श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptamaḥ sargaḥ ||5-7||
स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम्। यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्॥ १॥
sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam| yathā mahatprāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṅgajālam|| 1||
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः॥ २॥
niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ| manoharāścāpi punarviśālā dadarśa veśmādriṣu candraśālāḥ|| 2||
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि॥ ३॥
gṛhāṇi nānāvasurājitāni devāsuraiścāpi supūjitāni| sarvaiśca doṣaiḥ parivarjitāni kapirdadarśa svabalārjitāni|| 3||
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लंकाधिपतेर्गृहाणि॥ ४॥
tāni prayatnābhisamāhitāni mayena sākṣādiva nirmitāni| mahītale sarvaguṇottarāṇi dadarśa laṃkādhipatergṛhāṇi|| 4||
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्॥ ५॥
tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam| rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam|| 5||
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्॥ ६॥
mahītale svargamiva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam| nānātarūṇāṃ kusumāvakīrṇaṃ girerivāgraṃ rajasāvakīrṇam|| 6||
नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोधरमर्च्यमानम्। हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतं विमानम्॥ ७॥
nārīpravekairiva dīpyamānaṃ taḍidbhirambhodharamarcyamānam| haṃsapravekairiva vāhyamānaṃ śriyā yutaṃ khe sukṛtaṃ vimānam|| 7||
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृतचारुमेघ- चित्रं विमानं बहुरत्नचित्रम्॥ ८॥
yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram| dadarśa yuktīkṛtacārumegha- citraṃ vimānaṃ bahuratnacitram|| 8||
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्॥ ९॥
mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ| vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam|| 9||
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि। पुनश्च पद्मानि सकेसराणि वनानि चित्राणि सरोवराणि॥ १०॥
kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpāṇyapi puṣkarāṇi| punaśca padmāni sakesarāṇi vanāni citrāṇi sarovarāṇi|| 10||
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विघूर्णमानम्। वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम्॥ ११॥
puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vighūrṇamānam| veśmottamānāmapi coccamānaṃ mahākapistatra mahāvimānam|| 11||
कृताश्च वैदूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२॥
kṛtāśca vaidūryamayā vihaṅgā rūpyapravālaiśca tathā vihaṅgāḥ| citrāśca nānāvasubhirbhujaṅgā jātyānurūpāsturagāḥ śubhāṅgāḥ|| 12||
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः॥ १३॥
pravālajāmbūnadapuṣpapakṣāḥ salīlamāvarjitajihmapakṣāḥ| kāmasya sākṣādiva bhānti pakṣāḥ kṛtā vihaṅgāḥ sumukhāḥ supakṣāḥ|| 13||
नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः। बभूव देवी च कृतासुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४॥
niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ| babhūva devī ca kṛtāsuhastā lakṣmīstathā padmini padmahastā|| 14||
इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुकन्दरम्। पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम्॥ १५॥
itīva tada्gṛhamabhigamya śobhanaṃ savismayo nagamiva cārukandaram| punaśca tatparamasugandhi sundaraṃ himātyaye nagamiva cārukandaram|| 15||
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्। अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम्॥ १६॥
tataḥ sa tāṃ kapirabhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām| adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām|| 16||
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभवदतिदुःखितं मनः सचक्षुषः प्रविचरतो महात्मनः॥ १७॥
tatastadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ| apaśyato'bhavadatiduḥkhitaṃ manaḥ sacakṣuṣaḥ pravicarato mahātmanaḥ|| 17||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptamaḥ sargaḥ ||5-7||