This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५-५८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭapañcāśaḥ sargaḥ ..5-58..
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥ १॥
tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ. hanumatpramukhāḥ prītiṃ harayo jagmuruttamām.. 1..
प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु। तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम्॥ २॥
prītimatsūpaviṣṭeṣu vānareṣu mahātmasu. taṃ tataḥ pratisaṃhṛṣṭaḥ prītiyuktaṃ mahākapim.. 2..
जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते॥ ३॥
jāmbavān kāryavṛttāntamapṛcchadanilātmajam. kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate.. 3..
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः। तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे॥ ४॥
tasyāṃ cāpi kathaṃ vṛttaḥ krūrakarmā daśānanaḥ. tattvataḥ sarvametannaḥ prabrūhi tvaṃ mahākape.. 4..
सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥ ५॥
sammārgitā kathaṃ devī kiṃ ca sā pratyabhāṣata. śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam.. 5..
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्। रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः॥ ६॥
yaścārthastatra vaktavyo gatairasmābhirātmavān. rakṣitavyaṃ ca yattatra tad bhavān vyākarotu naḥ.. 6..
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः। नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत॥ ७॥
sa niyuktastatastena samprahṛṣṭatanūruhaḥ. namasyan śirasā devyai sītāyai pratyabhāṣata.. 7..
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः। उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः॥ ८॥
pratyakṣameva bhavatāṃ mahendrāgrāt khamāplutaḥ. udadherdakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ.. 8..
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥ ९॥
gacchataśca hi me ghoraṃ vighnarūpamivābhavat. kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam.. 9..
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्। उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम्॥ १०॥
sthitaṃ panthānamāvṛtya mene vighnaṃ ca taṃ nagam. upasaṃgamya taṃ divyaṃ kāñcanaṃ nagamuttamam.. 10..
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च। प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः॥ ११॥
kṛtā me manasā buddhirbhettavyo'yaṃ mayeti ca. prahatasya mayā tasya lāṅgūlena mahāgireḥ.. 11..
शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा। व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥ १२॥
śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā. vyavasāyaṃ ca taṃ buddhvā sa hovāca mahāgiriḥ.. 12..
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव। पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥ १३॥
putreti madhurāṃ vāṇīṃ manaḥ prahlādayanniva. pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ.. 13..
मैनाकमिति विख्यातं निवसन्तं महोदधौ। पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः॥ १४॥
mainākamiti vikhyātaṃ nivasantaṃ mahodadhau. pakṣavantaḥ purā putra babhūvuḥ parvatottamāḥ.. 14..
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः। श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥ १५॥
chandataḥ pṛthivīṃ cerurbādhamānāḥ samantataḥ. śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ.. 15..
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः। अहं तु मोचितस्तस्मात् तव पित्रा महात्मना॥ १६॥
vajreṇa bhagavān pakṣau cicchedaiṣāṃ sahasraśaḥ. ahaṃ tu mocitastasmāt tava pitrā mahātmanā.. 16..
मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये। राघवस्य मया साह्ये वर्तितव्यमरिंदम॥ १७॥
mārutena tadā vatsa prakṣipto varuṇālaye. rāghavasya mayā sāhye vartitavyamariṃdama.. 17..
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः। एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः॥ १८॥
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ. etacchrutvā mayā tasya mainākasya mahātmanaḥ.. 18..
कार्यमावेद्य च गिरेरुद्धतं वै मनो मम। तेन चाहमनुज्ञातो मैनाकेन महात्मना॥ १९॥
kāryamāvedya ca gireruddhataṃ vai mano mama. tena cāhamanujñāto mainākena mahātmanā.. 19..
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता। शरीरेण महाशैलः शैलेन च महोदधौ॥ २०॥
sa cāpyantarhitaḥ śailo mānuṣeṇa vapuṣmatā. śarīreṇa mahāśailaḥ śailena ca mahodadhau.. 20..
उत्तमं जवमास्थाय शेषमध्वानमास्थितः। ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि॥ २१॥
uttamaṃ javamāsthāya śeṣamadhvānamāsthitaḥ. tato'haṃ suciraṃ kālaṃ javenābhyagamaṃ pathi.. 21..
ततः पश्याम्यहं देवीं सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं चेदमब्रवीत्॥ २२॥
tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram. samudramadhye sā devī vacanaṃ cedamabravīt.. 22..
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम। ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः॥ २३॥
mama bhakṣyaḥ pradiṣṭastvamamarairharisattama. tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ hi me suraiḥ.. 23..
