ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।।१।।
tato murdhna nipatitam vanaram vanararsabhah | drstvaivodvignahrdayo vakyametaduvaca ha ||1||
उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् ।।२।।
uttisthottistha kasmattvam padayoh patito mama | abhayam te bhavedvira satyamevabhidhiyatam ||2||
किं सम्भ्रमाध्दितं कृत्स्त्रं ब्रूहि यद् वक्तुमर्हसि। कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर।।३।।
kim sambhramadhditam krtstram bruhi yad vaktumarhasi|kaccinmadhuvane svasti srotumicchami vanara||3||
स तु विश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ।।४।।
sa tu visvasitastena sugrivena mahatmana | utthaya ca mahaprajno vakyam dadhimukho'bravit ||4||
नैवर्क्षरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः ।।५।।
naivarksarajasa rajanna tvaya napi valina | vanam nisrstapurvam hi bhaksitam tattu vanaraih ||5||
न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः। अचिन्तयित्वा मां ह्यष्टा भक्षयन्ति पिबन्ति च।।६।।
nyavarayamaham sarvan sahaibhirvanacaribhih | acintayitva mam hyasta bhaksayanti pibanti ca||6||
एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः । मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः।।७।।
ebhih pradharsitascaiva varita vanaraksibhih | mampyachintayan deva bhaksayanti vanokasaha ||7||
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे । निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ।।८।।
sistamatrapavidhyanti bhaksayanti tathapare | nivaryamanaste sarve bhruvau vai darsayanti hi ||8||
इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः । निवार्यन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ।।९।।
ime hi samrabdhatarastatha taih sampradharsitah | varayanto vanattasmatkruddhairvanarapuṅgavaih ||9||
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः । संरक्तनयनैः क्रोधाद्धरयः सम्प्रचालिताः ।।१०।।
tatastairbahubhirvirair vanarairvanararsabhah | samraktanayanaih krodhaddharayah sampracalitah ||10||
पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः । प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।।११।।
panibhirnihatah ke citke cijjanubhirahatah | prakrstasca yathakamam devamargam ca darsitah ||11||
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।।१२।।
evamete hatah surastvayi tisthati bhartari | krtsnam madhuvanam caiva prakamam taih prabhaksyate ||12||
एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् । अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।।१३।।
evam vijnapyamanam tu sugrivam vanararsabham | aprcchattam mahaprajno laksmanah paraviraha ||13||
किमयं वानरो राजन्वनपः प्रत्युपस्थितः । कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।।१४।।
kimayam vanaro rajanvanapah pratyupasthitah | kam carthamabhinirdisya duhkhito vakyamabravit ||14||
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।।१५।।
evamuktastu sugrivo laksmanena mahatmana | laksmanam pratyuvacedam vakyam vakyavisaradah ||15||
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः ।।१६।।
arya laksmana sampraha viro dadhimukhah kapih | aṅgadapramukhairvirairbhaksitam madhuvanaraih ||16||
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः । वनं यथाभिपन्नं तैः साधितं कर्म वानरैः ।।१७।।
naisamakrtakrtyanamidrsah syadupakramah | vanam yathabhipannam taih sadhitam karma vanaraih ||17||
वारयन्तो भृशं प्राप्ता पाला जानुभिराहताः । तथा न गणितश्चायं कपिर्दिषुलो बली।।१८।।
varayanto bhrsam prapta pala janubhirahatah | tatha na ganitascayam kapirdisulo bali||18||
पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम् । दृष्टा देवी न सन्देहो न चान्येन हनूमता ।।१९।।
patirmama vanasyayamasmabhih sthapitah svayam | drsta devi na sandeho na canyena hanumata ||19||
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः । कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गव ।।२०।।
na hyanyah sadhane hetuh karmano'sya hanumatah | karyasiddhirhanumati matisca haripuṅgava ||20||
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् । जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः ।।२१।।
vyavasayasca viryam ca srutam capi pratisthitam | jambavanyatra neta syadaṅgadasya balesvarah ||21||
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा । अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।।२२।।
hanumamscapyadhisthata na tasya gatiranyatha | aṅgadapramukhairvirairhatam madhuvanam kila ||22||
विचिन्त्य दक्षिणामाशामागतैर्हरिपुङ्गवैः । आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः ।।२३।।
vicintya daksinamasamagatair haripuṅgavaih | agataisca pravistam tadyatha madhuvanam hi taih ||23||
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः । पातिता वनापालास्ते तदा जानुभिराहताः।।२४।।
dharsitam ca vanam krtsnamupayuktam ca vanaraih | patita vanapalaste tada janubhirahatah||24||
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह । नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।।२५।।
etadarthamayam prapto vaktum madhuravagiha | namna dadhimukho nama harih prakhyatavikramah ||25||
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ।।२६।।
drsta sita mahabaho saumitre pasya tattvatah | abhigamya yatha sarve pibanti madhu vanarah ||26||
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ । वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः ।।२७।।
na capyadrstva vaidehim visrutah purusarsabha | vanam datta varam divyam dharsayeyurvanaukasah ||27||
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः । श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।।२८।।
tatah prahrsto dharmatma laksmanah saharaghavah | srutva karnasukham vanim sugrivavadanaccyutam ||28||
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः । श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।।२९।।
prahrsyata bhrsam ramo laksmanasca mahayasah | srutva dadhimukhasyedam sugrivastu prahrsya ca ||29||
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत । प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः ।।३०।।
vanapalam punarvakyam sugrivah pratyabhasata | prito'smi saumya yadbhuktam vanam taih krtakarmabhih ||30||
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् । गच्छ शीघ्रम मधुवनं संरक्षस्व त्वमेव हि । शाघ्रं प्रेषय सर्वास्तान् हनूमत्प्रमुखान् कपीन्।।३१।।
dharsitam marsaniyam ca cestitam krtakarmanam | gaccha sighrama madhuvanam samraksasva tvameva hi | saghram presaya sarvastan hanumatpramukhan kapin||31||
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान्मृगराजदर्पान् । प्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।।३२।।
icchami sighram hanumatpradhanan sakhamrgamstanmrgarajadarpan | prastum krtarthansaha raghavabhyam srotum ca sitadhigame prayatnam ||32||
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा । अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द।।३३।।
pritisphitaksau samprahrstau kumarau drstva siddharthau vanaranam ca raja | aṅgaih samhrstaih karmasiddhim viditva bahvorasannam so'timatram nananda||33||