This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षट्षष्ठितमः सर्गः ॥५-६६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..5-66..
एवमुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः॥ १॥
evamukto hanumatā rāmo daśarathātmajaḥ. taṃ maṇiṃ hṛdaye kṛtvā ruroda sahalakṣmaṇaḥ.. 1..
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्॥ २॥
taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ. netrābhyāmaśrupūrṇābhyāṃ sugrīvamidamabravīt.. 2..
यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला। तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात्॥ ३॥
yathaiva dhenuḥ sravati snehād vatsasya vatsalā. tathā mamāpi hṛdayaṃ maṇiśreṣṭhasya darśanāt.. 3..
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते॥ ४॥
maṇiratnamidaṃ dattaṃ vaidehyāḥ śvaśureṇa me. vadhūkāle yathā baddhamadhikaṃ mūrdhni śobhate.. 4..
अयं हि जलसम्भूतो मणिः प्रवरपूजितः। यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता॥ ५॥
ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ. yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā.. 5..
इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्। अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः॥ ६॥
imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam. adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ.. 6..
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये॥ ७॥
ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ. adyāsya darśanenāhaṃ prāptāṃ tāmiva cintaye.. 7..
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा॥ ८॥
kimāha sītā vaidehī brūhi saumya punaḥ punaḥ. parāsumiva toyena siñcantī vākyavāriṇā.. 8..
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेहीमागतां विना॥ ९॥
itastu kiṃ duḥkhataraṃ yadimaṃ vārisambhavam. maṇiṃ paśyāmi saumitre vaidehīmāgatāṃ vinā.. 9..
चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं वीर न जीवेयं विना तामसितेक्षणाम्॥ १०॥
ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati. kṣaṇaṃ vīra na jīveyaṃ vinā tāmasitekṣaṇām.. 10..
नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च॥ ११॥
naya māmapi taṃ deśaṃ yatra dṛṣṭā mama priyā. na tiṣṭheyaṃ kṣaṇamapi pravṛttimupalabhya ca.. 11..
कथं सा मम सुश्रोणी भीरुभीरुः सती तदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्॥ १२॥
kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā. bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām.. 12..
शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतो वदनं तस्या न विराजति साम्प्रतम्॥ १३॥
śāradastimironmukto nūnaṃ candra ivāmbudaiḥ. āvṛto vadanaṃ tasyā na virājati sāmpratam.. 13..
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा॥ १४॥
kimāha sītā hanumaṃstattvataḥ kathayasva me. etena khalu jīviṣye bheṣajenāturo yathā.. 14..
मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे। दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी॥ १५॥
madhurā madhurālāpā kimāha mama bhāminī. madvihīnā varārohā hanuman kathayasva me. duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī.. 15..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ५.६६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaṭṣaṣṭitamaḥ sargaḥ .. 5.66 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In