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्॥ २४॥
evamuktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ. vivarṇavadano bhūtvā vākyaṃ cedamudīrayam.. 24..
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः॥ २५॥
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam. lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ.. 25..
तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्॥ २६॥
tasya sītā hṛtā bhāryā rāvaṇena durātmanā. tasyāḥ sakāśaṃ dūto'haṃ gamiṣye rāmaśāsanāt.. 26..
कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्॥ २७॥
kartumarhasi rāmasya sāhāyyaṃ viṣaye satī. athavā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam.. 27..
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते। एवमुक्ता मया सा तु सुरसा कामरूपिणी॥ २८॥
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te. evamuktā mayā sā tu surasā kāmarūpiṇī.. 28..
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम। एवमुक्तः सुरसया दशयोजनमायतः॥ २९॥
abravīnnātivarteta kaścideṣa varo mama. evamuktaḥ surasayā daśayojanamāyataḥ.. 29..
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु। मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया॥ ३०॥
tato'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu. matpramāṇādhikaṃ caiva vyāditaṃ tu mukhaṃ tayā.. 30..
तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः। तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः॥ ३१॥
tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ punaḥ. tasmin muhūrte ca punarbabhūvāṅguṣṭhasammitaḥ.. 31..
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः॥ ३२॥
abhipatyāśu tadvaktraṃ nirgato'haṃ tataḥ kṣaṇāt . abravīt surasā devī svena rūpeṇa māṃ punaḥ.. 32..
अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना॥ ३३॥
arthasiddhau hariśreṣṭha gaccha saumya yathāsukham. samānaya ca vaidehīṃ rāghaveṇa mahātmanā.. 33..
सुखी भव महाबाहो प्रीतास्मि तव वानर। ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः॥ ३४॥
sukhī bhava mahābāho prītāsmi tava vānara. tato'haṃ sādhusādhvīti sarvabhūtaiḥ praśaṃsitaḥ.. 34..
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा। छाया मे निगृहीता च न च पश्यामि किंचन॥ ३५॥
tato'ntarikṣaṃ vipulaṃ pluto'haṃ garuḍo yathā. chāyā me nigṛhītā ca na ca paśyāmi kiṃcana.. 35..
सोऽहं विगतवेगस्तु दिशो दश विलोकयन्। न किंचित् तत्र पश्यामि येन मे विहता गतिः॥ ३६॥
so'haṃ vigatavegastu diśo daśa vilokayan. na kiṃcit tatra paśyāmi yena me vihatā gatiḥ.. 36..
अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम। ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते॥ ३७॥
atha me buddhirutpannā kiṃnāma gamane mama. īdṛśo vighna utpanno rūpamatra na dṛśyate.. 37..
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा। तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्॥ ३८॥
adhobhāge tu me dṛṣṭiḥ śocataḥ patitā tadā. tatrādrākṣamahaṃ bhīmāṃ rākṣasīṃ salileśayām.. 38..
प्रहस्य च महानादमुक्तोऽहं भीमया तया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्॥ ३९॥
prahasya ca mahānādamukto'haṃ bhīmayā tayā. avasthitamasambhrāntamidaṃ vākyamaśobhanam.. 39..
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः। भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥ ४०॥
kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ. bhakṣaḥ prīṇaya me dehaṃ ciramāhāravarjitam.. 40..
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः। आस्यप्रमाणादधिकं तस्याः कायमपूरयम्॥ ४१॥
bāḍhamityeva tāṃ vāṇīṃ pratyagṛhṇāmahaṃ tataḥ. āsyapramāṇādadhikaṃ tasyāḥ kāyamapūrayam.. 41..
तस्याश्चास्यं महद् भीमं वर्धते मम भक्षणे। न तु मां सा नु बुबुधे मम वा विकृतं कृतम्॥ ४२॥
tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe. na tu māṃ sā nu bubudhe mama vā vikṛtaṃ kṛtam.. 42..
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्। तस्या हृदयमादाय प्रपतामि नभःस्थलम्॥ ४३॥
tato'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt. tasyā hṛdayamādāya prapatāmi nabhaḥsthalam.. 43..
सा विसृष्टभुजा भीमा पपात लवणाम्भसि। मया पर्वतसंकाशा निकृत्तहृदया सती॥ ४४॥
sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi. mayā parvatasaṃkāśā nikṛttahṛdayā satī.. 44..
शृणोमि खगतानां च वाचः सौम्या महात्मनाम्। राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥ ४५॥
śṛṇomi khagatānāṃ ca vācaḥ saumyā mahātmanām. rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hatā.. 45..
