This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 62

The Monkeys are stopped by the security guards of the Madhuvana where the monkeys and forest guard get into a brawl.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्विषष्ठितमः सर्गः ॥५-६२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ||5-62||
तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः॥ १॥
tānuvāca hariśreṣṭho hanūmān vānararṣabhaḥ| avyagramanaso yūyaṃ madhu sevata vānarāḥ|| 1||
अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥ २॥
ahamāvarjayiṣyāmi yuṣmākaṃ paripanthinaḥ| śrutvā hanūmato vākyaṃ harīṇāṃ pravaro'ṅgadaḥ|| 2||
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥ ३॥
pratyuvāca prasannātmā pibantu harayo madhu| avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā|| 3||
अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥ ४॥
akāryamapi kartavyaṃ kimaṅgaṃ punarīdṛśam| aṅgadasya mukhācchrutvā vacanaṃ vānararṣabhāḥ|| 4||
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्॥ ५॥
sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan| pūjayitvāṅgadaṃ sarve vānarā vānararṣabham|| 5||
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्। ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः॥ ६॥
jagmurmadhuvanaṃ yatra nadīvega iva drumam| te praviṣṭā madhuvanaṃ pālānākramya śaktitaḥ|| 6||
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत् फलमाददुः॥ ७॥
atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm| papuḥ sarve madhu tadā rasavat phalamādaduḥ|| 7||
उत्पत्य च ततः सर्वे वनपालान् समागतान्। ते ताडयन्तः शतशः सक्ता मधुवने तदा॥ ८॥
utpatya ca tataḥ sarve vanapālān samāgatān| te tāḍayantaḥ śataśaḥ saktā madhuvane tadā|| 8||
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत्॥ ९॥
madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te| pibanti kapayaḥ kecit saṅghaśastatra hṛṣṭavat|| 9||
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे। केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः॥ १०॥
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare| kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ|| 10||
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः॥ ११॥
madhūcchiṣṭena kecicca jaghnuranyonyamutkaṭāḥ| apare vṛkṣamūleṣu śākhā gṛhya vyavasthitāḥ|| 11||
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते। उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत्॥ १२॥
atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate| unmattavegāḥ plavagā madhumattāśca hṛṣṭavat|| 12||
क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे। केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्॥ १३॥
kṣipantyapi tathānyonyaṃ skhalanti ca tathāpare| kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat|| 13||
हरयो मधुना मत्ताः केचित् सुप्ता महीतले। धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्॥ १४॥
harayo madhunā mattāḥ kecit suptā mahītale| dhṛṣṭāḥ keciddhasantyanye kecit kurvanti cetarat|| 14||
कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्। येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु॥ १५॥
kṛtvā kecid vadantyanye kecid budhyanti cetarat| ye'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu|| 15||
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः॥ १६॥
te'pi tairvānarairbhīmaiḥ pratiṣiddhā diśo gatāḥ| jānubhiśca praghṛṣṭāśca devamārgaṃ ca darśitāḥ|| 16||
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः॥ १७॥
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ| hanūmatā dattavarairhataṃ madhuvanaṃ balāt| vayaṃ ca jānubhirghṛṣṭā devamārgaṃ ca darśitāḥ|| 17||
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्॥ १८॥
tadā dadhimukhaḥ kruddho vanapastatra vānaraḥ| hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn|| 18||
एतागच्छत गच्छामो वानरानतिदर्पितान्। बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम्॥ १९॥
etāgacchata gacchāmo vānarānatidarpitān| balenāvārayiṣyāmi prabhuñjānān madhūttamam|| 19||
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः॥ २०॥
śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ| punarvīrā madhuvanaṃ tenaiva sahitā yayuḥ|| 20||
मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्। समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः॥ २१॥
madhye caiṣāṃ dadhimukhaḥ supragṛhya mahātarum| samabhyadhāvan vegena sarve te ca plavaṃgamāḥ|| 21||
ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः॥ २२॥
te śilāḥ pādapāṃścaiva pāṣāṇānapi vānarāḥ| gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ|| 22||
बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्। संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ २३॥
balānnivārayantaśca āsedurharayo harīn| saṃdaṣṭauṣṭhapuṭāḥ kruddhā bhartsayanto muhurmuhuḥ|| 23||
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा॥ २४॥
atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṅgavāḥ| abhyadhāvanta vegena hanumatpramukhāstadā|| 24||
सवृक्षं तं महाबाहुमापतन्तं महाबलम्। वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः॥ २५॥
savṛkṣaṃ taṃ mahābāhumāpatantaṃ mahābalam| vegavantaṃ vijagrāha bāhubhyāṃ kupito'ṅgadaḥ|| 25||
मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगेन वसुधातले॥ २६॥
madāndho na kṛpāṃ cakre āryako'yaṃ mameti saḥ| athainaṃ niṣpipeṣāśu vegena vasudhātale|| 26||
स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः। प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः॥ २७॥
sa bhagnabāhūrumukho vihvalaḥ śoṇitokṣitaḥ| pramumoha mahāvīro muhūrtaṃ kapikuñjaraḥ|| 27||
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान्॥ २८॥
sa kathaṃcid vimuktastairvānarairvānararṣabhaḥ| uvācaikāntamāgatya svān bhṛtyān samupāgatān|| 28||
एतागच्छत गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥ २९॥
etāgacchata gacchāmo bhartā no yatra vānaraḥ| sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati|| 29||
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥ ३०॥
sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāma pārthive| amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān|| 30||
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥ ३१॥
iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ| pitṛpaitāmahaṃ divyaṃ devairapi durāsadam|| 31||
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्॥ ३२॥
sa vānarānimān sarvān madhulubdhān gatāyuṣaḥ| ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān|| 32||
वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः। अमर्षप्रभवो रोषः सफलो मे भविष्यति॥ ३३॥
vadhyā hyete durātmāno nṛpājñāparipanthinaḥ| amarṣaprabhavo roṣaḥ saphalo me bhaviṣyati|| 33||
एवमुक्त्वा दधिमुखो वनपालान् महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः॥ ३४॥
evamuktvā dadhimukho vanapālān mahābalaḥ| jagāma sahasotpatya vanapālaiḥ samanvitaḥ|| 34||
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥ ३५॥
nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ| sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ|| 35||
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह॥ ३६॥
rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvameva ca| samapratiṣṭhāṃ jagatīmākāśānnipapāta ha|| 36||
स निपत्य महावीरः सर्वैस्तैः परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥ ३७॥
sa nipatya mahāvīraḥ sarvaistaiḥ parivāritaḥ| harirdadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ|| 37||
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत्॥ ३८॥
sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim| sugrīvasyāśu tau mūrdhnā caraṇau pratyapīḍayat|| 38||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ५.६२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dviṣaṣṭitamaḥ sargaḥ || 5.62 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In