ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।।१।।
tatastasya gireh srṅge mahendrasya mahabalah | hanumatpramukhah pritim harayo jagmuruttamam ||1||
प्रीतिमत्सुपविष्टेषु वानरेषु महात्मसु । तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।।२।।
pritimatsupavistesu vanaresu mahatmasu | tam tatah pratisamhrstah pritimantam mahakapim ||2||
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् । कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।।३।।
jambavan karyavrttantama prcchadanilatmajam | katham drsta tvaya devi katham va tatra vartate ||3||
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः । तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।।४।।
tasyam capi katham vrttah krurakarma dasananah | tattvatah sarvametannah prabruhi tvam mahakape ||4||
संमार्गिता कथं देवी किं च सा प्रलमाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।।५।।
sammargita katham devi kim ca sa pralamasata | srutarthascintayisyamo bhuyah karyaviniscayam ||5||
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ।।६।।
yascarthastatra vaktavyo gatairasmabhiratmavan | raksitavyam ca yattatra tadbhavanvyakarotu nah ||6||
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः । नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत ।।७।।
sa niyuktastatastena samprahrstatanuruhah | namasyansirasa devyai sitayai pratyabhasata ||7||
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः । उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ।।८।।
pratyaksameva bhavatam mahendragratkhamaplutah | udadherdaksinam param kaṅksamanah samahitah ||8||
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।।९।।
gacchatasca hi me ghoram vighnarupamivabhavat | kancanam sikharam divyam pasyami sumanoharam ||9||
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् । उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।।१०।।
sthitam panthanamavrtya mene vighnam ca tam nagam | upasaṅgamya tam divyam kancanam nagasattamam ||10||
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च । प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः ।।११।।
krta me manasa buddhirbhettavyo'yam mayeti ca | prahatasya maya tasya laṅgulena mahagireh ||11||
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा । व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः ।।१२।।
sikharam suryasaṅkasam vyasiryata sahasradha | vyavasayam ca me buddhva sa hovaca mahagirih ||12||
पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव । पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।।१३।।
putreti madhuram banim manahprahladayanniva | pitrvyam capi mam viddhi sakhayam matarisvanah ||13||
मैनाकमिति विख्यातं निवसन्तं महोदधौ । पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।।१४।।
mainakamiti vikhyatam nivasantam mahodadhau | paksvavantah pura putra babhuvuh parvatottamah ||14||
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः । श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।।१५।।
chandatah prthivim cerurbadhamanah samantatah | srutva naganam caritam mahendrah pakasasanah ||15||
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः । अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।।१६।।
vajrena bhagavan paksau cicchedaisam sahasrasah | aham tu moksitastasmattava pitra mahatmana ||16||
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे । राघवस्य मया साह्ये वर्तितव्यमरिन्दम ।।१७।।
marutena tada vatsa praksipto'smi maharnave | raghavasya maya sahye vartitavyamarindama ||17||
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः । एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ।।१८।।
ramo dharmabhrtam srestho mahendrasamavikramah | etacchrutva maya tasya mainakasya mahatmanah ||18||
कार्यमावेद्य तु गिरेरुद्धतं च मनो मम । तेन चाहमनुज्ञातो मैनाकेन महात्मना ।।१९।।
karyamavedya tu gireruddhatam ca mano mama | tena cahamanujnato mainakena mahatmana ||19||
स चाप्यन्तर्हितः शैलो मानुपेण वुष्मता। शरीरेण महारोलः शैलेन च महोदधौ।।२०।।
sa capyantarhitah sailo manupena vusmata | sarirena maharolah sailena ca mahodadhau||20||
उत्तमं जवमास्थाय शेषमध्वानमास्थितः । ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।।२१।।
