This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 9

Hanuman tries to search Maa Sita and comes across Ravana's harem and sees different women.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे नवमः सर्गः ॥५-९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe navamaḥ sargaḥ ||5-9||
तस्यालयवरिष्ठस्य मध्ये विमलमायतम्। ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः॥ १॥
tasyālayavariṣṭhasya madhye vimalamāyatam| dadarśa bhavanaśreṣṭhaṃ hanumān mārutātmajaḥ|| 1||
अर्धयोजनविस्तीर्णमायतं योजनं महत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥ २॥
ardhayojanavistīrṇamāyataṃ yojanaṃ mahat| bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam|| 2||
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनूमानरिसूदनः॥ ३॥
mārgamāṇastu vaidehīṃ sītāmāyatalocanām| sarvataḥ paricakrāma hanūmānarisūdanaḥ|| 3||
उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ ४॥
uttamaṃ rākṣasāvāsaṃ hanumānavalokayan| āsasādātha lakṣmīvān rākṣasendraniveśanam|| 4||
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः॥ ५॥
caturviṣāṇairdviradaistriviṣāṇaistathaiva ca| parikṣiptamasambādhaṃ rakṣyamāṇamudāyudhaiḥ|| 5||
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्॥ ६॥
rākṣasībhiśca patnībhī rāvaṇasya niveśanam| āhṛtābhiśca vikramya rājakanyābhirāvṛtam|| 6||
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्॥ ७॥
tannakramakarākīrṇaṃ timiṃgilajhaṣākulam| vāyuvegasamādhūtaṃ pannagairiva sāgaram|| 7||
या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने। सा रावणगृहे रम्या नित्यमेवानपायिनी॥ ८॥
yā hi vaiśravaṇe lakṣmīryā candre harivāhane| sā rāvaṇagṛhe ramyā nityamevānapāyinī|| 8||
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह॥ ९॥
yā ca rājñaḥ kuberasya yamasya varuṇasya ca| tādṛśī tadviśiṣṭā vā ṛddhī rakṣogṛheṣviha|| 9||
तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम्। बहुनिर्यूहसंयुक्तं ददर्श पवनात्मजः॥ १०॥
tasya harmyasya madhyasthaveśma cānyat sunirmitam| bahuniryūhasaṃyuktaṃ dadarśa pavanātmajaḥ|| 10||
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥ ११॥
brahmaṇo'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā| vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam|| 11||
परेण तपसा लेभे यत् कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः॥ १२॥
pareṇa tapasā lebhe yat kuberaḥ pitāmahāt| kuberamojasā jitvā lebhe tad rākṣaseśvaraḥ|| 12||
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया॥ १३॥
īhāmṛgasamāyuktaiḥ kārtasvarahiraṇmayaiḥ| sukṛtairācitaṃ stambhaiḥ pradīptamiva ca śriyā|| 13||
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्। कूटागारैः शुभागारैः सर्वतः समलंकृतम्॥ १४॥
merumandarasaṃkāśairullikhadbhirivāmbaram| kūṭāgāraiḥ śubhāgāraiḥ sarvataḥ samalaṃkṛtam|| 14||
ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा। हेमसोपानयुक्तं च चारुप्रवरवेदिकम्॥ १५॥
jvalanārkapratīkāśaiḥ sukṛtaṃ viśvakarmaṇā| hemasopānayuktaṃ ca cārupravaravedikam|| 15||
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्॥ १६॥
jālavātāyanairyuktaṃ kāñcanaiḥ sphāṭikairapi| indranīlamahānīlamaṇipravaravedikam|| 16||
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्॥ १७॥
vidrumeṇa vicitreṇa maṇibhiśca mahādhanaiḥ| nistulābhiśca muktābhistalenābhivirājitam|| 17||
चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्॥ १८॥
candanena ca raktena tapanīyanibhena ca| supuṇyagandhinā yuktamādityataruṇopamam|| 18||
कूटागारैर्वराकारैर्विविधैः समलंकृतम्। विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम्॥ १९॥
kūṭāgārairvarākārairvividhaiḥ samalaṃkṛtam| vimānaṃ puṣpakaṃ divyamāruroha mahākapiḥ| tatrasthaḥ sarvato gandhaṃ pānabhakṣyānnasambhavam|| 19||
दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्॥ २०॥
divyaṃ sammūrcchitaṃ jighran rūpavantamivānilam| sa gandhastaṃ mahāsattvaṃ bandhurbandhumivottamam|| 20||
इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालां ददर्श महतीं शिवाम्॥ २१॥
ita ehītyuvāceva tatra yatra sa rāvaṇaḥ| tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śivām|| 21||
रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्॥ २२॥
rāvaṇasya mahākāntāṃ kāntāmiva varastriyam| maṇisopānavikṛtāṃ hemajālavirājitām|| 22||
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि॥ २३॥
sphāṭikairāvṛtatalāṃ dantāntaritarūpikām| muktāvajrapravālaiśca rūpyacāmīkarairapi|| 23||
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः॥ २४॥
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām| samairṛjubhiratyuccaiḥ samantāt suvibhūṣitaiḥ|| 24||
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव। महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया॥ २५॥
stambhaiḥ pakṣairivātyuccairdivaṃ samprasthitāmiva| mahatyā kuthayā''stīrṇāṃ pṛthivīlakṣaṇāṅkayā|| 25||
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहशालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्॥ २६॥
pṛthivīmiva vistīrṇāṃ sarāṣṭragṛhaśālinīm| nāditāṃ mattavihagairdivyagandhādhivāsitām|| 26||
परर्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम्॥ २७॥
pararghyāstaraṇopetāṃ rakṣo'dhipaniṣevitām| dhūmrāmagurudhūpena vimalāṃ haṃsapāṇḍurām|| 27||
पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्। मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम्॥ २८॥
patrapuṣpopahāreṇa kalmāṣīmiva suprabhām| manaso modajananīṃ varṇasyāpi prasādhinīm|| 28||
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव। इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः॥ २९॥
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīmiva| indriyāṇīndriyārthaistu pañca pañcabhiruttamaiḥ|| 29||
तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः॥ ३०॥
