This overlay will guide you through the buttons:

| |
|
स वेश्मजालं बलवान्ददर्श व्यासक्तवैदूर्यसुवर्णजालम् । यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ १॥
स वेश्म-जालम् बलवान् ददर्श व्यासक्त-वैदूर्य-सुवर्ण-जालम् । यथा महत् प्रावृषि मेघ-जालम् विद्युत्-पिनद्धम् स विहङ्ग-जालम् ॥ १॥
sa veśma-jālam balavān dadarśa vyāsakta-vaidūrya-suvarṇa-jālam . yathā mahat prāvṛṣi megha-jālam vidyut-pinaddham sa vihaṅga-jālam .. 1..
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः । मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २॥
निवेशनानाम् विविधाः च शालाः प्रधान-शङ्ख-आयुध-चाप-शालाः । मनोहराः च अपि पुनर् विशालाः ददर्श वेश्म-अद्रिषु चन्द्रशालाः ॥ २॥
niveśanānām vividhāḥ ca śālāḥ pradhāna-śaṅkha-āyudha-cāpa-śālāḥ . manoharāḥ ca api punar viśālāḥ dadarśa veśma-adriṣu candraśālāḥ .. 2..
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि । सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ ३॥
गृहाणि नाना वसु-राजितानि देव-असुरैः च अपि सु पूजितानि । सर्वैः च दोषैः परिवर्जितानि कपिः ददर्श स्व-बल-अर्जितानि ॥ ३॥
gṛhāṇi nānā vasu-rājitāni deva-asuraiḥ ca api su pūjitāni . sarvaiḥ ca doṣaiḥ parivarjitāni kapiḥ dadarśa sva-bala-arjitāni .. 3..
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि । महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ ४॥
तानि प्रयत्न-अभिसमाहितानि मयेन साक्षात् इव निर्मितानि । मही-तले सर्व-गुण-उत्तराणि ददर्श लङ्काधिपतेः गृहाणि ॥ ४॥
tāni prayatna-abhisamāhitāni mayena sākṣāt iva nirmitāni . mahī-tale sarva-guṇa-uttarāṇi dadarśa laṅkādhipateḥ gṛhāṇi .. 4..
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् । रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५॥
ततस् ददर्श उच्छ्रित-मेघ-रूपम् मनोहरम् काञ्चन-चारु-रूपम् । रक्षः-अधिपस्य आत्म-बल-अनुरूपम् गृह-उत्तमम् हि अप्रतिरूप-रूपम् ॥ ५॥
tatas dadarśa ucchrita-megha-rūpam manoharam kāñcana-cāru-rūpam . rakṣaḥ-adhipasya ātma-bala-anurūpam gṛha-uttamam hi apratirūpa-rūpam .. 5..
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् । नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ ६॥
मही-तले स्वर्गम् इव प्रकीर्णम् श्रिया ज्वलन्तम् बहु-रत्न-कीर्णम् । नाना तरूणाम् कुसुम-अवकीर्णम् गिरेः इव अग्रम् रजसा अवकीर्णम् ॥ ६॥
mahī-tale svargam iva prakīrṇam śriyā jvalantam bahu-ratna-kīrṇam . nānā tarūṇām kusuma-avakīrṇam gireḥ iva agram rajasā avakīrṇam .. 6..
नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम् । हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ ७॥
नारी-प्रवेकैः इव दीप्यमानम् तडिद्भिः अम्भोद-वत् अर्च्यमानम् । हंस-प्रवेकैः इव वाह्यमानम् श्रिया युतम् खे सुकृताम् विमानम् ॥ ७॥
nārī-pravekaiḥ iva dīpyamānam taḍidbhiḥ ambhoda-vat arcyamānam . haṃsa-pravekaiḥ iva vāhyamānam śriyā yutam khe sukṛtām vimānam .. 7..
यथा नगाग्रं बहुधातुचित्रं यथा नभश् च ग्रहचन्द्रचित्रम् । ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ ८॥
यथा नग-अग्रम् बहु-धातु-चित्रम् यथा नभः च ग्रह-चन्द्र-चित्रम् । ददर्श युक्तीकृत-मेघ-चित्रम् विमान-रत्नम् बहु-रत्न-चित्रम् ॥ ८॥
yathā naga-agram bahu-dhātu-citram yathā nabhaḥ ca graha-candra-citram . dadarśa yuktīkṛta-megha-citram vimāna-ratnam bahu-ratna-citram .. 8..
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः । वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् ॥ ९॥
मही कृता पर्वत-राजि-पूर्णा शैलाः कृताः वृक्ष-वितान-पूर्णाः । वृक्षाः कृताः पुष्प-वितान-पूर्णाः पुष्पम् कृतम् केसर-पत्र-पूर्णम् ॥ ९॥
mahī kṛtā parvata-rāji-pūrṇā śailāḥ kṛtāḥ vṛkṣa-vitāna-pūrṇāḥ . vṛkṣāḥ kṛtāḥ puṣpa-vitāna-pūrṇāḥ puṣpam kṛtam kesara-patra-pūrṇam .. 9..