uttamam javamasthaya sesamadhvanamasthitah | tato'ham suciram kalam vegenabhyagamam pathi ||21||
ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ।।२२।।
tatah pasyamyaham devim surasam nagamataram | samudramadhye sa devi vacanam mamabhasata ||22||
मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् । ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।।२३।।
mama bhaksyah pradistastvamamarair harisattamam | tatastvam bhaksayisyami vihitastvam cirasya me ||23||
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।।२४।।
evamuktah surasaya pranjalih pranatah sthitah | vivarnavadano bhutva vakyam cedamudirayam ||24||
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।।२५।।
ramo dasarathih srimanpravisto dandakavanam | laksmanena saha bhratra sitaya ca parantapah ||25||
तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।।२६।।
tasya sita hrta bharya ravanena duratmana | tasyah sakasam duto'ham gamisye ramasasanat ||26||
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि । अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।।२७।।
kartumarhasi ramasya sahyam visayavasini | atha va maithilim drstva ramam caklistakarinam ||27||
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे । एवमुक्ता मया सा तु सुरसा कामरूपिणी ।।२८।।
agamisyami te vaktram satyam pratisrnoti me | evamukta maya sa tu surasa kamarupini ||28||
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम । एवमुक्तः सुरसया दशयोजनमायतः ।।२९।।
abravinnativarteta kascidesa varo mama | evamuktah surasaya dasayojanamayatah ||29||
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु । मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया ।।३०।।
tato'rdhagunavistaro babhuvaham ksanena tu | matpramananurupam ca vyaditam tanmukham taya ||30||
तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः । तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ।।३१।।
taddrstva vyaditam tvasyam hrasvam hyakaravam vapuh | tasminmuhurte ca punarbabhuvaṅgusthasammitah ||31||
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ।।३२।।
abhipatyasu tadvaktram nirgato'ham tatah ksanat | abravitsurasa devi svena rupena mam punah ||32||
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना ।।३३।।
arthasiddhyai harisrestha gaccha saumya yathasukham | samanaya ca vaidehim raghavena mahatmana ||33||
सुखी भव महाबाहो प्रीतास्मि तव वानर । ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।।३४।।
sukhi bhava mahabaho pritasmi tava vanara | tato'ham sadhu sadhviti sarvabhutaih prasamsitah ||34||
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा । छाया मे निगृहीता च न च पश्यामि किं चन ।।३५।।
tato'ntariksam vipulam pluto'ham garudo yatha | chaya me nigrhita ca na ca pasyami kim cana ||35||
सोऽहं विगतवेगस्तु दिशो दश विलोकयन् । न किं चित्तत्र पश्यामि येन मेऽपहृता गतिः ।।३६।।
so'ham vigatavegastu diso dasa vilokayan |
na kim cittatra pasyami yena me'pahrta gatih ||36||
अथ मे बुद्धिरुत्पन्ना किं नाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।।३७।।
atha me buddhirutpanna kim nama gamane mama | idrso vighna utpanno rupam yatra na drsyate ||37||
अधो भागेन मे दृष्टिः शोचता पातिता मया । ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् ।।३८।।
adho bhagena me drstih socata patita maya | tato'draksamaham bhimam raksasim salile sayam ||38||
प्रहस्य च महानादमुक्तोऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।।३९।।
prahasya ca mahanadamukto'ham bhimaya taya | avasthitamasambhrantamidam vakyamasobhanam ||39||
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।।४०।।
kvasi ganta mahakaya ksudhitaya mamepsitah | bhaksah prinaya me deham ciramaharavarjitam ||40||
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।।४१।।
badhamityeva tam vanim pratyagrhnamaham tatah | asya pramanadadhikam tasyah kayamapurayam ||41||
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे । न च मां सा तु बुबुधे मम वा विकृतं कृतम् ।।४२।।
tasyascasyam mahadbhimam vardhate mama bhaksane | na ca mam sa tu bubudhe mama va vikrtam krtam ||42||
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् । तस्या हृदयमादाय प्रपतामि नभस्तलम् ।।४३।।