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्। गत्वा च महदध्वानं पश्यामि नगमण्डितम्॥ ४६॥
tāṃ hatvā punarevāhaṃ kṛtyamātyayikaṃ smaran. gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam.. 46..
दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरीम्॥ ४७॥
dakṣiṇaṃ tīramudadherlaṅkā yatra gatā purī. astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm.. 47..
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः। तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा॥ ४८॥
praviṣṭo'hamavijñāto rakṣobhirbhīmavikramaiḥ. tatra praviśataścāpi kalpāntaghanasaprabhā.. 48..
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः। जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥ ४९॥
aṭṭahāsaṃ vimuñcantī nārī kāpyutthitā puraḥ. jighāṃsantīṃ tatastāṃ tu jvaladagniśiroruhām.. 49..
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाहं तयोदितः॥ ५०॥
savyamuṣṭiprahāreṇa parājitya subhairavām. pradoṣakāle praviśaṃ bhītayāhaṃ tayoditaḥ.. 50..
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते। यस्मात् तस्माद् विजेतासि सर्वरक्षांस्यशेषतः॥ ५१॥
ahaṃ laṅkāpurī vīra nirjitā vikrameṇa te. yasmāt tasmād vijetāsi sarvarakṣāṃsyaśeṣataḥ.. 51..
तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम्। रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥ ५२॥
tatrāhaṃ sarvarātraṃ tu vicarañjanakātmajām. rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām.. 52..
ततः सीतामपश्यंस्तु रावणस्य निवेशने। शोकसागरमासाद्य न पारमुपलक्षये॥ ५३॥
tataḥ sītāmapaśyaṃstu rāvaṇasya niveśane. śokasāgaramāsādya na pāramupalakṣaye.. 53..
शोचता च मया दृष्टं प्राकारेणाभिसंवृतम्। काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्॥ ५४॥
śocatā ca mayā dṛṣṭaṃ prākāreṇābhisaṃvṛtam. kāñcanena vikṛṣṭena gṛhopavanamuttamam.. 54..
सप्राकारमवप्लुत्य पश्यामि बहुपादपम्। अशोकवनिकामध्ये शिंशपापादपो महान्॥ ५५॥
saprākāramavaplutya paśyāmi bahupādapam. aśokavanikāmadhye śiṃśapāpādapo mahān.. 55..
तमारुह्य च पश्यामि काञ्चनं कदलीवनम्। अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम्॥ ५६॥
tamāruhya ca paśyāmi kāñcanaṃ kadalīvanam. adūrācchiṃśapāvṛkṣāt paśyāmi varavarṇinīm.. 56..
श्यामां कमलपत्राक्षीमुपवासकृशाननाम्। तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्॥ ५७॥
śyāmāṃ kamalapatrākṣīmupavāsakṛśānanām. tadekavāsaḥsaṃvītāṃ rajodhvastaśiroruhām.. 57..
शोकसंतापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्। राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्॥ ५८॥
śokasaṃtāpadīnāṅgīṃ sītāṃ bhartṛhite sthitām. rākṣasībhirvirūpābhiḥ krūrābhirabhisaṃvṛtām.. 58..
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा। सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥ ५९॥
māṃsaśoṇitabhakṣyābhirvyāghrībhirhariṇīṃ yathā. sā mayā rākṣasīmadhye tarjyamānā muhurmuhuḥ.. 59..
एकवेणीधरा दीना भर्तृचिन्तापरायणा। भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥ ६०॥
ekaveṇīdharā dīnā bhartṛcintāparāyaṇā. bhūmiśayyā vivarṇāṅgī padminīva himāgame.. 60..
रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया। कथंचिन्मृगशावाक्षी तूर्णमासादिता मया॥ ६१॥
rāvaṇād vinivṛttārthā martavye kṛtaniścayā. kathaṃcinmṛgaśāvākṣī tūrṇamāsāditā mayā.. 61..
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्। तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः॥ ६२॥
tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīṃ yaśasvinīm. tatraiva śiṃśapāvṛkṣe paśyannahamavasthitaḥ.. 62..
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्य निवेशने॥ ६३॥
tato halahalāśabdaṃ kāñcīnūpuramiśritam. śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane.. 63..
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्। अहं च शिंशपावृक्षे पक्षीव गहने स्थितः॥ ६४॥
tato'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam. ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ.. 64..
ततो रावणदाराश्च रावणश्च महाबलः। तं देशमनुसम्प्राप्तो यत्र सीताभवत् स्थिता॥ ६५॥
tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ. taṃ deśamanusamprāpto yatra sītābhavat sthitā.. 65..
