This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुःषष्ठितमः सर्गः ॥५-६४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..5-64..
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्॥ १॥
sugrīveṇaivamuktastu hṛṣṭo dadhimukhaḥ kapiḥ. rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat.. 1..
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरैर्दिवमेवोत्पपात ह॥ २॥
sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau. vānaraiḥ sahitaḥ śūrairdivamevotpapāta ha.. 2..
स यथैवागतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह॥ ३॥
sa yathaivāgataḥ pūrvaṃ tathaiva tvaritaṃ gataḥ. nipatya gaganād bhūmau tad vanaṃ praviveśa ha.. 3..
स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदानुद्धतान् सर्वान् मेहमानान् मधूदकम्॥ ४॥
sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān. vimadānuddhatān sarvān mehamānān madhūdakam.. 4..
स तानुपागमद् वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्॥ ५॥
sa tānupāgamad vīro baddhvā karapuṭāñjalim. uvāca vacanaṃ ślakṣṇamidaṃ hṛṣṭavadaṅgadam.. 5..
सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम्। अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः॥ ६॥
saumya roṣo na kartavyo yadebhiḥ parivāraṇam. ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ.. 6..
श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु। युवराजस्त्वमीशश्च वनस्यास्य महाबल॥ ७॥
śrānto dūrādanuprāpto bhakṣayasva svakaṃ madhu. yuvarājastvamīśaśca vanasyāsya mahābala.. 7..
मौर्ख्यात् पूर्वं कृतो रोषस्तद् भवान् क्षन्तुमर्हति। यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः॥ ८॥
maurkhyāt pūrvaṃ kṛto roṣastad bhavān kṣantumarhati. yathaiva hi pitā te'bhūt pūrvaṃ harigaṇeśvaraḥ.. 8..
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम। आख्यातं हि मया गत्वा पितृव्यस्य तवानघ॥ ९॥
tathā tvamapi sugrīvo nānyastu harisattama. ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha.. 9..
इहोपयानं सर्वेषामेतेषां वनचारिणाम्। भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः॥ १०॥
ihopayānaṃ sarveṣāmeteṣāṃ vanacāriṇām. bhavadāgamanaṃ śrutvā sahaibhirvanacāribhiḥ.. 10..
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्। प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः॥ ११॥
prahṛṣṭo na tu ruṣṭo'sau vanaṃ śrutvā pradharṣitam. prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ.. 11..
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः। श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः॥ १२॥
śīghraṃ preṣaya sarvāṃstāniti hovāca pārthivaḥ. śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇamaṅgadaḥ.. 12..
अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः। शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः॥ १३॥
abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ. śaṅke śruto'yaṃ vṛttānto rāmeṇa hariyūthapāḥ.. 13..
अयं च हर्षादाख्याति तेन जानामि हेतुना। तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः॥ १४॥
ayaṃ ca harṣādākhyāti tena jānāmi hetunā. tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ.. 14..
पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः॥ १५॥
pītvā madhu yathākāmaṃ vikrāntā vanacāriṇaḥ. kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra vānaraḥ.. 15..
सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥ १६॥
sarve yathā māṃ vakṣyanti sametya haripuṅgavāḥ. tathāsmi kartā kartavye bhavadbhiḥ paravānaham.. 16..
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात्॥ १७॥
nājñāpayitumīśo'haṃ yuvarājo'smi yadyapi. ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ balāt.. 17..
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः॥ १८॥
bruvataścāṅgadasyaivaṃ śrutvā vacanamuttamam. prahṛṣṭamanaso vākyamidamūcurvanaukasaḥ.. 18..
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते॥ १९॥
evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha. aiśvaryamadamatto hi sarvo'hamiti manyate.. 19..
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्॥ २०॥
tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit. sannatirhi tavākhyāti bhaviṣyacchubhayogyatām.. 20..
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥ २१॥
sarve vayamapi prāptāstatra gantuṃ kṛtakṣaṇāḥ. sa yatra harivīrāṇāṃ sugrīvaḥ patiravyayaḥ.. 21..
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम्। क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥ २२॥
tvayā hyanuktairharibhirnaiva śakyaṃ padāt padam. kvacid gantuṃ hariśreṣṭha brūmaḥ satyamidaṃ tu te.. 22..
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत। साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः॥ २३॥
evaṃ tu vadatāṃ teṣāmaṅgadaḥ pratyabhāṣata. sādhu gacchāma ityuktvā khamutpeturmahābalāḥ.. 23..
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः॥ २४॥
utpatantamanūtpetuḥ sarve te hariyūthapāḥ. kṛtvā''kāśaṃ nirākāśaṃ yantrotkṣiptā ivopalāḥ.. 24..
