एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।।१।।
etadakhyanam tatsarvam hanumanmarutatmajah | bhuyah samupacakrama vacanam vaktumuttaram ||1||
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः । शीलमासाद्य सीताया मम च प्लवनं महत् ।।२।।
saphalo raghavodyogah sugrivasya ca sambhramah | silamasadya sitaya mama ca plavanam mahat ||2||
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः । तपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि ।।३।।
aryayah sadrsam silam sitayah plavagarsabhah | tapasa dharayellokankruddha va nirdahedapi ||3||
सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः । यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।।४।।
sarvathatipravrddho'sau ravano raksasadhipah | yasya tam sprsato gatram tapasa na vinasitam ||4||
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती । जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता ।।५।।
na tadagnisikha kuryatsamsprsta panina sati | janakasyatmaja kuryadutkrodhakalusikrta ||5||
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् । अस्मिन्नेवं गते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ।।६।।
jambavatpramukhan sarvananujnapya mahaharin | asminnevam gate karye bhavatam ca nivedite | nyayyam sma saha vaidehya drastum tau parthivatmajau ||6||
अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम् । तां लङ्कां तरसा हन्तुं रावणं च महाबलम्।।७।।
ahameko'pi paryaptas saraksasaganam purim | tam laṅkam tarasa hantum ravanam ca mahabalam||7||
किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रै: प्लवगै शक्त्तैर्भवद्भिविजयैषिभिः।।८।।
kim puna ssahito virairbalavadbhih krtatmabhih | krtastrai: plavagais surttairbhavadbhivijayaisibhih ||8||
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् । सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि।।९।।
aham tu ravanam yuddhe sasainyam sapurassaram | sahaputtram vadhisyami sahodarayutam yudhi||9||
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे। तान्यहं वधिष्यामि हनिष्यामि च राक्षसान्।।१०।।
brahmamaindram ca raudram ca vayavyam varanam tatha | yadi sakrajito'strani durniriksani samyuge | tanyaham vadhisyami hanisyami ca raksasan||10||
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।।११।।
bhavatamabhyanujnato vikramo me runaddhi tam | mayatula visrsta hi sailavrstirnirantara||11||
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्। भवतामननुज्ञातो विक्रमो मे रूणध्दि माम्।।१२।।
devanapi rane hanyatkim punastannisacaran | bhavatamananujnato vikramo me runadhdi mam||12||
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी।।१३।।
sagaro'pyatiyadvelam mandarah pracaledapi | na jambavantam samare kampayedarivahini||13||
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः।।१४।।
sarvaraksasasaṅghanam raksasa ye ca purvakah | alameko vinasaya viro valisutah kapih||14||
पनसस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किंपुनर्युधि राक्षसाः।।१५।।
panasasyoruvegena nilasya ca mahatmanah | mandaro'pyavasiryeta kimpunaryudhi raksasah||15||
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा।।१६।।
sadevasurayaksesu gandharvoragapaksisu | maindasya pratiyoddharam samsata dvividasya va||16||
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे।।१७।।
asviputrau mahabhagavetau plavagasattamau | etayoh pratiyoddaram na pasyami ranajire||17||
मयैव निहता लङ्का दग्धा भस्सीकृता पुँनः । राजमार्गेषु सर्वेषु नाम विश्रावितं मया।।१८।।
mayaiva nihata laṅka dagdha bhassikrta puँnah | rajamargesu sarvesu nama visravitam maya||18||
जयल्यतिवलो रामो सक्ष्मणश्च महाबलः। राजा नयति सुग्रीवो राधवेणाभिपारितः।।१९।।
jayalyativalo ramo saksmanasca mahabalah | raja nayati sugrivo radhavenabhiparitah||19||
अह कोसरुराजख दासः पथनसंभवः। हचुमानिति सर्वत्र नाम विश्रावितं मया।।२०।।
aha kosarurajakha dasah pathanasambhavah | hacumaniti sarvatra nama visravitam maya||20||
अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिशुपावृक्षे साध्वी करुणमासिता।।२१।।
asokavanikamadhye ravanasya duratmanah | adhastacchisupavrkse sadhvi karunamasita||21||
राक्षसीभिः परिवृता शोकसंतापकहिता। मेघरेखापरिवृता चन्द्रलेखेव निष्रभा।।२२।।
raksasibhih parivrta sokasamtapakahita | megharekhaparivrta candralekheva nisrabha||22||
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुभ्रोणी अवष्टन्धा च जानकी।।२३।।
acintayanti vaidehi ravanam baladarpitam | pativrata ca subhroni avastandha ca janaki||23||
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा। अनन्यचित्ता रामे च पौलोमीव पुरन्दरे।।२४।।
anurakta hi vaidehi ramam sarvatmana subha | ananyacitta rame ca paulomiva purandare||24||
तदेकवासस्पंवीता रजोध्वसता तथैव च। सा मया राक्षसीमध्ये त्जर्यमाना मुहर्मुहुः।।२५।।
tadekavasaspamvita rajodhvasata tathaiva ca | sa maya raksasimadhye tjaryamana muharmuhuh||25||
राक्षसीभिर्विरूपामिर्ख्टा हि प्रमदावने। एकवेणीधरा दीना भर्तृचिन्तापरायणा।।२६।।
raksasibhirvirupamirkhta hi pramadavane | ekavenidhara dina bhartrcintaparayana||26||
अधःशय्या पिवर्णाङ्गी पद्मिनीव हिमागमेः। रावणादिनिवृत्ता्थी मर्तव्यकृतनिश्चया।।२७।।
adhahsayya pivarnaṅgi padminiva himagameh | ravanadinivrtta्thi martavyakrtaniscaya||27||
कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता । ततः संभाषिता चैव सर्वनर्थं प्रकाशिता।।२८।।
kathamcinmrgasabaksi visvasamupapadita | tatah sambhasita caiva sarvanartham prakasita||28||
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिषुपागता। नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा।।२९।।
ramasugrivasakhyam ca srutva pritisupagata | niyatah samudacaro bhaktirbhartari cottama||29||
यन्न हन्ति दशग्रीवं स महात्मा दशाननः । निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।।३०।।
yanna hanti dasagrivam sa mahatma dasananah | nimittamatram ramastu vadhe tasya bhavisyati ||30||
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच कर्शिता । प्रतिपत्पाठशीलस्य विघेव तनुतां गता ।।३१।।
sa prakrtyaiva tanvaṅgi tadviyogaca karsita | pratipatpathasilasya vigheva tanutam gata ||31||
एवमास्ते महाभागा सीता शोकपरायणा । यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम् ।।३२।।
evamaste mahabhaga sita sokaparayana | yadatra pratikartavyam tatsarvamupapadyatam ||32||