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्। संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च॥ ६६॥
taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram. saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca.. 66..
वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः। त्राणं कंचिदपश्यन्तीं वेपमानां तपस्विनीम्॥ ६७॥
vitrastāṃ paramodvignāṃ vīkṣyamāṇāmitastataḥ. trāṇaṃ kaṃcidapaśyantīṃ vepamānāṃ tapasvinīm.. 67..
तामुवाच दशग्रीवः सीतां परमदुःखिताम्। अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति॥ ६८॥
tāmuvāca daśagrīvaḥ sītāṃ paramaduḥkhitām. avākśirāḥ prapatito bahumanyasva māmiti.. 68..
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते। द्विमासानन्तरं सीते पास्यामि रुधिरं तव॥ ६९॥
yadi cettvaṃ tu māṃ darpānnābhinandasi garvite. dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava.. 69..
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः। उवाच परमक्रुद्धा सीता वचनमुत्तमम्॥ ७०॥
etacchrutvā vacastasya rāvaṇasya durātmanaḥ. uvāca paramakruddhā sītā vacanamuttamam.. 70..
राक्षसाधम रामस्य भार्याममिततेजसः। इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च॥ ७१॥
rākṣasādhama rāmasya bhāryāmamitatejasaḥ. ikṣvākuvaṃśanāthasya snuṣāṃ daśarathasya ca.. 71..
अवाच्यं वदतो जिह्वा कथं न पतिता तव। किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ॥ ७२॥
avācyaṃ vadato jihvā kathaṃ na patitā tava. kiṃsvidvīrya tavānārya yo māṃ bharturasaṃnidhau.. 72..
अपहृत्यागतः पाप तेनादृष्टो महात्मना। न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे॥ ७३॥
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā. na tvaṃ rāmasya sadṛśo dāsye'pyasya na yujyase.. 73..
अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः। जानक्या परुषं वाक्यमेवमुक्तो दशाननः॥ ७४॥
ajeyaḥ satyavāk śūro raṇaślāghī ca rāghavaḥ. jānakyā paruṣaṃ vākyamevamukto daśānanaḥ.. 74..
जज्वाल सहसा कोपाच्चितास्थ इव पावकः। विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्॥ ७५॥
jajvāla sahasā kopāccitāstha iva pāvakaḥ. vivṛtya nayane krūre muṣṭimudyamya dakṣiṇam.. 75..
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा। स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः॥ ७६॥
maithilīṃ hantumārabdhaḥ strībhirhāhākṛtaṃ tadā. strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ.. 76..
वरा मन्दोदरी नाम तया स प्रतिषेधितः। उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥ ७७॥
varā mandodarī nāma tayā sa pratiṣedhitaḥ. uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ.. 77..
सीतया तव किं कार्यं महेन्द्रसमविक्रम। मया सह रमस्वाद्य मद्विशिष्टा न जानकी॥ ७८॥
sītayā tava kiṃ kāryaṃ mahendrasamavikrama. mayā saha ramasvādya madviśiṣṭā na jānakī.. 78..
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च। सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि॥ ७९॥
devagandharvakanyābhiryakṣakanyābhireva ca. sārdhaṃ prabho ramasveti sītayā kiṃ kariṣyasi.. 79..
ततस्ताभिः समेताभिर्नारीभिः स महाबलः। उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः॥ ८०॥
tatastābhiḥ sametābhirnārībhiḥ sa mahābalaḥ. utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ.. 80..
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः। सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः॥ ८१॥
yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ. sītāṃ nirbhartsayāmāsurvākyaiḥ krūraiḥ sudāruṇaiḥ.. 81..
तृणवद् भाषितं तासां गणयामास जानकी। गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम्॥ ८२॥
tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī. garjitaṃ ca tathā tāsāṃ sītāṃ prāpya nirarthakam.. 82..
वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताव्यवसितं महत्॥ ८३॥
vṛthā garjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ. rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat.. 83..
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः। परिक्लिश्य समस्तास्ता निद्रावशमुपागताः॥ ८४॥
tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ. parikliśya samastāstā nidrāvaśamupāgatāḥ.. 84..
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता। विलप्य करुणं दीना प्रशुशोच सुदुःखिता॥ ८५॥
tāsu caiva prasuptāsu sītā bhartṛhite ratā. vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā.. 85..
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्। आत्मानं खादत क्षिप्रं न सीतामसितेक्षणाम्॥ ८६॥
tāsāṃ madhyāt samutthāya trijaṭā vākyamabravīt. ātmānaṃ khādata kṣipraṃ na sītāmasitekṣaṇām.. 86..
जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च। स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः॥ ८७॥
janakasyātmajāṃ sādhvīṃ snuṣāṃ daśarathasya ca. svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ.. 87..
रक्षसां च विनाशाय भर्तुरस्या जयाय च। अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम्॥ ८८॥
rakṣasāṃ ca vināśāya bharturasyā jayāya ca. alamasmān paritrātuṃ rāghavād rākṣasīgaṇam.. 88..
अभियाचाम वैदेहीमेतद्धि मम रोचते। यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते॥ ८९॥
abhiyācāma vaidehīmetaddhi mama rocate. yadi hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate.. 89..
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥ ९०॥
sā duḥkhairvividhairmuktā sukhamāpnotyanuttamam. praṇipātaprasannā hi maithilī janakātmajā.. 90..
अलमेषा परित्रातुं राक्षस्यो महतो भयात्। ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥ ९१॥
alameṣā paritrātuṃ rākṣasyo mahato bhayāt. tataḥ sā hrīmatī bālā bharturvijayaharṣitā.. 91..
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः। तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥ ९२॥
avocad yadi tat tathyaṃ bhaveyaṃ śaraṇaṃ hi vaḥ. tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām.. 92..
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः। सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः॥ ९३॥
cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ. sambhāṣaṇārthe ca mayā jānakyāścintito vidhiḥ.. 93..
इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः। श्रुत्वा तु गदितां वाचं राजर्षिगणभूषिताम्॥ ९४॥
ikṣvākukulavaṃśastu stuto mama puraskṛtaḥ. śrutvā tu gaditāṃ vācaṃ rājarṣigaṇabhūṣitām.. 94..
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना। कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव॥ ९५॥
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā. kastvaṃ kena kathaṃ ceha prāpto vānarapuṅgava.. 95..
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि। तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः॥ ९६॥
kā ca rāmeṇa te prītistanme śaṃsitumarhasi. tasyāstad vacanaṃ śrutvā ahamapyabruvaṃ vacaḥ.. 96..
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः। सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥ ९७॥
devi rāmasya bhartuste sahāyo bhīmavikramaḥ. sugrīvo nāma vikrānto vānarendro mahābalaḥ.. 97..
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्। भर्त्रा सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा॥ ९८॥
tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantamihāgatam. bhartrā samprahitastubhyaṃ rāmeṇākliṣṭakarmaṇā.. 98..
इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि॥ ९९॥
idaṃ tu puruṣavyāghraḥ śrīmān dāśarathiḥ svayam. aṅgulīyamabhijñānamadāt tubhyaṃ yaśasvini.. 99..
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्। रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥ १००॥
tadicchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham. rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kimuttaram.. 100..
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी। आह रावणमुत्पाट्य राघवो मां नयत्विति॥ १०१॥
etacchrutvā viditvā ca sītā janakanandinī. āha rāvaṇamutpāṭya rāghavo māṃ nayatviti.. 101..
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्। राघवस्य मनोह्लादमभिज्ञानमयाचिषम्॥ १०२॥
praṇamya śirasā devīmahamāryāmaninditām. rāghavasya manohlādamabhijñānamayāciṣam.. 102..
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः। मणिर्येन महाबाहू रामस्त्वां बहु मन्यते॥ १०३॥
atha māmabravīt sītā gṛhyatāmayamuttamaḥ. maṇiryena mahābāhū rāmastvāṃ bahu manyate.. 103..
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्। प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥ १०४॥
ityuktvā tu varārohā maṇipravaramuttamam. prāyacchat paramodvignā vācā māṃ saṃdideśa ha.. 104..
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः॥ १०५॥
tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ. pradakṣiṇaṃ parikrāmamihābhyudgatamānasaḥ.. 105..
उत्तरं पुनरेवाह निश्चित्य मनसा तदा। हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे॥ १०६॥
uttaraṃ punarevāha niścitya manasā tadā. hanūman mama vṛttāntaṃ vaktumarhasi rāghave.. 106..
यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरावुपेयातां तथा कुरु॥ १०७॥
yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau. sugrīvasahitau vīrāvupeyātāṃ tathā kuru.. 107..
यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्॥ १०८॥
yadanyathā bhavedetad dvau māsau jīvitaṃ mama. na māṃ drakṣyati kākutstho mriye sāhamanāthavat.. 108..
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥ १०९॥
tacchrutvā karuṇaṃ vākyaṃ krodho māmabhyavartata. uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣamanantaram.. 109..