tato'ham vipulam rupam saṅksipya nimisantarat | tasya hrdayamadaya prapatami nabhastalam ||43||
सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्तहृदया सती ।।४४।।
sa visrstabhuja bhima papata lavanambhasi | maya parvatasaṅkasa nikrttahrdaya sati ||44||
शृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता ।।४५।।
srnomi khagatanam ca siddhanam caranaih saha | raksasi simhika bhima ksipram hanumata hrta ||45||
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा च महदध्वानं पश्यामि नगमण्डितम् ।।४६।।
tam hatva punarevaham krtyamatyayikam smaran | gatva ca mahadadhvanam pasyami nagamanditam ||46||
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी । अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ।।४७।।
daksinam tiramudadherlaṅka yatra ca sa puri | astam dinakare yate raksasam nilayam purim ||47||
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः । तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा।।४८।।
pravisto'hamavijnato raksobhirbhimavikramaih | tatra pravisatascapi kalpantaghanasannibha||48||
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः। जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्।।४९।।
attahasam vimuncanti nari kapyutthita purah | jighamsantim tatastam tu jvaladagnisiroruham||49||
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः।।५०।।
savyamustipraharena parajitya subhairavam | pradosakale pravisam bhitaya'ham tayoditah||50||
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते।
यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः।।५१।।
aham laṅkapuri vira nirjita vikramena te | yasmattasmadvijetasi sarvaraksamsyasesatah||51||
तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।।५२।।
tatraham sarvaratram tu vicinvanjanakatmajam | ravanantahpuragato na capasyam sumadhyamam ||52||
ततः सीतामपश्यंस्तु रावणस्य निवेशने । शोकसागरमासाद्य न पारमुपलक्षये ।।५३।।
tatah sitamapasyamstu ravanasya nivesane | sokasagaramasadya na paramupalaksaye ||53||
शोचता च मया दृष्टं प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।।५४।।
socata ca maya drstam prakarena samavrtam | kancanena vikrstena grhopavanamuttamam ||54||
सप्राकारमवप्लुत्य पश्यामि बहुपादपम् ।अशोकवनिकामध्ये शिंशपापादपो महान् ।।५५।।
saprakaramavaplutya pasyami bahupadapam | asokavanikamadhye simsapapadapo mahan ||55||
तमारुह्य च पश्यामि काञ्चनं कदली वनम् ।अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् ।।५६।।
tamaruhya ca pasyami kancanam kadali vanam | aduracchimsapavrksatpasyami vanavarninim ||56||
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम्।।५७।।
syamam kamalapatraksim upavasakrsananam | tadekavasassamvitam rajodhvastasiroruham||57||
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।।५८।।
sokasantapadinaṅgim sitam bhartrhite sthitam | raksasibhirvirupabhih krurabhirabhisamvrtam ||58||
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा । सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।।५९।।
mamsasonitabhaksyabhir vyaghribhirharinim yatha | sa maya raksasimadhye tarjyamana muhurmuhuh||59||
एकवेणीधरा दीना भर्तृचिन्तापरायणा । भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे।।६०।।
ekavenidhara dina bhartrcintaparayana | bhumisayya vivarnaṅgi padminiva himagame||60||
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया । कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया।।६१।।
ravanadvinivrttartha martavyakrtaniscaya | kathancinmrgasabaksi turnamasadita maya||61||
तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् । तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ।।६२।।
tam drstva tadrsim narim ramapatnimaninditam | tatraiva simsapavrkse pasyannahamavasthitah ||62||
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् । शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।।६३।।
tato halahalasabdam kancinupuramisritam | srnomyadhikagambhiram ravanasya nivesane ||63||
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् । अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ।।६४।।
tato'ham paramodvignah svarupam pratyasamharam | aham ca simsapavrkse paksiva gahane sthitah ||64||
ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ।।६५।।
tato ravanadarasca ravanasca mahabalah | tam desam samanuprapta yatra sitabhavatsthita ||65||
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् । सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।।६६।।
tam drstvatha vararoha sita raksoganesvaram | saṅkucyoru stanau pinau bahubhyam parirabhya ca ||66||
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः । त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम्।।६७।।
vitrastam paramodvignam viksamanam tatastatah|tranam kincidapasyantim vepamanam tapasvinim||67||
तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्षिराः प्रपतितो बहु मन्यस्व माम् इति ।।६८।।
tamuvaca dasagrivah sitam paramaduhkhitam | avaksirah prapatito bahu manyasva mam iti ||68||
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते । द्विमासानन्तरं सीते पास्यामि रुधिरं तव ।।६९।।
yadi cettvam tu mam darpannabhinandasi garvite | dvimasanantaram site pasyami rudhiram tava ||69||
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।।७०।।
etacchrutva vacastasya ravanasya duratmanah | uvaca paramakruddha sita vacanamuttamam ||70||
राक्षसाधम रामस्य भार्याममिततेजसः । इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।।७१।।
raksasadhama ramasya bharyamamitatejasah | iksvakukulanathasya snusam dasarathasya ca ||71||
अवाच्यं वदतो जिह्वा कथं न पतिता तव । किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ।।७२।।
avacyam vadato jihva katham na patita tava | kimsvidviryam tavanarya yo mam bharturasamnidhau ||72||
अपहृत्यागतः पाप तेनादृष्टो महात्मना । न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे ।।७३।।
apahrtyagatah papa tenadrsto mahatmana | na tvam ramasya sadrso dasye'pyasya na yujyase ||73||
अजेयः सत्यवाक्चैव रणश्लाघी च राघवः । जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।।७४।।
ajeyah satyavakcaiva ranaslaghi ca raghavah | janakya parusam vakyamevamukto dasananah ||74||
जज्वाल सहसा कोपाच्चितास्थ इव पावकः । विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।।७५।।
jajvala sahasa kopaccitastha iva pavakah | vivrtya nayane krure mustimudyamya daksinam ||75||
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा । स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ।।७६।।
maithilim hantumarabdhah stribhirhahakrtam tada | strinam madhyatsamutpatya tasya bharya duratmanah ||76||
वरा मन्दोदरी नाम तया स प्रतिषेधितः । उक्तश्च मधुरां वाणीं तया स मदनार्दितः ।।७७।।
vara mandodari nama taya sa pratisedhitah | uktasca madhuram vanim taya sa madanarditah ||77||
सीतया तव किं कार्यं महेन्द्रसमविक्रम । मया सह रमस्वाघ मव्दिशिष्टा न जानकी।।७८।।
sitaya tava kim karyam mahendrasamavikrama | maya saha ramasvagha mavdisista na janaki||78||
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च । सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।।७९।।
devagandharvakanyabhir yaksakanyabhireva ca | sardham prabho ramasveha sitaya kim karisyasi ||79||
ततस्ताभिः समेताभिर्नारीभिः स महाबलः । उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ।।८०।।
tatastabhih sametabhirnaribhih sa mahabalah | utthapya sahasa nito bhavanam svam nisacarah ||80||
याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः । सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।।८१।।
yate tasmindasagrive raksasyo vikrtananah | sitam nirbhartsayamasurvakyaih kruraih sudarunaih ||81||
तृणवद्भाषितं तासां गणयामास जानकी । गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।।८२।।
trnavadbhasitam tasam ganayamasa janaki | garjitam ca tada tasam sitam prapya nirarthakam ||82||
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः । रावणाय शशंसुस्ताः सीताव्यवसितं महत् ।।८३।।
vrthagarjitaniscesta raksasyah pisitasanah | ravanaya sasamsustah sitavyavasitam mahat ||83||
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।।८४।।
tatastah sahitah sarva vihatasa nirudyamah | pariksipya samantattam nidravasamupagatah ||84||
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।।८५।।
tasu caiva prasuptasu sita bhartrhite rata | vilapya karunam dina prasusoca suduhkhita ||85||
