स निकामं विनामेषु विचरन्कामरूपधृक् । विचचार कपिर्लङ्कां लाघवेन समन्वितः ।। १।।
sa nikamam vinamesu vicarankamarupadhrk | vicacara kapirlaṅkam laghavena samanvitah || 1||
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।। २।।
asasadatha laksmivanraksasendranivesanam | prakarenarkavarnena bhasvarenabhisamvrtam || 2||
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।। ३।।
raksitam raksasairbhimaih simhairiva mahadvanam | samiksamano bhavanam cakase kapikunjarah || 3||
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः । विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ।। ४।।
rupyakopahitaiscitraistoranair hemabhusitaih | vicitrabhisca kaksyabhirdvaraisca rucirairvrtam || 4||
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः । उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ।। ५।।
gajasthitairmahamatraih suraisca vigatasramaih | upasthitamasamharyairhayaih syandanayayibhih || 5||
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः । घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।। ६।।
simhavyaghratanutranair dantakancanarajataih | ghosavadbhirvicitraisca sada vicaritam rathaih || 6||
बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् । महारथसमावासं महारथमहासनम् ।। ७।।
bahuratnasamakirnam parardhyasanabhajanam | maharathasamavasam maharathamahasanam || 7||
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ।। ८।।
drsyaisca paramodaraistaistaisca mrgapaksibhih | vividhairbahusahasraih paripurnam samantatah || 8||
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ।। ९।।
vinitairantapalaisca raksobhisca suraksitam | mukhyabhisca varastribhih paripurnam samantatah || 9||
मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् । वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् ।। १०।।
muditapramada ratnam raksasendranivesanam | varabharananirhradaih samudrasvananihsvanam || 10||
तद्राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः । भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ।। ११।।
tadrajagunasampannam mukhyaisca varacandanaih | bherimrdaṅgabhirutam saṅkhaghosavinaditam || 11||
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् । नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ।।१२।।
bherimrdaṅgabhirutam saṅkhaghosaninaditam | nityarcitam parvahutam pujitam raksasaih sada ||12||
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् । महात्मानो महद्वेश्म महारत्नपरिच्छदम् ।।१३।।
samudramiva gambhiram samudramiva nihsvanam | mahatmano mahadvesma maharatnaparicchadam ||13||
महाजनसमाकीर्णं ददर्श स महाकपिः । विराजमानं वपुषा गजाश्वरथसङ्कुलम् ।।१४।।
mahajanasamakirnam dadarsa sa mahakapih | virajamanam vapusa gajasvarathasaṅkulam ||14||
लङ्काभरणमित्येव सोऽमन्यत महाकपिः । चचार हनुमांस्तत्र रावणस्य समीपतः।।१५।।
laṅkabharanamityeva so'manyata mahakapih | cacara hanumamstatra ravanasya samipatah||15||
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।।१६।।
grhadgrham raksasanamudyanani ca vanarah | viksamano hyasantrastah prasadamsca cacara sah ||16||
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।।१७।।
avaplutya mahavegah prahastasya nivesanam | tato'nyatpupluve vesma mahaparsvasya viryavan ||17||
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तथा पुप्लुवे स महाकपिः ।।१८।।
atha meghapratikasam kumbhakarnanivesanam | vibhisanasya ca tatha pupluve sa mahakapih ||18||
महोदरस्य च तथा विरूपाक्षस्य चैव हि । विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ।।१९।।
mahodarasya ca tatha virupaksasya caiva hi | vidyujjihvasya bhavanam vidyunmalestathaiva ca ||19||
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महावेगः सारणस्य च धीमतः ।।२०।।
vajradamstrasya ca tatha pupluve sa mahakapih | sukasya ca mahavegah saranasya ca dhimatah ||20||
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः । जम्बुमालेः सुमालेश्च जगाम हरियूथपः ।।२१।।
tatha cendrajito vesma jagama hariyuthapah | jambumaleh sumalesca jagama hariyuthapah ||21||
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च।।२२।।
rasmiketosca bhavanam suryasatrostathaiva ca | vidyudrupasya bhimasya ghanasya vighanasya ca||22||
धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः । विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ।।२३।।
