This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तषष्ठितमः सर्गः ॥५-६७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..5-67..
एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे॥ १॥
evamuktastu hanumān rāghaveṇa mahātmanā. sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave.. 1..
इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्॥ २॥
idamuktavatī devī jānakī puruṣarṣabha. pūrvavṛttamabhijñānaṃ citrakūṭe yathātatham.. 2..
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरम्॥ ३॥
sukhasuptā tvayā sārdhaṃ jānakī pūrvamutthitā. vāyasaḥ sahasotpatya vidadāra stanāntaram.. 3..
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथा॥ ४॥
paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja. punaśca kila pakṣī sa devyā janayati vyathā.. 4..
ततः पुनरुपागम्य विददार भृशं किल। ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥ ५॥
tataḥ punarupāgamya vidadāra bhṛśaṃ kila. tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ.. 5..
वायसेन च तेनैवं सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परंतप॥ ६॥
vāyasena ca tenaivaṃ satataṃ bādhyamānayā. bodhitaḥ kila devyā tvaṃ sukhasuptaḥ paraṃtapa.. 6..
तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान्॥ ७॥
tāṃ ca dṛṣṭvā mahābāho dāritāṃ ca stanāntare. āśīviṣa iva kruddhastato vākyaṃ tvamūcivān.. 7..
नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ ८॥
nakhāgraiḥ kena te bhīru dāritaṃ vai stanāntaram. kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā.. 8..
निरीक्षमाणः सहसा वायसं समुदैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्॥ ९॥
nirīkṣamāṇaḥ sahasā vāyasaṃ samudaikṣathāḥ. nakhaiḥ sarudhiraistīkṣṇaistāmevābhimukhaṃ sthitam.. 9..
सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरगतः शीघ्रं पवनस्य गतौ समः॥ १०॥
sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ. dharāntaragataḥ śīghraṃ pavanasya gatau samaḥ.. 10..
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर॥ ११॥
tatastasmin mahābāho kopasaṃvartitekṣaṇaḥ. vāyase tvaṃ vyadhāḥ krūrāṃ matiṃ matimatāṃ vara.. 11..
स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम्॥ १२॥
sa darbhasaṃstarād gṛhya brahmāstreṇa nyayojayaḥ. sa dīpta iva kālāgnirjajvālābhimukhaṃ khagam.. 12..
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह॥ १३॥
sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati. tatastu vāyasaṃ dīptaḥ sa darbho'nujagāma ha.. 13..
भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः। त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति॥ १४॥
bhītaiśca samparityaktaḥ suraiḥ sarvaiśca vāyasaḥ. trīm̐llokān samparikramya trātāraṃ nādhigacchati.. 14..
पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम। त्वं तं निपतितं भूमौ शरण्यः शरणागतम्॥ १५॥
punarapyāgatastatra tvatsakāśamariṃdama. tvaṃ taṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam.. 15..
वधार्हमपि काकुत्स्थ कृपया परिपालयः। मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव॥ १६॥
vadhārhamapi kākutstha kṛpayā paripālayaḥ. moghamastraṃ na śakyaṃ tu kartumityeva rāghava.. 16..
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च॥ १७॥
bhavāṃstasyākṣi kākasya hinasti sma sa dakṣiṇam. rāma tvāṃ sa namaskṛtya rājño daśarathasya ca.. 17..
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्। एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि॥ १८॥
visṛṣṭastu tadā kākaḥ pratipede svamālayam. evamastravidāṃ śreṣṭhaḥ sattvavāñchīlavānapi.. 18..
किमर्थमस्त्रं रक्षःसु न योजयसि राघव। न दानवा न गन्धर्वा नासुरा न मरुद्गणाः॥ १९॥
kimarthamastraṃ rakṣaḥsu na yojayasi rāghava. na dānavā na gandharvā nāsurā na marudgaṇāḥ.. 19..
तव राम रणे शक्तास्तथा प्रतिसमासितुम्। तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः॥ २०॥
tava rāma raṇe śaktāstathā pratisamāsitum. tava vīryavataḥ kaścinmayi yadyasti sambhramaḥ.. 20..
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः। भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः॥ २१॥
kṣipraṃ suniśitairbāṇairhanyatāṃ yudhi rāvaṇaḥ. bhrāturādeśamājñāya lakṣmaṇo vā paraṃtapaḥ.. 21..
स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ॥ २२॥
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ. śaktau tau puruṣavyāghrau vāyvagnisamatejasau.. 22..
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥ २३॥
surāṇāmapi durdharṣau kimarthaṃ māmupekṣataḥ. mamaiva duṣkṛtaṃ kiṃcinmahadasti na saṃśayaḥ.. 23..
समर्थौ सहितौ यन्मां न रक्षेते परंतपौ। वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम्॥ २४॥
samarthau sahitau yanmāṃ na rakṣete paraṃtapau. vaidehyā vacanaṃ śrutvā karuṇaṃ sādhubhāṣitam.. 24..