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति।।८६।।
tasam madhyatsamutthaya trijata vakyamabravit | atmanam khadata ksipram na sita vinasisyati||86||
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।।८७।।
janakasyatmaja sadhvi snusa dasarathasya ca | svapno hyadya maya drsto daruno romaharsanah||87||
रक्षसां च विनाशाय भर्तुरस्या जयाय च।
अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम्।।८८।।
raksasam ca vinasaya bharturasya jayaya ca | alamasmatparitratum raghavadraksasiganam||88||
अभियाचाम वैदेहीमेतद्धि मम रोचते । यदि ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते।।८९।।
abhiyacama vaidehimetaddhi mama rocate | yadi hyevamvidhassvapno duhkhitayah pradrsyate||89||
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।।९०।।
sa duhkhairvividhairmukta sukhamapnotyanuttamam | pranipataprasanna hi maithili janakatmaja ||90||
अलमेषा परित्रातु राक्षस्यो महतो भयात् । ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता।।९१।।
alamesa paritratu raksasyo mahato bhayat | tatah sa hrimati bala bharturvijayaharsita||91||
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः । तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।।९२।।
avocadyadi tattathyam bhaveyam saranam hi vah | tam caham tadrsim drstva sitaya darunam dasam ||92||
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः । सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः ।।९३।।
cintayamasa visranto na ca me nirvrtam manah | sambhasanarthe ca maya janakyascintito vidhih ||93||
इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः । श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।।९४।।
iksvakukulavamsastu tato mama puraskrtah | srutva tu gaditam vacam rajarsiganapujitam ||94||
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना । कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।।९५।।
pratyabhasata mam devi baspaih pihitalocana | kastvam kena katham ceha prapto vanarapuṅgava ||95||
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि । तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः ।।९६।।
ka ca ramena te pritistanme samsitumarhasi | tasyastadvacanam srutva ahamapyabruvam vacah ||96||
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः ।।९७।।
devi ramasya bhartuste sahayo bhimavikramah | sugrivo nama vikranto vanarendo mahabalah ||97||
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् । भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।।९८।।
tasya mam viddhi bhrtyam tvam hanumantamihagatam | bhartraham prahitastubhyam ramenaklistakarmana ||98||
इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।।९९।।
idam ca purusavyaghrah srimandasarathih svayam | aṅguliyamabhijnanamadat tubhyam yasasvini ||99||
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।।१००।।
tadicchami tvayajnaptam devi kim karavanyaham | ramalaksmanayoh parsvam nayami tvam kimuttaram ||100||
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ।।१०१।।
etacchrutva viditva ca sita janakanandini | aha ravanamutsadya raghavo mam nayatviti ||101||
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।।१०२।।
pranamya sirasa devimahamaryamaninditam | raghavasya manohladamabhi -
jnanamayacisam ||102||
अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः । मणिर्येन महाबाहू रामस्त्वां बहुमन्यते।।१०३।।
atha mamabravitsita grhyatamayamuttamah | maniryena mahabahu ramastvam bahumanyate||103||
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम् । प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेश ह ।।१०४।।
ityuktva tu vararoha manipravaramuttamam | prayacchatparamodvigna vaca mam sandidesa ha ||104||
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।।१०५।।
tatastasyai pranamyaham rajaputryai samahitah | pradaksinam parikramamih - abhyudgatamanasah ||105||
उत्तरं पुनरेवाह निश्चित्य मनसा तदा । हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ।।१०६।।
uttaram punarevaha niscitya manasa tada | hanumanmama vrttantam vaktumarhasi raghave ||106||
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।।१०७।।
yatha srutvaiva nacirattavubhau ramalaksmanau | sugrivasahitau viravupeyatam tatha kuru ||107||