dhumraksasya ca sampaterbhavanam marutatmajah | vidyudrupasya bhimasya ghanasya vighanasya ca ||23||
शुकनाभस्य वक्रस्य शठस्य विकटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।।२४।।
sukanabhasya vakrasya sathasya vikatasya ca | hrasvakarnasya damstrasya romasasya ca raksasah ||24||
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ।।२५।।
yuddhonmattasya mattasya dhvajagrivasya nadinah | vidyujjihvendrajihvanam tatha hastimukhasya ca ||25||
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः ।।२६।।
karalasya pisacasya sonitaksasya caiva hi | kramamanah kramenaiva hanumanmarutatmajah ||26||
तेषु तेषु महार्हेषु भवनेषु महायशाः । तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ।।२७।।
tesu tesu maharhesu bhavanesu mahayasah | tesamrddhimatamrddhim dadarsa sa mahakapih ||27||
सर्वेषां समतिक्रम्य भवनानि समन्ततः । आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ।।२८।।
sarvesam samatikramya bhavanani samantatah | asasadatha laksmivanraksasendranivesanam ||28||
रावणस्योपशायिन्यो ददर्श हरिसत्तमः । विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।।२९।।
ravanasyopasayinyo dadarsa harisattamah | vicaranharisardulo raksasirvikrteksanah ||29||
शूलमुद्गरहस्ताश्च शक्ति तोमरधारिणीः । ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ।।३०।।
sulamudgarahastasca sakti tomaradharinih | dadarsa vividhangulmamstasya raksahpatergrhe ||30||
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।
रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् ।।३१।।
raksasamsca mahakayan nanapraharanodyatan | raktansvetansitamscaiva harimscaiva mahajavan ||31||
कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् । निष्ठितान् गजशिखायामैरावतसमान् युधि ।।३२।।
kulinan rupasampannan gajan paragajarujan | nisthitan gajasikhayamairavatasaman yudhi ||32||
निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः । क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ।।३३।।
nihantṝn parasainyanam grhe tasmin dadarsa sah | ksaratasca yatha meghansravatasca yatha girin ||33||
मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः । सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।।३४।।
meghastanitanirghosan durdharsan samare paraih | sahasram vahinistatra jambunadapariskrtah ||34||
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः । ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।।३५।।
hemajalairavicchin nastarunadityasamnibhah | dadarsa raksasendrasya ravanasya nivesane ||35||
शिबिका विविधाकाराः स कपिर्मारुतात्मजः । लतागृहाणि चित्राणि चित्रशालागृहाणि च ।।३६।।
sibika vividhakarah sa kapirmarutatmajah | latagrhani citrani citrasalagrhani ca ||36||
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि । कामस्य गृहकं रम्यं दिवागृहकमेव च ।।३७।।
kridagrhani canyani daruparvatakanapi | kamasya grhakam ramyam divagrhakameva ca ||37||
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।स मन्दरतलप्रख्यं मयूरस्थानसङ्कुलम् ।।३८।।
dadarsa raksasendrasya ravanasya nivesane | sa mandaratalaprakhyam mayurasthanasaṅkulam ||38||
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् । अनन्तरत्ननिचयं निधिजालं समन्ततः । धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।।३९।।
dhvajayastibhirakirnam dadarsa bhavanottamam | anantaratnanicayam nidhijalam samantatah | dhiranisthitakarmantam grham bhutapateriva ||39||
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च । विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।।४०।।
arcirbhiscapi ratnanam tejasa ravanasya ca | virarajatha tadvesma rasmimaniva rasmibhih ||40||
जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च शुभ्राणि ददर्श हरियूथपः ।।४१।।
jambunadamayanyeva sayananyasanani ca | bhajanani ca subhrani dadarsa hariyuthapah ||41||
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् । मनोरममसम्बाधं कुबेरभवनं यथा ।।४२।।
madhvasavakrtakledam manibhajanasaṅkulam | manoramamasambadham kuberabhavanam yatha ||42||
नूपुराणां च घोषेण काञ्चीनां निनदेन च । मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् ।।४३।।
nupuranam ca ghosena kancinam ninadena ca | mrdaṅgatalaghosaisca ghosavadbhirvinaditam ||43||
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् । सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ।।४४।।
prasadasaṅghatayutam striratnasatasaṅkulam | suvyudhakaksyam hanumanpravivesa mahagrham ||44||