This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥५-५४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catuḥpañcāśaḥ sargaḥ ..5-54..
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्॥ १॥
vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ. vardhamānasamutsāhaḥ kāryaśeṣamacintayat.. 1..
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्। यदेषां रक्षसां भूयः संतापजननं भवेत्॥ २॥
kiṃ nu khalvavaśiṣṭaṃ me kartavyamiha sāmpratam. yadeṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet.. 2..
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्॥ ३॥
vanaṃ tāvatpramathitaṃ prakṛṣṭā rākṣasā hatāḥ. balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam.. 3..
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः॥ ४॥
durge vināśite karma bhavet sukhapariśramam. alpayatnena kārye'smin mama syāt saphalaḥ śramaḥ.. 4..
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥ ५॥
yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ. asya saṃtarpaṇaṃ nyāyyaṃ kartumebhirgṛhottamaiḥ.. 5..
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः॥ ६॥
tataḥ pradīptalāṅgūlaḥ savidyudiva toyadaḥ. bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ.. 6..
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥ ७॥
gṛhād gṛhaṃ rākṣasānāmudyānāni ca vānaraḥ. vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ.. 7..
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली॥ ८॥
avaplutya mahāvegaḥ prahastasya niveśanam. agniṃ tatra vinikṣipya śvasanena samo balī.. 8..
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्॥ ९॥
tato'nyat pupluve veśma mahāpārśvasya vīryavān. mumoca hanumānagniṃ kālānalaśikhopamam.. 9..
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः॥ १०॥
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ. śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ.. 10..
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥ ११॥
tathā cendrajito veśma dadāha hariyūthapaḥ. jambumāleḥ sumāleśca dadāha bhavanaṃ tataḥ.. 11..
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥ १२॥
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca. hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ.. 12..
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥ १३॥
yuddhonmattasya mattasya dhvajagrīvasya rakṣasaḥ. vidyujjihvasya ghorasya tathā hastimukhasya ca.. 13..
करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि॥ १४॥
karālasya viśālasya śoṇitākṣasya caiva hi. kumbhakarṇasya bhavanaṃ makarākṣasya caiva hi.. 14..
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च॥ १५॥
narāntakasya kumbhasya nikumbhasya durātmanaḥ. yajñaśatrośca bhavanaṃ brahmaśatrostathaiva ca.. 15..
वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः॥ १६॥
varjayitvā mahātejā vibhīṣaṇagṛhaṃ prati. kramamāṇaḥ krameṇaiva dadāha haripuṅgavaḥ.. 16..
तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः॥ १७॥
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ. gṛheṣvṛddhimatāmṛddhiṃ dadāha kapikuñjaraḥ.. 17..
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्॥ १८॥
sarveṣāṃ samatikramya rākṣasendrasya vīryavān. āsasādātha lakṣmīvān rāvaṇasya niveśanam.. 18..
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसंकाशे नानामङ्गलशोभिते॥ १९॥
tatastasmin gṛhe mukhye nānāratnavibhūṣite. merumandarasaṃkāśe nānāmaṅgalaśobhite.. 19..
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमान् वीरो युगान्तजलदो यथा॥ २०॥
pradīptamagnimutsṛjya lāṅgūlāgre pratiṣṭhitam. nanāda hanumān vīro yugāntajalado yathā.. 20..
श्वसनेन च संयोगादतिवेगो महाबलः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥ २१॥
śvasanena ca saṃyogādativego mahābalaḥ. kālāgniriva jajvāla prāvardhata hutāśanaḥ.. 21..
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्। तानि काञ्चनजालानि मुक्तामणिमयानि च॥ २२॥
pradīptamagniṃ pavanasteṣu veśmasu cārayan. tāni kāñcanajālāni muktāmaṇimayāni ca.. 22..
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च। तानि भग्नविमानानि निपेतुर्वसुधातले॥ २३॥
bhavanāni vyaśīryanta ratnavanti mahānti ca. tāni bhagnavimānāni nipeturvasudhātale.. 23..
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम्॥ २४॥
bhavanānīva siddhānāmambarāt puṇyasaṃkṣaye. saṃjajñe tumulaḥ śabdo rākṣasānāṃ pradhāvatām.. 24..
स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम्। नूनमेषोऽग्निरायातः कपिरूपेण हा इति॥ २५॥
sve sve gṛhaparitrāṇe bhagnotsāhojjhitaśriyām. nūnameṣo'gnirāyātaḥ kapirūpeṇa hā iti.. 25..
क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः। काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः॥ २६॥
krandantyaḥ sahasā petuḥ stanaṃdhayadharāḥ striyaḥ. kāścidagniparītāṅgyo harmyebhyo muktamūrdhajāḥ.. 26..
पतन्त्योरेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात्। वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान्॥ २७॥
patantyorejire'bhrebhyaḥ saudāmanya ivāmbarāt. vajravidrumavaidūryamuktārajatasaṃhatān.. 27..
विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः। नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा॥ २८॥
vicitrān bhavanāddhātūn syandamānān dadarśa saḥ. nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā.. 28..
हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति। न हनूमद्विशस्तानां राक्षसानां वसुन्धरा॥ २९॥
hanūmān rākṣasendrāṇāṃ vadhe kiṃcinna tṛpyati. na hanūmadviśastānāṃ rākṣasānāṃ vasundharā.. 29..
हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा॥ ३०॥
hanūmatā vegavatā vānareṇa mahātmanā. laṅkāpuraṃ pradagdhaṃ tad rudreṇa tripuraṃ yathā.. 30..
ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवतोपसृष्टः॥ ३१॥
tataḥ sa laṅkāpuraparvatāgre samutthito bhīmaparākramo'gniḥ. prasārya cūḍāvalayaṃ pradīpto hanūmatā vegavatopasṛṣṭaḥ.. 31..
