This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्विषष्ठितमः सर्गः ॥५-६२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..5-62..
तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः॥ १॥
tānuvāca hariśreṣṭho hanūmān vānararṣabhaḥ. avyagramanaso yūyaṃ madhu sevata vānarāḥ.. 1..
अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥ २॥
ahamāvarjayiṣyāmi yuṣmākaṃ paripanthinaḥ. śrutvā hanūmato vākyaṃ harīṇāṃ pravaro'ṅgadaḥ.. 2..
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥ ३॥
pratyuvāca prasannātmā pibantu harayo madhu. avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā.. 3..
अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥ ४॥
akāryamapi kartavyaṃ kimaṅgaṃ punarīdṛśam. aṅgadasya mukhācchrutvā vacanaṃ vānararṣabhāḥ.. 4..
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्॥ ५॥
sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan. pūjayitvāṅgadaṃ sarve vānarā vānararṣabham.. 5..
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्। ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः॥ ६॥
jagmurmadhuvanaṃ yatra nadīvega iva drumam. te praviṣṭā madhuvanaṃ pālānākramya śaktitaḥ.. 6..
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत् फलमाददुः॥ ७॥
atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm. papuḥ sarve madhu tadā rasavat phalamādaduḥ.. 7..
उत्पत्य च ततः सर्वे वनपालान् समागतान्। ते ताडयन्तः शतशः सक्ता मधुवने तदा॥ ८॥
utpatya ca tataḥ sarve vanapālān samāgatān. te tāḍayantaḥ śataśaḥ saktā madhuvane tadā.. 8..
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत्॥ ९॥
madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te. pibanti kapayaḥ kecit saṅghaśastatra hṛṣṭavat.. 9..
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे। केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः॥ १०॥
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare. kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ.. 10..
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः॥ ११॥
madhūcchiṣṭena kecicca jaghnuranyonyamutkaṭāḥ. apare vṛkṣamūleṣu śākhā gṛhya vyavasthitāḥ.. 11..
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते। उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत्॥ १२॥
atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate. unmattavegāḥ plavagā madhumattāśca hṛṣṭavat.. 12..
क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे। केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्॥ १३॥
kṣipantyapi tathānyonyaṃ skhalanti ca tathāpare. kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat.. 13..
हरयो मधुना मत्ताः केचित् सुप्ता महीतले। धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्॥ १४॥
harayo madhunā mattāḥ kecit suptā mahītale. dhṛṣṭāḥ keciddhasantyanye kecit kurvanti cetarat.. 14..
कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्। येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु॥ १५॥
kṛtvā kecid vadantyanye kecid budhyanti cetarat. ye'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu.. 15..
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः॥ १६॥
te'pi tairvānarairbhīmaiḥ pratiṣiddhā diśo gatāḥ. jānubhiśca praghṛṣṭāśca devamārgaṃ ca darśitāḥ.. 16..
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः॥ १७॥
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ. hanūmatā dattavarairhataṃ madhuvanaṃ balāt. vayaṃ ca jānubhirghṛṣṭā devamārgaṃ ca darśitāḥ.. 17..
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्॥ १८॥
tadā dadhimukhaḥ kruddho vanapastatra vānaraḥ. hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn.. 18..
एतागच्छत गच्छामो वानरानतिदर्पितान्। बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम्॥ १९॥
etāgacchata gacchāmo vānarānatidarpitān. balenāvārayiṣyāmi prabhuñjānān madhūttamam.. 19..
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः॥ २०॥
śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ. punarvīrā madhuvanaṃ tenaiva sahitā yayuḥ.. 20..
मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्। समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः॥ २१॥
madhye caiṣāṃ dadhimukhaḥ supragṛhya mahātarum. samabhyadhāvan vegena sarve te ca plavaṃgamāḥ.. 21..
ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः॥ २२॥
te śilāḥ pādapāṃścaiva pāṣāṇānapi vānarāḥ. gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ.. 22..
बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्। संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ २३॥
balānnivārayantaśca āsedurharayo harīn. saṃdaṣṭauṣṭhapuṭāḥ kruddhā bhartsayanto muhurmuhuḥ.. 23..
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा॥ २४॥
atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṅgavāḥ. abhyadhāvanta vegena hanumatpramukhāstadā.. 24..
सवृक्षं तं महाबाहुमापतन्तं महाबलम्। वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः॥ २५॥
savṛkṣaṃ taṃ mahābāhumāpatantaṃ mahābalam. vegavantaṃ vijagrāha bāhubhyāṃ kupito'ṅgadaḥ.. 25..
मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगेन वसुधातले॥ २६॥
madāndho na kṛpāṃ cakre āryako'yaṃ mameti saḥ. athainaṃ niṣpipeṣāśu vegena vasudhātale.. 26..
स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः। प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः॥ २७॥
sa bhagnabāhūrumukho vihvalaḥ śoṇitokṣitaḥ. pramumoha mahāvīro muhūrtaṃ kapikuñjaraḥ.. 27..
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान्॥ २८॥
sa kathaṃcid vimuktastairvānarairvānararṣabhaḥ. uvācaikāntamāgatya svān bhṛtyān samupāgatān.. 28..
एतागच्छत गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥ २९॥
etāgacchata gacchāmo bhartā no yatra vānaraḥ. sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati.. 29..
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥ ३०॥
sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāma pārthive. amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān.. 30..
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥ ३१॥
iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ. pitṛpaitāmahaṃ divyaṃ devairapi durāsadam.. 31..
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्॥ ३२॥
sa vānarānimān sarvān madhulubdhān gatāyuṣaḥ. ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān.. 32..
वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः। अमर्षप्रभवो रोषः सफलो मे भविष्यति॥ ३३॥
vadhyā hyete durātmāno nṛpājñāparipanthinaḥ. amarṣaprabhavo roṣaḥ saphalo me bhaviṣyati.. 33..
एवमुक्त्वा दधिमुखो वनपालान् महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः॥ ३४॥
evamuktvā dadhimukho vanapālān mahābalaḥ. jagāma sahasotpatya vanapālaiḥ samanvitaḥ.. 34..
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥ ३५॥
nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ. sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ.. 35..
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह॥ ३६॥
rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvameva ca. samapratiṣṭhāṃ jagatīmākāśānnipapāta ha.. 36..
स निपत्य महावीरः सर्वैस्तैः परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥ ३७॥
sa nipatya mahāvīraḥ sarvaistaiḥ parivāritaḥ. harirdadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ.. 37..
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत्॥ ३८॥
sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim. sugrīvasyāśu tau mūrdhnā caraṇau pratyapīḍayat.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ५.६२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dviṣaṣṭitamaḥ sargaḥ .. 5.62 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In