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ।।१०८।।
yadyanyatha bhavedetaddvau masau jivitam mama | na mam draksyati kakutstho mriye sahamanathavat ||108||
तच्छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।।१०९।।
tacchrutva karunam vakyam krodho mam abhyavartata | uttaram ca maya drstam karyasesamanantaram ||109||
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः । युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।।११०।।
tato'vardhata me kayastada parvatasamnibhah | yuddhakaṅksi vanam tacca vinasayitumarabhe ||110||
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।।१११।।
tadbhagnam vanasandam tu bhrantatrastamrgadvijam | pratibuddha niriksante raksasyo vikrtananah ||111||
मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।।११२।।
mam ca drstva vane tasminsamagamya tatastatah | tah samabhyagatah ksipram ravanayacacaksire ||112||
राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना । वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।।११३।।
rajanvanamidam durgam tava bhagnam duratmana | vanarena hyavijnaya tava viryam mahabala ||113||
तस्य दुर्बुद्धिती राजंस्तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ।।११४।।
tasya durbuddhiti rajamstava vipriyakarinah | vadhamajnapaya ksipram yathasau vilayam vrajet ||114||
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोऽनुगाः ।।११५।।
tacchrutva raksasendrena visrsta bhrsadurjayah | raksasah kiṅkara nama ravanasya mano'nugah ||115||
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् । मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ।।११६।।
tesamasitisahasram sulamudgarapaninam | maya tasminvanoddese parighena nisuditam ||116||
तेषां तु हतशेषा ये ते गता लघुविक्रमाः । निहतं च मया सैन्यं रावणायाचचक्षिरे ।।११७।।
tesam tu hatasesa ye te gata laghuvikramah | nihatam ca maya sainyam ravanayacacaksire ||117||
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ।।११८।।
tato me buddhirutpanna caityaprasadamakramam | tatrasthanraksasanhatva satam stambhena vai punah ||118||
ललाम भूतो लङ्काया मया विध्वंसितो रुषा ।ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।।११९।।
lalama bhuto laṅkaya maya vidhvamsito rusa | tatah prahastasya sutam jambumalinamadisat ||119||
राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः । तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।।१२०।।
raksasairbahubhissardham ghorarupairbhayanakaih | tamaham balasampannam raksasam ranakovidam ||120||
परिघेणातिघोरेण सूदयामि सहानुगम् । तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ।।१२१।।
parighenatighorena sudayami sahanugam | tacchrutva raksasendrastu mantriputranmahabalan ||121||
पदातिबलसम्पन्नान्प्रेषयामास रावणः । परिघेणैव तान् सर्वान्नयामि यमसादनम्।।१२२।।
padatibalasampannanpresayamasa ravanah | parighenaiva tan sarvannayami yamasadanam||122||
मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् । पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः ।।१२३।।
mantriputranhatansrutva samare laghuvikraman | panca senagragansuran presayamasa ravanah ||123||
तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् । ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।।१२४।।
tanaham sahasainyanvai sarvanevabhyasudayam | tatah punardasagrivah putramaksam mahabalam ||124||
बहुभी राकसैः सार्धं प्रेषयामास संयुगे । तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् ।।१२५।।
bahubhi rakasaih sardham presayamasa samyuge | tam tu mandodari putram kumaram ranapanditam ||125||
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् । तमासिनं शतगुणं भ्रामयित्वा व्यपेषयम्।।१२६।।
sahasa kham samutkrantam padayosca grhitavan | tamasinam satagunam bhramayitva vyapesayam||126||
तमक्षमागतं भग्नं निशम्य स दशाननः । तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।।१२७।।
tamaksamagatam bhagnam nisamya sa dasananah | tata indrajitam nama dvitiyam ravanah sutam ||127||
व्यादिदेश सुसंकृद्धो बलिनम् युद्धदुर्मदम् । तस्याप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।।१२८।।
vyadidesa susamkrddho balinam yuddhadurmadam | tasyapyaham balam sarvam tam ca raksasapuṅgavam ||128||