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पा अपि पुष्करिण्यः । पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥ १०॥
कृतानि वेश्मानि च पाण्डुराणि तथा सु पुष्पाः अपि पुष्करिण्यः । पुनर् च पद्मानि स केसराणि धन्यानि चित्राणि तथा वनानि ॥ १०॥
kṛtāni veśmāni ca pāṇḍurāṇi tathā su puṣpāḥ api puṣkariṇyaḥ . punar ca padmāni sa kesarāṇi dhanyāni citrāṇi tathā vanāni .. 10..
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्धमानम् । वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ ११॥
पुष्पाह्वयम् नाम विराजमानम् रत्न-प्रभाभिः च विवर्धमानम् । वेश्म-उत्तमानाम् अपि च उच्च-मानम् महा-कपिः तत्र महा-विमानम् ॥ ११॥
puṣpāhvayam nāma virājamānam ratna-prabhābhiḥ ca vivardhamānam . veśma-uttamānām api ca ucca-mānam mahā-kapiḥ tatra mahā-vimānam .. 11..
कृताश्च वैदूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः । चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२॥
कृताः च वैदूर्य-मयाः विहङ्गाः रूप्य-प्रवालैः च तथा विहङ्गाः । चित्राः च नाना वसुभिः भुजङ्गाः जात्य-अनुरूपाः तुरगाः शुभ-अङ्गाः ॥ १२॥
kṛtāḥ ca vaidūrya-mayāḥ vihaṅgāḥ rūpya-pravālaiḥ ca tathā vihaṅgāḥ . citrāḥ ca nānā vasubhiḥ bhujaṅgāḥ jātya-anurūpāḥ turagāḥ śubha-aṅgāḥ .. 12..
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः । कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ १३॥
प्रवाल-जाम्बूनद-पुष्प-पक्षाः सलीलम् आवर्जित-जिह्म-पक्षाः । कामस्य साक्षात् इव भान्ति पक्षाः कृताः विहङ्गाः सुमुखाः सुपक्षाः ॥ १३॥
pravāla-jāmbūnada-puṣpa-pakṣāḥ salīlam āvarjita-jihma-pakṣāḥ . kāmasya sākṣāt iva bhānti pakṣāḥ kṛtāḥ vihaṅgāḥ sumukhāḥ supakṣāḥ .. 13..
नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः । बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४॥
नियुज्यमानाः च गजाः सु हस्ताः स केसराः च उत्पल-पत्र-हस्ताः । बभूव देवी च कृता सुहस्ता लक्ष्मीः तथा पद्मिनि पद्म-हस्ता ॥ १४॥
niyujyamānāḥ ca gajāḥ su hastāḥ sa kesarāḥ ca utpala-patra-hastāḥ . babhūva devī ca kṛtā suhastā lakṣmīḥ tathā padmini padma-hastā .. 14..
इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् । पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५॥
इति इव तत् गृहम् अभिगम्य शोभनम् स विस्मयः नगम् इव चारु-शोभनम् । पुनर् च तत् परम-सुगन्धि सुन्दरम् हिम-अत्यये नगम् इव चारु-कन्दरम् ॥ १५॥
iti iva tat gṛham abhigamya śobhanam sa vismayaḥ nagam iva cāru-śobhanam . punar ca tat parama-sugandhi sundaram hima-atyaye nagam iva cāru-kandaram .. 15..
ततः स तां कपिरभिपत्य पूजितां चरन्पुरीं दशमुखबाहुपालिताम् । अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम् ॥ १६॥
ततस् स ताम् कपिः अभिपत्य पूजिताम् चरन् पुरीम् दशमुख-बाहु-पालिताम् । अ दृश्य ताम् जनकसुताम् सु पूजिताम् सु दुःखिताम् पति-गुण-वेग-निर्जिताम् ॥ १६॥
tatas sa tām kapiḥ abhipatya pūjitām caran purīm daśamukha-bāhu-pālitām . a dṛśya tām janakasutām su pūjitām su duḥkhitām pati-guṇa-vega-nirjitām .. 16..
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः । अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ १७॥
ततस् तदा बहुविध-भावितात्मनः कृतात्मनः जनकसुताम् सुवर्त्मनः । अ पश्यतः अभवत् अति दुःखितम् मनः सुचक्षुषः प्रविचरतः महात्मनः ॥ १७॥
tatas tadā bahuvidha-bhāvitātmanaḥ kṛtātmanaḥ janakasutām suvartmanaḥ . a paśyataḥ abhavat ati duḥkhitam manaḥ sucakṣuṣaḥ pravicarataḥ mahātmanaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In