This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकषष्ठितमः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..5-2..
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः॥ १॥
tato jāmbavato vākyamagṛhṇanta vanaukasaḥ. aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ.. 1..
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः। महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः॥ २॥
prītimantastataḥ sarve vāyuputrapuraḥsarāḥ. mahendrāgrāt samutpatya pupluvuḥ plavagarṣabhāḥ.. 2..
मेरुमन्दरसंकाशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः॥ ३॥
merumandarasaṃkāśā mattā iva mahāgajāḥ. chādayanta ivākāśaṃ mahākāyā mahābalāḥ.. 3..
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्। हनूमन्तं महावेगं वहन्त इव दृष्टिभिः॥ ४॥
sabhājyamānaṃ bhūtaistamātmavantaṃ mahābalam. hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ.. 4..
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥ ५॥
rāghave cārthanirvṛttiṃ kartuṃ ca paramaṃ yaśaḥ. samādhāya samṛddhārthāḥ karmasiddhibhirunnatāḥ.. 5..
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥ ६॥
priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ. sarve rāmapratīkāre niścitārthā manasvinaḥ.. 6..
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं द्रुमशतायुतम्॥ ७॥
plavamānāḥ khamāplutya tataste kānanaukasaḥ. nandanopamamāsedurvanaṃ drumaśatāyutam.. 7..
यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥ ८॥
yat tanmadhuvanaṃ nāma sugrīvasyābhirakṣitam. adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam.. 8..
यद् रक्षति महावीरः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥ ९॥
yad rakṣati mahāvīraḥ sadā dadhimukhaḥ kapiḥ. mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ.. 9..
ते तद् वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनःकान्तं महावनम्॥ १०॥
te tad vanamupāgamya babhūvuḥ paramotkaṭāḥ. vānarā vānarendrasya manaḥkāntaṃ mahāvanam.. 10..
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्। कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ११॥
tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat. kumāramabhyayācanta madhūni madhupiṅgalāḥ.. 11..
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्। अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे॥ १२॥
tataḥ kumārastān vṛddhāñjāmbavatpramukhān kapīn. anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe.. 12..
ते निसृष्टाः कुमारेण धीमता वालिसूनुना। हरयः समपद्यन्त द्रुमान् मधुकराकुलान्॥ १३॥
te nisṛṣṭāḥ kumāreṇa dhīmatā vālisūnunā. harayaḥ samapadyanta drumān madhukarākulān.. 13..
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च। जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः॥ १४॥
bhakṣayantaḥ sugandhīni mūlāni ca phalāni ca. jagmuḥ praharṣaṃ te sarve babhūvuśca madotkaṭāḥ.. 14..
ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः। मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः॥ १५॥
tataścānumatāḥ sarve susaṃhṛṣṭā vanaukasaḥ. muditāśca tataste ca pranṛtyanti tatastataḥ.. 15..
गायन्ति केचित् प्रहसन्ति केचि-न्नृत्यन्ति केचित् प्रणमन्ति केचित्। पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्॥ १६॥
gāyanti kecit prahasanti keci-nnṛtyanti kecit praṇamanti kecit. patanti kecit pracaranti kecit plavanti kecit pralapanti kecit.. 16..
परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति। द्रुमाद् द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित्॥ १७॥
parasparaṃ kecidupāśrayanti parasparaṃ kecidatibruvanti. drumād drumaṃ kecidabhidravanti kṣitau nagāgrānnipatanti kecit.. 17..
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति। गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति॥ १८॥
mahītalāt kecidudīrṇavegā mahādrumāgrāṇyabhisampatanti. gāyantamanyaḥ prahasannupaiti hasantamanyaḥ prarudannupaiti.. 18..
तुदन्तमन्यः प्रणदन्नुपैति समाकुलं तत् कपिसैन्यमासीत्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः॥ १९॥
tudantamanyaḥ praṇadannupaiti samākulaṃ tat kapisainyamāsīt. na cātra kaścinna babhūva matto na cātra kaścinna babhūva dṛptaḥ.. 19..
ततो वनं तत् परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्। समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयामास कपिः कपींस्तान्॥ २०॥
tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān. samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān.. 20..
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः॥ २१॥
sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivṛddhavīraḥ. cakāra bhūyo matimugratejā vanasya rakṣāṃ prati vānarebhyaḥ.. 21..
उवाच कांश्चित् परुषाण्यभीत- मसक्तमन्यांश्च तलैर्जघान। समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्॥ २२॥
uvāca kāṃścit paruṣāṇyabhīta- masaktamanyāṃśca talairjaghāna. sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit.. 22..
स तैर्मदादप्रतिवार्यवेगै-र्बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्॥ २३॥
sa tairmadādaprativāryavegai-rbalācca tena prativāryamāṇaiḥ. pradharṣaṇe tyaktabhayaiḥ sametya prakṛṣyate cāpyanavekṣya doṣam.. 23..
नखैस्तुदन्तो दशनैर्दशन्त- स्तलैश्च पादैश्च समापयन्तः। मदात् कपिं ते कपयः समन्तान्महावनं निर्विषयं च चक्रुः॥ २४॥
nakhaistudanto daśanairdaśanta- stalaiśca pādaiśca samāpayantaḥ. madāt kapiṃ te kapayaḥ samantānmahāvanaṃ nirviṣayaṃ ca cakruḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्ठितमः सर्गः ॥ ५.६० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ .. 5.60 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In