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् । महतापि महाबाहुः प्रत्ययेन महाबलः ।।१२९।।
nastaujasam rane krtva param harsamupagamam | mahatapi mahabahuh pratyayena mahabalah ||129||
प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः । सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम्।।१३०।।
presito ravanenaisa saha virairmadotkataih | so'visahyam hi mam buddhva svam balam cavamarditam||130||
ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः । रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः ।।१३१।।
brahmenastrena sa tu mam prabadhnaccativegatah | rajjubhirabhibadhnanti tato mam tatra raksasah ||131||
रावणस्य समीपं च गृहीत्वा मामुपानयन् । दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।।१३२।।
ravanasya samipam ca grhitva mamupanayan | drstva sambhasitascaham ravanena duratmana ||132||
पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् । तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।।१३३।।
prstasca laṅkagamanam raksasanam ca tadvadham | tatsarvam ca maya tatra sitarthamiti jalpitam ||133||
तस्यासतु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो । मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।।१३४।।
tasyasatu darsanakaṅksi praptastvadbhavanam vibho | marutasyaurasah putro vanaro hanumanaham ||134||
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् । सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः ।।१३५।।
ramadutam ca mam viddhi sugrivasacivam kapim | so'ham dautyena ramasya tvatsamipamihagatah ||135||
शृणु चापि समादेशं यदहं प्रब्रवीमि ते । राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ।।१३६।।
srnu capi samadesam yadaham prabravimi te | raksasesa harisastvam vakyamaha samahitam ||136||
सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत् । धर्मार्थकामसहितं हितं पथ्यमुवाच च।।१३७।।
sugrivasca mahatejassatvam kusalamabravit | dharmarthakamasahitam hitam pathyamuvaca ca||137||
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे । राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।।१३८।।
vasato rsyamuke me parvate vipuladrume | raghavo ranavikranto mitratvam samupagatah ||138||
तेन मे कथितं राजन्भार्या मे रक्षसा हृता । तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।।१३९।।
tena me kathitam rajanbharya me raksasa hrta | tatra sahayyahetorme samayam kartumarhasi ||139||
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः । चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः ।।१४०।।
valina hrtarajyena sugrivena saha prabhuh | cakre'gnisaksikam sakyam raghavah sahalaksmanah ||140||
तेन वालिनमुत्साद्य शरेणैकेन संयुगे । वानराणां महाराजः कृतः सम्प्लवतां प्रभुः ।।१४१।।
tena valinamutsadya sarenaikena samyuge | vanaranam maharajah krtah samplavatam prabhuh ||141||
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।।१४२।।
tasya sahayyamasmabhih karyam sarvatmana tviha | tena prasthapitastubhyam samipamiha dharmatah ||142||
क्षिप्रमानीयतां सीता दीयतां राघवस्य च । यावन्न हरयो वीरा विधमन्ति बलं तव ।।१४३।।
ksipramaniyatam sita diyatam raghavasya ca | yavanna harayo vira vidhamanti balam tava ||143||
वानराणां प्रभवो हि न केन विदितः पुरा । देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।।१४४।।
vanaranam prabhavo hi na kena viditah pura | devatanam sakasam ca ye gacchanti nimantritah ||144||
इति वानरराजस्त्वामाहेत्यभिहितो मया । मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ।।१४५।।
iti vanararajastvamahetyabhihito maya | mamaiksata tato rustascaksusa pradahanniva ||145||
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा । मत्प्रभावमविज्ञाय रावणेन दुरात्मना।।१४६।।
tena vadhyo'hamajnapto raksasa raudrakarmana | matprabhavamavijnaya ravanena duratmana||146||
ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजोऽसौ याचितो मम कारणात् ।।१४७।।
tato vibhisano nama tasya bhrata mahamatih | tena raksasarajo'sau yacito mama karanat ||147||
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः । राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया।।।१४८।।
naivam raksasasardula tyajyatamesa niscayah|rajasastravyapeto hi margah samsevyate tvaya|||148||
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थं हितवादिना ।।१४९।।
