This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 60

Feeling encouraged by the words of Hanuman, King Angada vows to destroy all of Rakshasa-clan and bring back Maa Sita, Jambavan however being more practical, requests him to think calmly.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षष्ठितमः सर्गः ॥५-६०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaṣṭhitamaḥ sargaḥ ||5-60||
तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत। अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ॥ १॥
tasya tad vacanaṃ śrutvā vālisūnurabhāṣata| aśviputrau mahāvegau balavantau plavaṃgamau|| 1||
पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अश्विनोर्माननार्थं हि सर्वलोकपितामहः॥ २॥
pitāmahavarotsekāt paramaṃ darpamāsthitau| aśvinormānanārthaṃ hi sarvalokapitāmahaḥ|| 2||
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा। वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्॥ ३॥
sarvāvadhyatvamatulamanayordattavān purā| varotsekena mattau ca pramathya mahatīṃ camūm|| 3||
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ। एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्॥ ४॥
surāṇāmamṛtaṃ vīrau pītavantau mahābalau| etāveva hi saṃkruddhau savājirathakuñjarām|| 4||
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः। अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्॥ ५॥
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ| ahameko'pi paryāptaḥ sarākṣasagaṇāṃ purīm|| 5||
तां लङ्कां तरसा हन्तुं रावणं च महाबलम्। किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः॥ ६॥
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam| kiṃ punaḥ sahito vīrairbalavadbhiḥ kṛtātmabhiḥ|| 6||
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः। वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्॥ ७॥
kṛtāstraiḥ plavagaiḥ śaktairbhavadbhirvijayaiṣibhiḥ| vāyusūnorbalenaiva dagdhā laṅketi naḥ śrutam|| 7||
दृष्टा देवी न चानीता इति तत्र निवेदितुम्। न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः॥ ८॥
dṛṣṭā devī na cānītā iti tatra niveditum| na yuktamiva paśyāmi bhavadbhiḥ khyātapauruṣaiḥ|| 8||
नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे। तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ ९॥
nahi vaḥ plavane kaścinnāpi kaścit parākrame| tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ|| 9||
जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे। सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः॥ १०॥
jitvā laṅkāṃ sarakṣaughāṃ hatvā taṃ rāvaṇaṃ raṇe| sītāmādāya gacchāmaḥ siddhārthā hṛṣṭamānasāḥ|| 10||
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता। किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ ११॥
teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā| kimanyadatra kartavyaṃ gṛhītvā yāma jānakīm|| 11||
रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्। किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्॥ १२॥
rāmalakṣmaṇayormadhye nyasyāma janakātmajām| kiṃ vyalīkaistu tān sarvān vānarān vānararṣabhān|| 12||
वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान्। राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्॥ १३॥
vayameva hi gatvā tān hatvā rākṣasapuṅgavān| rāghavaṃ draṣṭumarhāmaḥ sugrīvaṃ sahalakṣmaṇam|| 13||
तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः। उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ १४॥
tamevaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ| uvāca paramaprīto vākyamarthavadarthavit|| 14||
नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे। विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्॥ १५॥
naiṣā buddhirmahābuddhe yad bravīṣi mahākape| vicetuṃ vayamājñaptā dakṣiṇāṃ diśamuttamām|| 15||
नानेतुं कपिराजेन नैव रामेण धीमता। कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्॥ १६॥
nānetuṃ kapirājena naiva rāmeṇa dhīmatā| kathaṃcinnirjitāṃ sītāmasmābhirnābhirocayet|| 16||
राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्। प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः॥ १७॥
rāghavo nṛpaśārdūlaḥ kulaṃ vyapadiśan svakam| pratijñāya svayaṃ rājā sītāvijayamagrataḥ|| 17||
सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति। विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च॥ १८॥
sarveṣāṃ kapimukhyānāṃ kathaṃ mithyā kariṣyati| viphalaṃ karma ca kṛtaṃ bhavet tuṣṭirna tasya ca|| 18||
वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः। तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः। सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने॥ १९॥
vṛthā ca darśitaṃ vīryaṃ bhaved vānarapuṅgavāḥ| tasmād gacchāma vai sarve yatra rāmaḥ salakṣmaṇaḥ| sugrīvaśca mahātejāḥ kāryasyāsya nivedane|| 19||
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्॥ २०॥
na tāvadeṣā matirakṣamā no yathā bhavān paśyati rājaputra| yathā tu rāmasya matirniviṣṭā tathā bhavān paśyatu kāryasiddhim|| 20||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठितमः सर्गः ॥ ५.६० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaṣṭhitamaḥ sargaḥ || 5.60 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In