श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५-५५॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcapañcāśaḥ sargaḥ ||5-55||
संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्। अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः॥ १॥
saṃdīpyamānāṃ vitrastāṃ trastarakṣogaṇāṃ purīm| avekṣya hanumāँllaṅkāṃ cintayāmāsa vānaraḥ|| 1||
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया॥ २॥
tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata| laṅkāṃ pradahatā karma kiṃsvit kṛtamidaṃ mayā|| 2||
धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥ ३॥
dhanyāḥ khalu mahātmāno ye buda्dhyā kopamutthitam| nirundhanti mahātmāno dīptamagnimivāmbhasā|| 3||
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि। क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्॥ ४॥
kruddhaḥ pāpaṃ na kuryāt kaḥ kruddho hanyād gurūnapi| kruddhaḥ paruṣayā vācā naraḥ sādhūnadhikṣipet|| 4||
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥ ५॥
vācyāvācyaṃ prakupito na vijānāti karhicit| nākāryamasti kruddhasya nāvācyaṃ vidyate kvacit|| 5||
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥ ६॥
yaḥ samutpatitaṃ krodhaṃ kṣamayaiva nirasyati| yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate|| 6||
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्॥ ७॥
dhigastu māṃ sudurbuddhiṃ nirlajjaṃ pāpakṛttamam| acintayitvā tāṃ sītāmagnidaṃ svāmighātakam|| 7||
यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी। दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥ ८॥
yadi dagdhā tviyaṃ sarvā nūnamāryāpi jānakī| dagdhā tena mayā bharturhataṃ kāryamajānatā|| 8||
यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता॥ ९॥
yadarthamayamārambhastatkāryamavasāditam| mayā hi dahatā laṅkāṃ na sītā parirakṣitā|| 9||
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥ १०॥
īṣatkāryamidaṃ kāryaṃ kṛtamāsīnna saṃśayaḥ| tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ|| 10||
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ ११॥
vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate| laṅkāyāḥ kaściduddeśaḥ sarvā bhasmīkṛtā purī|| 11||
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते॥ १२॥
yadi tadvihataṃ kāryaṃ mayā prajñāviparyayāt| ihaiva prāṇasaṃnyāso mamāpi hyadya rocate|| 12||
किमग्नौ निपताम्यद्य आहोस्विद् वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्॥ १३॥
kimagnau nipatāmyadya āhosvid vaḍavāmukhe| śarīramiha sattvānāṃ dadmi sāgaravāsinām|| 13||
कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना॥ १४॥
kathaṃ nu jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ| tau vā puruṣaśārdūlau kāryasarvasvaghātinā|| 14||
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥ १५॥
mayā khalu tadevedaṃ roṣadoṣāt pradarśitam| prathitaṃ triṣu lokeṣu kapitvamanavasthitam|| 15||
धिगस्तु राजसं भावमनीशमनवस्थितम्। ईश्वरेणापि यद् रागान्मया सीता न रक्षिता॥ १६॥
dhigastu rājasaṃ bhāvamanīśamanavasthitam| īśvareṇāpi yad rāgānmayā sītā na rakṣitā|| 16||
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति॥ १७॥
vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ| tayorvināśe sugrīvaḥ sabandhurvinaśiṣyati|| 17||
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्॥ १८॥
etadeva vacaḥ śrutvā bharato bhrātṛvatsalaḥ| dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum|| 18||
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः॥ १९॥
ikṣvākuvaṃśe dharmiṣṭhe gate nāśamasaṃśayam| bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ|| 19||
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥ २०॥
tadahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ| roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ|| 20||
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत्॥ २१॥
iti cintayatastasya nimittānyupapedire| pūrvamapyupalabdhāni sākṣāt punaracintayat|| 21||
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते॥ २२॥
atha vā cārusarvāṅgī rakṣitā svena tejasā| na naśiṣyati kalyāṇī nāgniragnau pravartate|| 22||
नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥ २३॥
nahi dharmātmanastasya bhāryāmamitatejasaḥ| svacaritrābhiguptāṃ tāṃ spraṣṭumarhati pāvakaḥ|| 23||
नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥ २४॥
nūnaṃ rāmaprabhāveṇa vaidehyāḥ sukṛtena ca| yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ|| 24||
त्रयाणां भरतादीनां भ्रातॄणां देवता च या। रामस्य च मनःकान्ता सा कथं विनशिष्यति॥ २५॥
trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā| rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati|| 25||
यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति॥ २६॥
yad vā dahanakarmāyaṃ sarvatra prabhuravyayaḥ| na me dahati lāṅgūlaṃ kathamāryāṃ pradhakṣyati|| 26||
पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥ २७॥
punaścācintayat tatra hanūmān vismitastadā| hiraṇyanābhasya girerjalamadhye pradarśanam|| 27||
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति॥ २८॥
tapasā satyavākyena ananyatvācca bhartari| asau vinirdahedagniṃ na tāmagniḥ pradhakṣyati|| 28||
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम्॥ २९॥
sa tathā cintayaṃstatra devyā dharmaparigraham| śuśrāva hanumāṃstatra cāraṇānāṃ mahātmanām|| 29||
अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि॥ ३०॥
aho khalu kṛtaṃ karma durvigāhaṃ hanūmatā| agniṃ visṛjatā tīkṣṇaṃ bhīmaṃ rākṣasasadmani|| 30||
प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः॥ ३१॥
prapalāyitarakṣaḥstrībālavṛddhasamākulā| janakolāhalādhmātā krandantīvādrikandaraiḥ|| 31||
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥ ३२॥
dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā| jānakī na ca dagdheti vismayo'dbhuta eva naḥ|| 32||
इति शुश्राव हनुमान् वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥ ३३॥
iti śuśrāva hanumān vācaṃ tāmamṛtopamām| babhūva cāsya manaso harṣastatkālasambhavaḥ|| 33||
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः॥ ३४॥
sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ| ṛṣivākyaiśca hanumānabhavat prītamānasaḥ|| 34||
ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार॥ ३५॥
tataḥ kapiḥ prāptamanorathārtha- stāmakṣatāṃ rājasutāṃ viditvā| pratyakṣatastāṃ punareva dṛṣṭvā pratiprayāṇāya matiṃ cakāra|| 35||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५.५५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcapañcāśaḥ sargaḥ || 5.55 ||