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः। युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे॥ ११०॥
tato'vardhata me kāyastadā parvatasaṃnibhaḥ. yuddhākāṅkṣī vanaṃ tasya vināśayitumārabhe.. 110..
तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्। प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः॥ १११॥
tad bhagnaṃ vanakhaṇḍaṃ tu bhrāntatrastamṛgadvijam. pratibuddhya nirīkṣante rākṣasyo vikṛtānanāḥ.. 111..
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः। ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे॥ ११२॥
māṃ ca dṛṣṭvā vane tasmin samāgamya tatastataḥ. tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire.. 112..
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥ ११३॥
rājan vanamidaṃ durgaṃ tava bhagnaṃ durātmanā. vānareṇa hyavijñāya tava vīryaṃ mahābala.. 113..
तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः। वधमाज्ञापय क्षिप्रं यथासौ न पुनर्व्रजेत्॥ ११४॥
tasya durbuddhitā rājaṃstava vipriyakāriṇaḥ. vadhamājñāpaya kṣipraṃ yathāsau na punarvrajet.. 114..
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः। राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥ ११५॥
tacchrutvā rākṣasendreṇa visṛṣṭā bahudurjayāḥ. rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ.. 115..
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्। मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥ ११६॥
teṣāmaśītisāhasraṃ śūlamudgarapāṇinām. mayā tasmin vanoddeśe parigheṇa niṣūditam.. 116..
तेषां तु हतशिष्टा ये ते गता लघुविक्रमाः। निहतं च मया सैन्यं रावणायाचचक्षिरे॥ ११७॥
teṣāṃ tu hataśiṣṭā ye te gatā laghuvikramāḥ. nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire.. 117..
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम्। तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः॥ ११८॥
tato me buddhirutpannā caityaprāsādamuttamam. tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ.. 118..
ललामभूतो लङ्काया मया विध्वंसितो रुषा। ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्॥ ११९॥
lalāmabhūto laṅkāyā mayā vidhvaṃsito ruṣā. tataḥ prahastasya sutaṃ jambumālinamādiśat.. 119..
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः। तमहं बलसम्पन्नं राक्षसं रणकोविदम्॥ १२०॥
rākṣasairbahubhiḥ sārdhaṃ ghorarūpairbhayānakaiḥ. tamahaṃ balasampannaṃ rākṣasaṃ raṇakovidam.. 120..
परिघेणातिघोरेण सूदयामि सहानुगम्। तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्॥ १२१॥
parigheṇātighoreṇa sūdayāmi sahānugam. tacchrutvā rākṣasendrastu mantriputrān mahābalān.. 121..
पदातिबलसम्पन्नान् प्रेषयामास रावणः। परिघेणैव तान् सर्वान् नयामि यमसादनम्॥ १२२॥
padātibalasampannān preṣayāmāsa rāvaṇaḥ. parigheṇaiva tān sarvān nayāmi yamasādanam.. 122..
मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान्। पञ्च सेनाग्रगान् शूरान् प्रेषयामास रावणः॥ १२३॥
mantriputrān hatān śrutvā samare laghuvikramān. pañca senāgragān śūrān preṣayāmāsa rāvaṇaḥ.. 123..
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्। ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्॥ १२४॥
tānahaṃ sahasainyān vai sarvānevābhyasūdayam. tataḥ punardaśagrīvaḥ putramakṣaṃ mahābalam.. 124..
बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे। तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम्॥ १२५॥
bahubhī rākṣasaiḥ sārdhaṃ preṣayāmāsa saṃyuge. taṃ tu mandodarīputraṃ kumāraṃ raṇapaṇḍitam.. 125..
सहसा खं समुद्यन्तं पादयोश्च गृहीतवान्। तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम्॥ १२६॥
sahasā khaṃ samudyantaṃ pādayośca gṛhītavān. tamāsīnaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam.. 126..
तमक्षमागतं भग्नं निशम्य स दशाननः। ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम्॥ १२७॥
tamakṣamāgataṃ bhagnaṃ niśamya sa daśānanaḥ. tataścendrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam.. 127..
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्। तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्॥ १२८॥
vyādideśa susaṃkruddho balinaṃ yuddhadurmadam. taccāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṅgavam.. 128..
नष्टौजसं रणे कृत्वा परं हर्षमुपागतः। महतापि महाबाहुः प्रत्ययेन महाबलः॥ १२९॥
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣamupāgataḥ. mahatāpi mahābāhuḥ pratyayena mahābalaḥ.. 129..
