This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चषष्ठितमः सर्गः ॥५-६५॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..5-65..
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्॥ १॥
tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam. praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam.. 1..
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः॥ २॥
yuvarājaṃ puraskṛtya sugrīvamabhivādya ca. pravṛttimatha sītāyāḥ pravaktumupacakramuḥ.. 2..
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यथा च नियमः कृतः॥ ३॥
rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam. rāme samanurāgaṃ ca yathā ca niyamaḥ kṛtaḥ.. 3..
एतदाख्याय ते सर्वं हरयो रामसंनिधौ। वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्॥ ४॥
etadākhyāya te sarvaṃ harayo rāmasaṃnidhau. vaidehīmakṣatāṃ śrutvā rāmastūttaramabravīt.. 4..
क्व सीता वर्तते देवी कथं च मयि वर्तते। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः॥ ५॥
kva sītā vartate devī kathaṃ ca mayi vartate. etanme sarvamākhyāta vaidehīṃ prati vānarāḥ.. 5..
रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्॥ ६॥
rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau. codayanti hanūmantaṃ sītāvṛttāntakovidam.. 6..
श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥ ७॥
śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ. praṇamya śirasā devyai sītāyai tāṃ diśaṃ prati.. 7..
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा। तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा॥ ८॥
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā. taṃ maṇiṃ kāñcanaṃ divyaṃ dīpyamānaṃ svatejasā.. 8..
दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत्। समुद्रं लङ्घयित्वाहं शतयोजनमायतम्॥ ९॥
dattvā rāmāya hanumāṃstataḥ prāñjalirabravīt. samudraṃ laṅghayitvāhaṃ śatayojanamāyatam.. 9..
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया। तत्र लङ्केति नगरी रावणस्य दुरात्मनः॥ १०॥
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā. tatra laṅketi nagarī rāvaṇasya durātmanaḥ.. 10..
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे। तत्र सीता मया दृष्टा रावणान्तःपुरे सती॥ ११॥
dakṣiṇasya samudrasya tīre vasati dakṣiṇe. tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī.. 11..
त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम्। दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥ १२॥
tvayi saṃnyasya jīvantī rāmā rāma manoratham. dṛṣṭā me rākṣasīmadhye tarjyamānā muhurmuhuḥ.. 12..
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने। दुःखमापद्यते देवी त्वया वीर सुखोचिता॥ १३॥
rākṣasībhirvirūpābhī rakṣitā pramadāvane. duḥkhamāpadyate devī tvayā vīra sukhocitā.. 13..
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा॥ १४॥
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā. ekaveṇīdharā dīnā tvayi cintāparāyaṇā.. 14..
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया॥ १५॥
adhaḥśayyā vivarṇāṅgī padminīva himāgame. rāvaṇād vinivṛttārthā martavyakṛtaniścayā.. 15..
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया। इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ॥ १६॥
devī kathaṃcit kākutstha tvanmanā mārgitā mayā. ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha.. 16..
सा मया नरशार्दूल शनैर्विश्वासिता तदा। ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता॥ १७॥
sā mayā naraśārdūla śanairviśvāsitā tadā. tataḥ sambhāṣitā devī sarvamarthaṃ ca darśitā.. 17..
रामसुग्रीवसख्यं च श्रुत्वा हर्षमुपागता। नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि॥ १८॥
rāmasugrīvasakhyaṃ ca śrutvā harṣamupāgatā. niyataḥ samudācāro bhaktiścāsyāḥ sadā tvayi.. 18..
एवं मया महाभाग दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ॥ १९॥
evaṃ mayā mahābhāga dṛṣṭā janakanandinī. ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha.. 19..
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव॥ २०॥
abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike. citrakūṭe mahāprājña vāyasaṃ prati rāghava.. 20..
विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया। अखिलेन यथा दृष्टमिति मामाह जानकी॥ २१॥
vijñāpyaḥ punarapyeṣa rāmo vāyusuta tvayā. akhilena yathā dṛṣṭamiti māmāha jānakī.. 21..
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः॥ २२॥
ayaṃ cāsmai pradātavyo yatnāt suparirakṣitaḥ. bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ.. 22..
एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः। मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत्॥ २३॥
eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ. manaḥśilāyāstilakaṃ tat smarasveti cābravīt.. 23..
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ॥ २४॥
eṣa niryātitaḥ śrīmān mayā te vārisambhavaḥ. enaṃ dṛṣṭvā pramodiṣye vyasane tvāmivānagha.. 24..
जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता॥ २५॥
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja. ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśamāgatā.. 25..
इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी। रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना॥ २६॥
iti māmabravīt sītā kṛśāṅgī dharmacāriṇī. rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā.. 26..
एतदेव मयाऽऽख्यातं सर्वं राघव यद् यथा। सर्वथा सागरजले संतारः प्रविधीयताम्॥ २७॥
etadeva mayā''khyātaṃ sarvaṃ rāghava yad yathā. sarvathā sāgarajale saṃtāraḥ pravidhīyatām.. 27..
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्रः शशंस॥ २८॥
tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya. devyā cākhyātaṃ sarvamevānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ५.६५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcaṣaṣṭitamaḥ sargaḥ .. 5.65 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In