
laṅkāṃ samastāṃ sampīḍya lāṅgūlāgniṃ mahākapiḥ| nirvāpayāmāsa tadā samudre haripuṅgavaḥ|| 49||
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥ ५०॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| dṛṣṭvā laṅkāṃ pradagdhāṃ tāṃ vismayaṃ paramaṃ gatāḥ|| 50||
तं दृष्ट्वा वानरश्रेष्ठं हनूमन्तं महाकपिम्। कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः॥ ५१॥
taṃ dṛṣṭvā vānaraśreṣṭhaṃ hanūmantaṃ mahākapim| kālāgniriti saṃcintya sarvabhūtāni tatrasuḥ|| 51||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५.५४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catuṣpañcāśaḥ sargaḥ || 5.54 ||