पुनरप्यहमार्यां तामिदं वचनमब्रुवम्। त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥ २५॥
punarapyahamāryāṃ tāmidaṃ vacanamabruvam. tvacchokavimukho rāmo devi satyena te śape.. 25..
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते। कथंचिद् भवती दृष्टा न कालः परिशोचितुम्॥ २६॥
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate. kathaṃcid bhavatī dṛṣṭā na kālaḥ pariśocitum.. 26..
अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि। तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ॥ २७॥
asmin muhūrte duḥkhānāmantaṃ drakṣyasi bhāmini. tāvubhau naraśārdūlau rājaputrau paraṃtapau.. 27..
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं सहबान्धवम्॥ २८॥
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ. hatvā ca samare raudraṃ rāvaṇaṃ sahabāndhavam.. 28..
राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम्। यत् तु रामो विजानीयादभिज्ञानमनिन्दिते॥ २९॥
rāghavastvāṃ varārohe svapurīṃ nayitā dhruvam. yat tu rāmo vijānīyādabhijñānamanindite.. 29..
प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि। साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्॥ ३०॥
prītisaṃjananaṃ tasya pradātuṃ tat tvamarhasi. sābhivīkṣya diśaḥ sarvā veṇyudgrathanamuttamam.. 30..
मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल। प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय॥ ३१॥
muktvā vastrād dadau mahyaṃ maṇimetaṃ mahābala. pratigṛhya maṇiṃ dorbhyāṃ tava heto raghupriya.. 31..
शिरसा सम्प्रणम्यैनामहमागमने त्वरे। गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी॥ ३२॥
śirasā sampraṇamyaināmahamāgamane tvare. gamane ca kṛtotsāhamavekṣya varavarṇinī.. 32..
विवर्धमानं च हि मामुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी॥ ३३॥
vivardhamānaṃ ca hi māmuvāca janakātmajā. aśrupūrṇamukhī dīnā bāṣpagadgadabhāṣiṇī.. 33..
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता। मामुवाच ततः सीता सभाग्योऽसि महाकपे॥ ३४॥
mamotpatanasambhrāntā śokavegasamāhatā. māmuvāca tataḥ sītā sabhāgyo'si mahākape.. 34..
यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम्। लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम्॥ ३५॥
yad drakṣyasi mahābāhuṃ rāmaṃ kamalalocanam. lakṣmaṇaṃ ca mahābāhuṃ devaraṃ me yaśasvinam.. 35..
सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा। पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दनि॥ ३६॥
sītayāpyevamukto'hamabruvaṃ maithilīṃ tathā. pṛṣṭhamāroha me devi kṣipraṃ janakanandani.. 36..
यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्। राघवं च महाभागे भर्तारमसितेक्षणे॥ ३७॥
yāvatte darśayāmyadya sasugrīvaṃ salakṣmaṇam. rāghavaṃ ca mahābhāge bhartāramasitekṣaṇe.. 37..
साब्रवीन्मां ततो देवी नैष धर्मो महाकपे। यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव॥ ३८॥
sābravīnmāṃ tato devī naiṣa dharmo mahākape. yatte pṛṣṭhaṃ siṣeve'haṃ svavaśā haripuṅgava.. 38..
पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा। तत्राहं किं करिष्यामि कालेनोपनिपीडिता॥ ३९॥
purā ca yadahaṃ vīra spṛṣṭā gātreṣu rakṣasā. tatrāhaṃ kiṃ kariṣyāmi kālenopanipīḍitā.. 39..
गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ। इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता॥ ४०॥
gaccha tvaṃ kapiśārdūla yatra tau nṛpateḥ sutau. ityevaṃ sā samābhāṣya bhūyaḥ saṃdeṣṭumāsthitā.. 40..
हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्॥ ४१॥
hanūman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau. sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam.. 41..
यथा च स महाबाहुर्मां तारयति राघवः। अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि॥ ४२॥
yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ. asmādduḥkhāmbusaṃrodhāt tat tvamākhyātumarhasi.. 42..
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर॥ ४३॥
idaṃ ca tīvraṃ mama śokavegaṃ rakṣobhirebhiḥ paribhartsanaṃ ca. brūyāstu rāmasya gataḥ samīpaṃ śivaśca te'dhvāstu haripravīra.. 43..
एतत् तवार्या नृप संयता सा सीता वचः प्राह विषादपूर्वम्। एतच्च बुद्ध्वा गदितं यथा त्वं श्रद्धत्स्व सीतां कुशलां समग्राम्॥ ४४॥
etat tavāryā nṛpa saṃyatā sā sītā vacaḥ prāha viṣādapūrvam. etacca buddhvā gaditaṃ yathā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ५.६७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptaṣaṣṭitamaḥ sargaḥ .. 5.67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In