This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 8

Further in-depth description of Pushpaka Vimana by Sage Valmiki

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭamaḥ sargaḥ ||5-8||
स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श धीमान् पवनात्मजः कपिः॥ १॥
sa tasya madhye bhavanasya saṃsthito mahadvimānaṃ maṇiratnacitritam| prataptajāmbūnadajālakṛtrimaṃ dadarśa dhīmān pavanātmajaḥ kapiḥ|| 1||
तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत्॥ २॥
tadaprameyapratikārakṛtrimaṃ kṛtaṃ svayaṃ sādhviti viśvakarmaṇā| divaṃ gate vāyupathe pratiṣṭhitaṃ vyarājatādityapathasya lakṣma tat|| 2||
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्घरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ ३॥
na tatra kiṃcinna kṛtaṃ prayatnato na tatra kiṃcinna mahārgharatnavat| na te viśeṣā niyatāḥ sureṣvapi na tatra kiṃcinna mahāviśeṣavat|| 3||
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम्॥ ४॥
tapaḥ samādhānaparākramārjitaṃ manaḥsamādhānavicāracāriṇam| anekasaṃsthānaviśeṣanirmitaṃ tatastatastulyaviśeṣanirmitam|| 4||
मनः समाधाय तु शीघ्रगामिनं दुरासदं मारुततुल्यगामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्ऱ्यमुदामिवालयम्॥ ५॥
manaḥ samādhāya tu śīghragāminaṃ durāsadaṃ mārutatulyagāminam| mahātmanāṃ puṇyakṛtāṃ maharddhināṃ yaśasvināmagऱ्yamudāmivālayam|| 5||
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥ ६॥
viśeṣamālambya viśeṣasaṃsthitaṃ vicitrakūṭaṃ bahukūṭamaṇḍitam| mano'bhirāmaṃ śaradindunirmalaṃ vicitrakūṭaṃ śikharaṃ gireryathā|| 6||
वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरानिशाचराः। विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥ ७॥
vahanti yatkuṇḍalaśobhitānanā mahāśanā vyomacarāniśācarāḥ| vivṛttavidhvastaviśālalocanā mahājavā bhūtagaṇāḥ sahasraśaḥ|| 7||
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि चारुदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद् वानरवीरसत्तमः॥ ८॥
vasantapuṣpotkaracārudarśanaṃ vasantamāsādapi cārudarśanam| sa puṣpakaṃ tatra vimānamuttamaṃ dadarśa tad vānaravīrasattamaḥ|| 8||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭamaḥ sargaḥ ||5-8||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In