युगान्तकालानलतुल्यरूपः समारुतोऽग्निर्ववृधे दिवस्पृक्। विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः॥ ३२॥
yugāntakālānalatulyarūpaḥ samāruto'gnirvavṛdhe divaspṛk. vidhūmaraśmirbhavaneṣu sakto rakṣaḥśarīrājyasamarpitārciḥ.. 32..
आदित्यकोटीसदृशः सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्। शब्दैरनेकैरशनिप्ररूढै- र्भिन्दन्निवाण्डं प्रबभौ महाग्निः॥ ३३॥
ādityakoṭīsadṛśaḥ sutejā laṅkāṃ samastāṃ parivārya tiṣṭhan. śabdairanekairaśaniprarūḍhai- rbhindannivāṇḍaṃ prababhau mahāgniḥ.. 33..
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः॥ ३४॥
tatrāmbarādagniratipravṛddho rūkṣaprabhaḥ kiṃśukapuṣpacūḍaḥ. nirvāṇadhūmākularājayaśca nīlotpalābhāḥ pracakāśire'bhrāḥ.. 34..
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद् यमो वा वरुणोऽनिलो वा। रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥ ३५॥
vajrī mahendrastridaśeśvaro vā sākṣād yamo vā varuṇo'nilo vā. raudro'gnirarko dhanadaśca somo na vānaro'yaṃ svayameva kālaḥ.. 35..
किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य। इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः॥ ३६॥
kiṃ brahmaṇaḥ sarvapitāmahasya lokasya dhātuścaturānanasya. ihāgato vānararūpadhārī rakṣopasaṃhārakaraḥ prakopaḥ.. 36..
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा॥ ३७॥
kiṃ vaiṣṇavaṃ vā kapirūpametya rakṣovināśāya paraṃ sutejaḥ. acintyamavyaktamanantamekaṃ svamāyayā sāmpratamāgataṃ vā.. 37..
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे। सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य॥ ३८॥
ityevamūcurbahavo viśiṣṭā rakṣogaṇāstatra sametya sarve. saprāṇisaṅghāṃ sagṛhāṃ savṛkṣāṃ dagdhāṃ purīṃ tāṃ sahasā samīkṣya.. 38..
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा। सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥ ३९॥
tatastu laṅkā sahasā pradagdhā sarākṣasā sāśvarathā sanāgā. sapakṣisaṅghā samṛgā savṛkṣā ruroda dīnā tumulaṃ saśabdam.. 39..
हा तात हा पुत्रक कान्त मित्र हा जीवितेशाङ्ग हतं सुपुण्यम्। रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥ ४०॥
hā tāta hā putraka kānta mitra hā jīviteśāṅga hataṃ supuṇyam. rakṣobhirevaṃ bahudhā bruvadbhiḥ śabdaḥ kṛto ghorataraḥ subhīmaḥ.. 40..
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा। हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का॥ ४१॥
hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā. hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā.. 41..
ससम्भ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्। ददर्श लङ्कां हनुमान् महामनाः स्वयंभुरोषोपहतामिवावनिम्॥ ४२॥
sasambhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām. dadarśa laṅkāṃ hanumān mahāmanāḥ svayaṃbhuroṣopahatāmivāvanim.. 42..
भङ्क्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे। दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः॥ ४३॥
bhaṅktvā vanaṃ pādaparatnasaṃkulaṃ hatvā tu rakṣāṃsi mahānti saṃyuge. dagdhvā purīṃ tāṃ gṛharatnamālinīṃ tasthau hanūmān pavanātmajaḥ kapiḥ.. 43..
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्। विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा॥ ४४॥
sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat. visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā.. 44..
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे॥ ४५॥
tatastu taṃ vānaravīramukhyaṃ mahābalaṃ mārutatulyavegam. mahāmatiṃ vāyusutaṃ variṣṭhaṃ pratuṣṭuvurdevagaṇāśca sarve.. 45..
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च। भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥ ४६॥
devāśca sarve munipuṅgavāśca gandharvavidyādharapannagāśca. bhūtāni sarvāṇi mahānti tatra jagmuḥ parāṃ prītimatulyarūpām.. 46..
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः॥ ४७॥
bhaṅktvā vanaṃ mahātejā hatvā rakṣāṃsi saṃyuge. dagdhvā laṅkāpurīṃ bhīmāṃ rarāja sa mahākapiḥ.. 47..
गृहाग्र्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः। प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली॥ ४८॥
gṛhāgryaśṛṅgāgratale vicitre pratiṣṭhito vānararājasiṃhaḥ. pradīptalāṅgūlakṛtārcimālī vyarājatāditya ivārcimālī.. 48..
लङ्कां समस्तां सम्पीड्य लाङ्गूलाग्निं महाकपिः। निर्वापयामास तदा समुद्रे हरिपुङ्गवः॥ ४९॥
laṅkāṃ samastāṃ sampīḍya lāṅgūlāgniṃ mahākapiḥ. nirvāpayāmāsa tadā samudre haripuṅgavaḥ.. 49..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥ ५०॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ. dṛṣṭvā laṅkāṃ pradagdhāṃ tāṃ vismayaṃ paramaṃ gatāḥ.. 50..
तं दृष्ट्वा वानरश्रेष्ठं हनूमन्तं महाकपिम्। कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः॥ ५१॥
taṃ dṛṣṭvā vānaraśreṣṭhaṃ hanūmantaṃ mahākapim. kālāgniriti saṃcintya sarvabhūtāni tatrasuḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५.५४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catuṣpañcāśaḥ sargaḥ .. 5.54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In