dutavadhya na drsta hi rajasastresu raksasa | dutena veditavyam ca yathartham hitavadina ||149||
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः । विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः ।।१५०।।
sumahatyaparadhe'pi dutasyatulavikramah | virupakaranam drstam na vadho'stiha sastratah ||150||
विभीषणेनैवमुक्तो रावणः सन्दिदेश तान् । राक्षसानेतदेवाद्य लाङ्गूलं दह्यताम् इति ।।१५१।।
vibhisanenaivamukto ravanah sandidesa tan | raksasanetadevadya laṅgulam dahyatam iti ||151||
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः । वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा ।।१५२।।
tatastasya vacah srutva mama puccham samantatah | vestitam sanavalkaisca pataih karpasakaistatha ||152||
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः । तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ।।१५३।।
raksasah siddhasamnahastataste candavikramah | tadadipyanta me puccham hanantah kasthamustibhih ||153||
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः । न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा ।।१५४।।
baddhasya bahubhih pasairyantritasya ca raksasaih | na me pida bhavetka ciddidrksornagarim diva ||154||
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् । अघोषयन्राजमार्गे नगरद्वारमागताः ।।१५५।।
tataste raksasah sura baddham mamagnisamvrtam | aghosayanrajamarge nagaradvaramagatah ||155||
ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः । विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः ।।१५६।।
tato'ham sumahadrupam saṅksipya punaratmanah | vimocayitva tam bandham prakrtisthah sthitah punah ||156||
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।।१५७।।
ayasam parigham grhya tani raksamsyasudayam | tatastannagaradvaram vegenaplutavanaham ||157||
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।।१५८।।
pucchena ca pradiptena tam purim sattagopuram | dahamyahamasambhranto yugantagniriva prajah ||158||
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी।।१५९।।
vinasta janaki vyaktam na hyadagdhah pradrsyate | laṅkayam kasciduddhesah sarva bhasmikrta puri||159||
दहता च मया लङ्कां दघ्दा सीता न संशयः । रामस्य हि महत्कार्यं मयेदं वितथीकृतम्।।१६०।।
dahata ca maya laṅkam daghda sita na samsayah | ramasya hi mahatkaryam mayedam vitathikrtam||160||
इति शोकसमाविष्टश्चिन्तामहमुपागतः। अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्।।१६१।।
iti sokasamavistas cintamahamupagatah | mathaham vacamasrausam carananam subhaksaram||161||
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् । ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्।।१६२।।
janaki na ca dagdheti vismayodantabhasinam | tato me buddhirutpanna srutva tamadbhutam giram||162||
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता । दीप्यमाने तु लाङ्गूले न मां दहति पावकः।।१६३।।
adagdha janakityevam nimittaiscopalaksita | dipyamane tu laṅgule na mam dahati pavakah||163||
हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः । तैर्निमित्तैश्च दृष्टाथै: कारणैश्च महागुणैः।।१६४।।
hrdayam ca prahrstam me vatassurabhigandhinah | tairnimittaisca drstathai: karanaisca mahagunaih||164||
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः । पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः।।१६५।।
rsivakyaisca siddharthairabhavam hrstamanasah | punardrstva ca vaidehim visrstasca taya punah||165||
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः । प्रतिप्लवनमारेभे युष्मद्धर्शनकांक्षया।।१६६।।
tatah parvatamasadya tatraristamaham punah | pratiplavanamarebhe yusmaddharsanakamksaya||166||
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् । पन्थानमहमाक्रम्य भवतो दृष्टवानिह।।१६७।।
tatah pavanacandrarka siddhagandharvasevitam | panthanamahamakramya bhavato drstavaniha||167||
राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ।।१६८।।
raghavasya prabhavena bhavatam caiva tejasa | sugrivasya ca karyartham maya sarvamanusthitam ||168||
एतत्सर्वं मया तत्र यथावदुपपादितम् । तत्र यन्न कृतं शेषं तत्सर्वं क्रियताम् इति ।।१६९।।
etatsarvam maya tatra yathavadupapaditam |tatra yanna krtam sesam tatsarvam kriyatam iti ||169||