This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रिषष्ठितमः सर्गः ॥५-६३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe triṣaṣṭhitamaḥ sargaḥ ..5-63..
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह॥ १॥
tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ. dṛṣṭvaivodvignahṛdayo vākyametaduvāca ha.. 1..
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम। अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम्॥ २॥
uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama. abhayaṃ te pradāsyāmi satyamevābhidhīyatām.. 2..
किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद् वक्तुमर्हसि। कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर॥ ३॥
kiṃ sambhramāddhitaṃ kṛtsnaṃ brūhi yad vaktumarhasi. kaccinmadhuvane svasti śrotumicchāmi vānara.. 3..
स समाश्वासितस्तेन सुग्रीवेण महात्मना। उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्॥ ४॥
sa samāśvāsitastena sugrīveṇa mahātmanā. utthāya sa mahāprājño vākyaṃ dadhimukho'bravīt.. 4..
नैवर्क्षरजसा राजन् न त्वया न च वालिना। वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः॥ ५॥
naivarkṣarajasā rājan na tvayā na ca vālinā. vanaṃ nisṛṣṭapūrvaṃ te nāśitaṃ tattu vānaraiḥ.. 5..
न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः। अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च॥ ६॥
nyavārayamahaṃ sarvān sahaibhirvanacāribhiḥ. acintayitvā māṃ hṛṣṭā bhakṣayanti pibanti ca.. 6..
एभिः प्रधर्षणायां च वारितं वनपालकैः। मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः॥ ७॥
ebhiḥ pradharṣaṇāyāṃ ca vāritaṃ vanapālakaiḥ. māmapyacintayan deva bhakṣayanti vanaukasaḥ.. 7..
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि॥ ८॥
śiṣṭamatrāpavidhyanti bhakṣayanti tathāpare. nivāryamāṇāste sarve bhrukuṭiṃ darśayanti hi.. 8..
इमे हि संरब्धतरास्तदा तैः सम्प्रधर्षिताः। निवार्यन्ते वनात् तस्मात् क्रुद्धैर्वानरपुङ्गवैः॥ ९॥
ime hi saṃrabdhatarāstadā taiḥ sampradharṣitāḥ. nivāryante vanāt tasmāt kruddhairvānarapuṅgavaiḥ.. 9..
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः। संरक्तनयनैः क्रोधाद्धरयः सम्प्रधर्षिताः॥ १०॥
tatastairbahubhirvīrairvānarairvānararṣabhāḥ. saṃraktanayanaiḥ krodhāddharayaḥ sampradharṣitāḥ.. 10..
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च तदा कामं देवमार्गं च दर्शिताः॥ ११॥
pāṇibhirnihatāḥ kecit kecijjānubhirāhatāḥ. prakṛṣṭāśca tadā kāmaṃ devamārgaṃ ca darśitāḥ.. 11..
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते॥ १२॥
evamete hatāḥ śūrāstvayi tiṣṭhati bhartari. kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiśca bhakṣyate.. 12..
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्। अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा॥ १३॥
evaṃ vijñāpyamānaṃ taṃ sugrīvaṃ vānararṣabham. apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā.. 13..
किमयं वानरो राजन् वनपः प्रत्युपस्थितः। किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्॥ १४॥
kimayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ. kiṃ cārthamabhinirdiśya duḥkhito vākyamabravīt.. 14..
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥ १५॥
evamuktastu sugrīvo lakṣmaṇena mahātmanā. lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ.. 15..
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः। अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः॥ १६॥
ārya lakṣmaṇa samprāha vīro dadhimukhaḥ kapiḥ. aṅgadapramukhairvīrairbhakṣitaṃ madhu vānaraiḥ.. 16..
नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः। वनं यदभिपन्नास्ते साधितं कर्म तद् ध्रुवम्॥ १७॥
naiṣāmakṛtakāryāṇāmīdṛśaḥ syād vyatikramaḥ. vanaṃ yadabhipannāste sādhitaṃ karma tad dhruvam.. 17..
वारयन्तो भृशं प्राप्ताः पाला जानुभिराहताः। तथा न गणितश्चायं कपिर्दधिमुखो बली॥ १८॥
vārayanto bhṛśaṃ prāptāḥ pālā jānubhirāhatāḥ. tathā na gaṇitaścāyaṃ kapirdadhimukho balī.. 18..
पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम्। दृष्टा देवी न संदेहो न चान्येन हनूमता॥ १९॥
patirmama vanasyāyamasmābhiḥ sthāpitaḥ svayam. dṛṣṭā devī na saṃdeho na cānyena hanūmatā.. 19..
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गवे॥ २०॥
na hyanyaḥ sādhane hetuḥ karmaṇo'sya hanūmataḥ. kāryasiddhirhanumati matiśca haripuṅgave.. 20..
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः॥ २१॥
vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam. jāmbavān yatra netā syādaṅgadaśca mahābalaḥ.. 21..
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल॥ २२॥
hanūmāṃścāpyadhiṣṭhātā na tatra gatiranyathā. aṅgadapramukhairvīrairhataṃ madhuvanaṃ kila.. 22..
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः। आगतैश्चाप्रधृष्यं तद्धतं मधुवनं हि तैः॥ २३॥
vicitya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ. āgataiścāpradhṛṣyaṃ taddhataṃ madhuvanaṃ hi taiḥ.. 23..
धर्षितं च वनं कृत्स्नमुपयुक्तं तु वानरैः। पातिता वनपालास्ते तदा जानुभिराहताः॥ २४॥
dharṣitaṃ ca vanaṃ kṛtsnamupayuktaṃ tu vānaraiḥ. pātitā vanapālāste tadā jānubhirāhatāḥ.. 24..
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह। नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः॥ २५॥
etadarthamayaṃ prāpto vaktuṃ madhuravāgiha. nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ.. 25..
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः। अभिगम्य यथा सर्वे पिबन्ति मधु वानराः॥ २६॥
dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ. abhigamya yathā sarve pibanti madhu vānarāḥ.. 26..
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ। वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः॥ २७॥
na cāpyadṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha. vanaṃ dattavaraṃ divyaṃ dharṣayeyurvanaukasaḥ.. 27..
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्॥ २८॥
tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ. śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām.. 28..
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः। श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहृष्य च॥ २९॥
prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ. śrutvā dadhimukhasyaivaṃ sugrīvastu prahṛṣya ca.. 29..
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत। प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः॥ ३०॥
vanapālaṃ punarvākyaṃ sugrīvaḥ pratyabhāṣata. prīto'smi so'haṃ yadbhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ.. 30..
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्। गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि। शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन्॥ ३१॥
dharṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām. gaccha śīghraṃ madhuvanaṃ saṃrakṣasva tvameva hi. śīghraṃ preṣaya sarvāṃstān hanūmatpramukhān kapīn.. 31..
इच्छामि शीघ्रं हनुमत्प्रधानान्- शाखामृगांस्तान् मृगराजदर्पान्। प्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्॥ ३२॥
icchāmi śīghraṃ hanumatpradhānān- śākhāmṛgāṃstān mṛgarājadarpān. praṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam.. 32..
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द॥ ३३॥
prītisphītākṣau samprahṛṣṭau kumārau dṛṣṭvā siddhārthau vānarāṇāṃ ca rājā. aṅgaiḥ prahṛṣṭaiḥ kāryasiddhiṃ viditvā bāhvorāsannāmatimātraṃ nananda.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५.५६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaṭpañcāśaḥ sargaḥ .. 5.56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In