प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः। सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम्॥ १३०॥
prahito rāvaṇenaiṣa saha vīrairmadoddhataiḥ. so'viṣahyaṃ hi māṃ buddhvā svasainyaṃ cāvamarditam.. 130..
ब्रह्मणोऽस्त्रेण स तु मां प्रबद्ध्वा चातिवेगिनः। रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः॥ १३१॥
brahmaṇo'streṇa sa tu māṃ prabaddhvā cātiveginaḥ. rajjubhiścāpi badhnanti tato māṃ tatra rākṣasāḥ.. 131..
रावणस्य समीपं च गृहीत्वा मामुपागमन्। दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना॥ १३२॥
rāvaṇasya samīpaṃ ca gṛhītvā māmupāgaman. dṛṣṭvā sambhāṣitaścāhaṃ rāvaṇena durātmanā.. 132..
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्। तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम्॥ १३३॥
pṛṣṭaśca laṅkāgamanaṃ rākṣasānāṃ ca taṃ vadham. tatsarvaṃ ca raṇe tatra sītārthamupajalpitam.. 133..
तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो। मारुतस्यौरसः पुत्रो वानरो हनुमानहम्॥ १३४॥
tasyāstu darśanākāṅkṣī prāptastvadbhavanaṃ vibho. mārutasyaurasaḥ putro vānaro hanumānaham.. 134..
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्। सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः॥ १३५॥
rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim. so'haṃ dautyena rāmasya tvatsakāśamihāgataḥ.. 135..
शृणु चापि समादेशं यदहं प्रब्रवीमि ते। राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्॥ १३६॥
śṛṇu cāpi samādeśaṃ yadahaṃ prabravīmi te. rākṣaseśa harīśastvāṃ vākyamāha samāhitam.. 136..
सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत्। धर्मार्थकामसहितं हितं पथ्यमुवाच ह॥ १३७॥
sugrīvaśca mahābhāgaḥ sa tvāṃ kauśalamabravīt. dharmārthakāmasahitaṃ hitaṃ pathyamuvāca ha.. 137..
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे। राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥ १३८॥
vasato ṛṣyamūke me parvate vipuladrume. rāghavo raṇavikrānto mitratvaṃ samupāgataḥ.. 138..
तेन मे कथितं राजन् भार्या मे रक्षसा हृता। तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि॥ १३९॥
tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā. tatra sāhāyyahetorme samayaṃ kartumarhasi.. 139..
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः॥ १४०॥
vālinā hṛtarājyena sugrīveṇa saha prabhuḥ. cakre'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ.. 140..
तेन वालिनमाहत्य शरेणैकेन संयुगे। वानराणां महाराजः कृतः सम्प्लवतां प्रभुः॥ १४१॥
tena vālinamāhatya śareṇaikena saṃyuge. vānarāṇāṃ mahārājaḥ kṛtaḥ samplavatāṃ prabhuḥ.. 141..
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह। तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः॥ १४२॥
tasya sāhāyyamasmābhiḥ kāryaṃ sarvātmanā tviha. tena prasthāpitastubhyaṃ samīpamiha dharmataḥ.. 142..
क्षिप्रमानीयतां सीता दीयतां राघवस्य च। यावन्न हरयो वीरा विधमन्ति बलं तव॥ १४३॥
kṣipramānīyatāṃ sītā dīyatāṃ rāghavasya ca. yāvanna harayo vīrā vidhamanti balaṃ tava.. 143..
वानराणां प्रभावोऽयं न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः॥ १४४॥
vānarāṇāṃ prabhāvo'yaṃ na kena viditaḥ purā. devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ.. 144..
इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव॥ १४५॥
iti vānararājastvāmāhetyabhihito mayā. māmaikṣata tato ruṣṭaścakṣuṣā pradahanniva.. 145..
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा। मत्प्रभावमविज्ञाय रावणेन दुरात्मना॥ १४६॥
tena vadhyo'hamājñapto rakṣasā raudrakarmaṇā. matprabhāvamavijñāya rāvaṇena durātmanā.. 146..
ततो विभीषणो नाम तस्य भ्राता महामतिः। तेन राक्षसराजश्च याचितो मम कारणात्॥ १४७॥
tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ. tena rākṣasarājaśca yācito mama kāraṇāt.. 147..
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया॥ १४८॥
naivaṃ rākṣasaśārdūla tyajyatāmeṣa niścayaḥ. rājaśāstravyapeto hi mārgaḥ saṃlakṣyate tvayā.. 148..
