This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭamaḥ sargaḥ ..5-8..
स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श धीमान् पवनात्मजः कपिः॥ १॥
sa tasya madhye bhavanasya saṃsthito mahadvimānaṃ maṇiratnacitritam. prataptajāmbūnadajālakṛtrimaṃ dadarśa dhīmān pavanātmajaḥ kapiḥ.. 1..
तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत्॥ २॥
tadaprameyapratikārakṛtrimaṃ kṛtaṃ svayaṃ sādhviti viśvakarmaṇā. divaṃ gate vāyupathe pratiṣṭhitaṃ vyarājatādityapathasya lakṣma tat.. 2..
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्घरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ ३॥
na tatra kiṃcinna kṛtaṃ prayatnato na tatra kiṃcinna mahārgharatnavat. na te viśeṣā niyatāḥ sureṣvapi na tatra kiṃcinna mahāviśeṣavat.. 3..
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम्॥ ४॥
tapaḥ samādhānaparākramārjitaṃ manaḥsamādhānavicāracāriṇam. anekasaṃsthānaviśeṣanirmitaṃ tatastatastulyaviśeṣanirmitam.. 4..
मनः समाधाय तु शीघ्रगामिनं दुरासदं मारुततुल्यगामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्ऱ्यमुदामिवालयम्॥ ५॥
manaḥ samādhāya tu śīghragāminaṃ durāsadaṃ mārutatulyagāminam. mahātmanāṃ puṇyakṛtāṃ maharddhināṃ yaśasvināmagṟyamudāmivālayam.. 5..
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥ ६॥
viśeṣamālambya viśeṣasaṃsthitaṃ vicitrakūṭaṃ bahukūṭamaṇḍitam. mano'bhirāmaṃ śaradindunirmalaṃ vicitrakūṭaṃ śikharaṃ gireryathā.. 6..
वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरानिशाचराः। विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥ ७॥
vahanti yatkuṇḍalaśobhitānanā mahāśanā vyomacarāniśācarāḥ. vivṛttavidhvastaviśālalocanā mahājavā bhūtagaṇāḥ sahasraśaḥ.. 7..
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि चारुदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद् वानरवीरसत्तमः॥ ८॥
vasantapuṣpotkaracārudarśanaṃ vasantamāsādapi cārudarśanam. sa puṣpakaṃ tatra vimānamuttamaṃ dadarśa tad vānaravīrasattamaḥ.. 8..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭamaḥ sargaḥ ..5-8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In