श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनषष्ठितमः सर्गः ॥५-५९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ||5-59||
एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः। भूयः समुपचक्राम वचनं वक्तुमुत्तरम्॥ १॥
etadākhyāya tat sarvaṃ hanūmān mārutātmajaḥ| bhūyaḥ samupacakrāma vacanaṃ vaktumuttaram|| 1||
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः। शीलमासाद्य सीताया मम च प्रीणितं मनः॥ २॥
saphalo rāghavodyogaḥ sugrīvasya ca sambhramaḥ| śīlamāsādya sītāyā mama ca prīṇitaṃ manaḥ|| 2||
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः। तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि॥ ३॥
āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ| tapasā dhārayellokān kruddhā vā nirdahedapi|| 3||
सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः। यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्॥ ४॥
sarvathātiprakṛṣṭo'sau rāvaṇo rākṣaseśvaraḥ| yasya tāṃ spṛśato gātraṃ tapasā na vināśitam|| 4||
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती। जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता॥ ५॥
na tadagniśikhā kuryāt saṃspṛṣṭā pāṇinā satī| janakasya sutā kuryād yat krodhakaluṣīkṛtā|| 5||
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्। अस्मिन् नेवंगते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥ ६॥
jāmbavatpramukhān sarvānanujñāpya mahākapīn| asmin nevaṃgate kārye bhavatāṃ ca nivedite| nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau|| 6||
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥ ७॥
ahameko'pi paryāptaḥ sarākṣasagaṇāṃ purīm| tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam|| 7||
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः॥ ८॥
kiṃ punaḥ sahito vīrairbalavadbhiḥ kṛtātmabhiḥ| kṛtāstraiḥ plavagaiḥ śaktairbhavadbhirvijayaiṣibhiḥ|| 8||
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्। सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ९॥
ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram| sahaputraṃ vadhiṣyāmi sahodarayutaṃ yudhi|| 9||
ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे। तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान्॥ १०॥
brāhmamastraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā| yadi śakrajito'strāṇi durnirīkṣyāṇi saṃyuge| tānyahaṃ nihaniṣyāmi vidhamiṣyāmi rākṣasān|| 10||
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा॥ ११॥
bhavatāmabhyanujñāto vikramo me ruṇaddhi tam| mayātulā visṛṣṭā hi śailavṛṣṭirnirantarā|| 11||
देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्। भवतामननुज्ञातो विक्रमो मे रुणद्धि माम्॥ १२॥
devānapi raṇe hanyāt kiṃ punastān niśācarān| bhavatāmananujñāto vikramo me ruṇaddhi mām|| 12||
सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥ १३॥
sāgaro'pyatiyād velāṃ mandaraḥ pracaledapi| na jāmbavantaṃ samare kampayedarivāhinī|| 13||
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः। अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः॥ १४॥
sarvarākṣasasaṅghānāṃ rākṣasā ye ca pūrvajāḥ| alameko'pi nāśāya vīro vālisutaḥ kapiḥ|| 14||
प्लवगस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः॥ १५॥
plavagasyoruvegena nīlasya ca mahātmanaḥ| mandaro'pyavaśīryeta kiṃ punaryudhi rākṣasāḥ|| 15||
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥ १६॥
sadevāsurayakṣeṣu gandharvoragapakṣiṣu| maindasya pratiyoddhāraṃ śaṃsata dvividasya vā|| 16||
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे॥ १७॥
aśviputrau mahāvegāvetau plavagasattamau| etayoḥ pratiyoddhāraṃ na paśyāmi raṇājire|| 17||
मयैव निहता लङ्का दग्धा भस्मीकृता पुरी। राजमार्गेषु सर्वेषु नाम विश्रावितं मया॥ १८॥
mayaiva nihatā laṅkā dagdhā bhasmīkṛtā purī| rājamārgeṣu sarveṣu nāma viśrāvitaṃ mayā|| 18||
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ १९॥
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ| rājā jayati sugrīvo rāghaveṇābhipālitaḥ|| 19||
अहं कोसलराजस्य दासः पवनसम्भवः। हनूमानिति सर्वत्र नाम विश्रावितं मया॥ २०॥
ahaṃ kosalarājasya dāsaḥ pavanasambhavaḥ| hanūmāniti sarvatra nāma viśrāvitaṃ mayā|| 20||
अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता॥ २१॥
aśokavanikāmadhye rāvaṇasya durātmanaḥ| adhastācchiṃśapāmūle sādhvī karuṇamāsthitā|| 21||
राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा॥ २२॥
rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā| megharekhāparivṛtā candrarekheva niṣprabhā|| 22||
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥ २३॥
acintayantī vaidehī rāvaṇaṃ baladarpitam| pativratā ca suśroṇī avaṣṭabdhā ca jānakī|| 23||
अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा। अनन्यचित्ता रामेण पौलोमीव पुरन्दरे॥ २४॥
anuraktā hi vaidehī rāme sarvātmanā śubhā| ananyacittā rāmeṇa paulomīva purandare|| 24||
तदेकवासःसंवीता रजोध्वस्ता तथैव च। सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥ २५॥
tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca| sā mayā rākṣasīmadhye tarjyamānā muhurmuhuḥ|| 25||
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने। एकवेणीधरा दीना भर्तृचिन्तापरायणा॥ २६॥
rākṣasībhirvirūpābhirdṛṣṭā hi pramadāvane| ekaveṇīdharā dīnā bhartṛcintāparāyaṇā|| 26||
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया॥ २७॥
adhaḥśayyā vivarṇāṅgī padminīva himodaye| rāvaṇād vinivṛttārthā martavyakṛtaniścayā|| 27||
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता। ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता॥ २८॥
kathaṃcinmṛgaśāvākṣī viśvāsamupapāditā| tataḥ sambhāṣitā caiva sarvamarthaṃ prakāśitā|| 28||
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता। नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा॥ २९॥
rāmasugrīvasakhyaṃ ca śrutvā prītimupāgatā| niyataḥ samudācāro bhaktirbhartari cottamā|| 29||
यन्न हन्ति दशग्रीवं स महात्मा दशाननः। निमित्तमात्रं रामस्तु वधे तस्य भविष्यति॥ ३०॥
yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ| nimittamātraṃ rāmastu vadhe tasya bhaviṣyati|| 30||
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता। प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥ ३१॥
sā prakṛtyaiva tanvaṅgī tadviyogācca karśitā| pratipatpāṭhaśīlasya vidyeva tanutāṃ gatā|| 31||
एवमास्ते महाभागा सीता शोकपरायणा। यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम्॥ ३२॥
evamāste mahābhāgā sītā śokaparāyaṇā| yadatra pratikartavyaṃ tat sarvamupakalpyatām|| 32||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५.५९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonaṣaṣṭitamaḥ sargaḥ || 5.59 ||