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस। दूतेन वेदितव्यं च यथाभिहितवादिना॥ १४९॥
dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa. dūtena veditavyaṃ ca yathābhihitavādinā.. 149..
सुमहत्यपराधेऽपि दूतस्यातुलविक्रम। विरूपकरणं दृष्टं न वधोऽस्ति हि शास्त्रतः॥ १५०॥
sumahatyaparādhe'pi dūtasyātulavikrama. virūpakaraṇaṃ dṛṣṭaṃ na vadho'sti hi śāstrataḥ.. 150..
विभीषणेनैवमुक्तो रावणः संदिदेश तान्। राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति॥ १५१॥
vibhīṣaṇenaivamukto rāvaṇaḥ saṃdideśa tān. rākṣasānetadevādya lāṅgūlaṃ dahyatāmiti.. 151..
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः। वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा॥ १५२॥
tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ. veṣṭitaṃ śaṇavalkaiśca paṭṭaiḥ kārpāsakaistathā.. 152..
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः। तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः॥ १५३॥
rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ. tadādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ.. 153..
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः। न मे पीडाभवत् काचिद् दिदृक्षोर्नगरीं दिवा॥ १५४॥
baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ. na me pīḍābhavat kācid didṛkṣornagarīṃ divā.. 154..
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्। अघोषयन् राजमार्गे नगरद्वारमागताः॥ १५५॥
tataste rākṣasāḥ śūrā baddhaṃ māmagnisaṃvṛtam. aghoṣayan rājamārge nagaradvāramāgatāḥ.. 155..
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः। विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः॥ १५६॥
tato'haṃ sumahadrūpaṃ saṃkṣipya punarātmanaḥ. vimocayitvā taṃ bandhaṃ prakṛtisthaḥ sthitaḥ punaḥ.. 156..
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्। ततस्तन्नगरद्वारं वेगेन प्लुतवानहम्॥ १५७॥
āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam. tatastannagaradvāraṃ vegena plutavānaham.. 157..
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्। दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः॥ १५८॥
pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām. dahāmyahamasambhrānto yugāntāgniriva prajāḥ.. 158..
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ १५९॥
vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate. laṅkāyāḥ kaściduddeśaḥ sarvā bhasmīkṛtā purī.. 159..
दहता च मया लङ्कां दग्धा सीता न संशयः। रामस्य च महत्कार्यं मयेदं विफलीकृतम्॥ १६०॥
dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ. rāmasya ca mahatkāryaṃ mayedaṃ viphalīkṛtam.. 160..
इति शोकसमाविष्टश्चिन्तामहमुपागतः। ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम्॥ १६१॥
iti śokasamāviṣṭaścintāmahamupāgataḥ. tato'haṃ vācamaśrauṣaṃ cāraṇānāṃ śubhākṣarām.. 161..
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्। ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्॥ १६२॥
jānakī na ca dagdheti vismayodantabhāṣiṇām. tato me buddhirutpannā śrutvā tāmadbhutāṃ giram.. 162..
अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम्। दीप्यमाने तु लाङ्गूले न मां दहति पावकः॥ १६३॥
adagdhā jānakītyeva nimittaiścopalakṣitam. dīpyamāne tu lāṅgūle na māṃ dahati pāvakaḥ.. 163..
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः। तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः॥ १६४॥
hṛdayaṃ ca prahṛṣṭaṃ me vātāḥ surabhigandhinaḥ. tairnimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ.. 164..
ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः। पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः॥ १६५॥
ṛṣivākyaiśca dṛṣṭārthairabhavaṃ hṛṣṭamānasaḥ. punardṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ.. 165..
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः। प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया॥ १६६॥
tataḥ parvatamāsādya tatrāriṣṭamahaṃ punaḥ. pratiplavanamārebhe yuṣmaddarśanakāṅkṣayā.. 166..
ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम्। पन्थानमहमाक्रम्य भवतो दृष्टवानिह॥ १६७॥
tataḥ śvasanacandrārkasiddhagandharvasevitam. panthānamahamākramya bhavato dṛṣṭavāniha.. 167..
राघवस्य प्रसादेन भवतां चैव तेजसा। सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्॥ १६८॥
rāghavasya prasādena bhavatāṃ caiva tejasā. sugrīvasya ca kāryārthaṃ mayā sarvamanuṣṭhitam.. 168..
एतत् सर्वं मया तत्र यथावदुपपादितम्। तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति॥ १६९॥
etat sarvaṃ mayā tatra yathāvadupapāditam. tatra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatāmiti.. 169..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५.५८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭapañcāśaḥ sargaḥ .. 5.58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In