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः॥ २५॥
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram. te'mbaraṃ sahasotpatya vegavantaḥ plavaṅgamāḥ.. 25..
विनदन्तो महानादं घना वातेरिता यथा। अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः॥ २६॥
vinadanto mahānādaṃ ghanā vāteritā yathā. aṅgade samanuprāpte sugrīvo vānareśvaraḥ.. 26..
उवाच शोकसंतप्तं रामं कमललोचनम्। समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः॥ २७॥
uvāca śokasaṃtaptaṃ rāmaṃ kamalalocanam. samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ.. 27..
नागन्तुमिह शक्यं तैरतीतसमयैरिह। अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन॥ २८॥
nāgantumiha śakyaṃ tairatītasamayairiha. aṅgadasya praharṣācca jānāmi śubhadarśana.. 28..
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतामङ्गदो वरः॥ २९॥
na matsakāśamāgacchet kṛtye hi vinipātite. yuvarājo mahābāhuḥ plavatāmaṅgado varaḥ.. 29..
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः॥ ३०॥
yadyapyakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ. bhavet tu dīnavadano bhrāntaviplutamānasaḥ.. 30..
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम्॥ ३१॥
pitṛpaitāmahaṃ caitat pūrvakairabhirakṣitam. na me madhuvanaṃ hanyādadṛṣṭvā janakātmajām.. 31..
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत। दृष्टा देवी न संदेहो न चान्येन हनूमता॥ ३२॥
kausalyā suprajā rāma samāśvasihi suvrata. dṛṣṭā devī na saṃdeho na cānyena hanūmatā.. 32..
नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः। हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम॥ ३३॥
nahyanyaḥ karmaṇo hetuḥ sādhane'sya hanūmataḥ. hanūmatīha siddhiśca matiśca matisattama.. 33..
व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः॥ ३४॥
vyavasāyaśca śauryaṃ ca śrutaṃ cāpi pratiṣṭhitam. jāmbavān yatra netā syādaṅgadaśca harīśvaraḥ.. 34..
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम॥ ३५॥
hanūmāṃścāpyadhiṣṭhātā na tatra gatiranyathā. mā bhūścintāsamāyuktaḥ sampratyamitavikrama.. 35..
यदा हि दर्पितोदग्राः संगताः काननौकसः। नैषामकृतकार्याणामीदृशः स्यादुपक्रमः॥ ३६॥
yadā hi darpitodagrāḥ saṃgatāḥ kānanaukasaḥ. naiṣāmakṛtakāryāṇāmīdṛśaḥ syādupakramaḥ.. 36..
वनभङ्गेन जानामि मधूनां भक्षणेन च। ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे॥ ३७॥
vanabhaṅgena jānāmi madhūnāṃ bhakṣaṇena ca. tataḥ kilakilāśabdaṃ śuśrāvāsannamambare.. 37..
हनूमत्कर्मदृप्तानां नदतां काननौकसाम्। किष्किन्धामुपयातानां सिद्धिं कथयतामिव॥ ३८॥
hanūmatkarmadṛptānāṃ nadatāṃ kānanaukasām. kiṣkindhāmupayātānāṃ siddhiṃ kathayatāmiva.. 38..
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताञ्चितलाङ्गूलः सोऽभवद्हृष्टमानसः॥ ३९॥
tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ. āyatāñcitalāṅgūlaḥ so'bhavad_hṛṣṭamānasaḥ.. 39..
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्॥ ४०॥
ājagmuste'pi harayo rāmadarśanakāṅkṣiṇaḥ. aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram.. 40..
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतुर्हरिराजस्य समीपे राघवस्य च॥ ४१॥
te'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ. nipeturharirājasya samīpe rāghavasya ca.. 41..
हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियतामक्षतां देवीं राघवाय न्यवेदयत्॥ ४२॥
hanūmāṃśca mahābāhuḥ praṇamya śirasā tataḥ. niyatāmakṣatāṃ devīṃ rāghavāya nyavedayat.. 42..
दृष्टा देवीति हनुमद्वदनादमृतोपमम्। आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥ ४३॥
dṛṣṭā devīti hanumadvadanādamṛtopamam. ākarṇya vacanaṃ rāmo harṣamāpa salakṣmaṇaḥ.. 43..
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे। लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत॥ ४४॥
niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje. lakṣmaṇaḥ prītimān prītaṃ bahumānādavaikṣata.. 44..
प्रीत्या च परयोपेतो राघवः परवीरहा। बहुमानेन महता हनूमन्तमवैक्षत॥ ४५॥
prītyā ca parayopeto rāghavaḥ paravīrahā. bahumānena mahatā hanūmantamavaikṣata.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ५.६४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe catuḥṣaṣṭitamaḥ sargaḥ .. 5.64 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In