वृथा च दर्शितम् वीर्यम् भवेत् वानर-पुंगवाः।तस्मात् गच्छाम् वै सर्वे यत्र रामः स लक्ष्मणः । सुग्रीवः च महा-तेजाः कार्यस्य अस्य निवेदने॥१९॥
TRANSLITERATION
vṛthā ca darśitam vīryam bhavet vānara-puṃgavāḥ.tasmāt gacchām vai sarve yatra rāmaḥ sa lakṣmaṇaḥ . sugrīvaḥ ca mahā-tejāḥ kāryasya asya nivedane..19..