tarpayāmāsa māteva tadā rāvaṇapālitā| svargo'yaṃ devaloko'yamindrasyāpi purī bhavet| siddhirveyaṃ parā hi syādityamanyata mārutiḥ|| 30||
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूर्तैर्देवनेन पराजितान्॥ ३१॥
pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān| dhūrtāniva mahādhūrtairdevanena parājitān|| 31||
दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत॥ ३२॥
dīpānāṃ ca prakāśena tejasā rāvaṇasya ca| arcirbhirbhūṣaṇānāṃ ca pradīptetyabhyamanyata|| 32||
ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेषबिभूषितम्॥ ३३॥
tato'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam| sahasraṃ varanārīṇāṃ nānāveṣabibhūṣitam|| 33||
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम्। क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा॥ ३४॥
parivṛtte'rdharātre tu pānanidrāvaśaṃgatam| krīḍitvoparataṃ rātrau prasuptaṃ balavat tadā|| 34||
तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्॥ ३५॥
tat prasuptaṃ viruruce niḥśabdāntarabhūṣitam| niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat|| 35||
तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः। अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्॥ ३६॥
tāsāṃ saṃvṛtadāntāni mīlitākṣīṇi mārutiḥ| apaśyat padmagandhīni vadanāni suyoṣitām|| 36||
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनः संवृतपत्राणि रात्राविव बभुस्तदा॥ ३७॥
prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye| punaḥ saṃvṛtapatrāṇi rātrāviva babhustadā|| 37||
इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः॥ ३८॥
imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ| ambujānīva phullāni prārthayanti punaḥ punaḥ|| 38||
इति वामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः॥ ३९॥
iti vāmanyata śrīmānupapattyā mahākapiḥ| mene hi guṇatastāni samāni salilodbhavaiḥ|| 39||
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता। शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता॥ ४०॥
sā tasya śuśubhe śālā tābhiḥ strībhirvirājitā| śaradīva prasannā dyaustārābhirabhiśobhitā|| 40||
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः। यथा ह्युडुपतिः श्रीमांस्ताराभिरिव संवृतः॥ ४१॥
sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ| yathā hyuḍupatiḥ śrīmāṃstārābhiriva saṃvṛtaḥ|| 41||
याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः। इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा॥ ४२॥
yāścyavante'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ| imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā|| 42||
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्॥ ४३॥
tārāṇāmiva suvyaktaṃ mahatīnāṃ śubhārciṣām| prabhāvarṇaprasādāśca virejustatra yoṣitām|| 43||
व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः। पानव्यायामकालेषु निद्रोपहतचेतसः॥ ४४॥
vyāvṛttakacapīnasrakprakīrṇavarabhūṣaṇāḥ| pānavyāyāmakāleṣu nidropahatacetasaḥ|| 44||
व्यावृत्ततिलकाः काश्चित् काश्चिदुदभ्रान्तनूपुराः। पार्श्वे गलितहाराश्च काश्चित् परमयोषितः॥ ४५॥
vyāvṛttatilakāḥ kāścit kāścidudabhrāntanūpurāḥ| pārśve galitahārāśca kāścit paramayoṣitaḥ|| 45||
मुक्ताहारवृताश्चान्याः काश्चित् प्रस्रस्तवाससः। व्याविद्धरशनादामाः किशोर्य इव वाहिताः॥ ४६॥
muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ| vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ|| 46||
अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने॥ ४७॥
akuṇḍaladharāścānyā vicchinnamṛditasrajaḥ| gajendramṛditāḥ phullā latā iva mahāvane|| 47||
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद‍्गताः। हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्॥ ४८॥
candrāṃśukiraṇābhāśca hārāḥ kāsāṃciduda‍्gatāḥ| haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām|| 48||
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्॥ ४९॥
aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ| hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan|| 49||
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः। आपगा इव ता रेजुर्जघनैः पुलिनैरिव॥ ५०॥
haṃsakāraṇḍavopetāścakravākopaśobhitāḥ| āpagā iva tā rejurjaghanaiḥ pulinairiva|| 50||
किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः। भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः॥ ५१॥
kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ| bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ|| 51||
मृदुष्वंगेषु कासांचित् कुचाग्रेषु च संस्थिताः। बभूवुर्भूषणानीव शुभा भूषणराजयः॥ ५२॥
mṛduṣvaṃgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ| babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ|| 52||
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः॥ ५३॥
aṃśukāntāśca kāsāṃcinmukhamārutakampitāḥ| uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ|| 53||
ताः पताका इवोद्‍धूताः पत्नीनां रुचिरप्रभाः। नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे॥ ५४॥
tāḥ patākā ivod‍dhūtāḥ patnīnāṃ ruciraprabhāḥ| nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire|| 54||
ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्। मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम्॥ ५५॥
vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām| mukhamārutasaṃkampairmandaṃ mandaṃ ca yoṣitām|| 55||
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः। तासां वदननिःश्वासः सिषेवे रावणं तदा॥ ५६॥
śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ| tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā|| 56||
रावणाननशंकाश्च काश्चिद् रावणयोषितः। मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः॥ ५७॥
rāvaṇānanaśaṃkāśca kāścid rāvaṇayoṣitaḥ| mukhāni ca sapatnīnāmupājighran punaḥ punaḥ|| 57||
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा॥ ५८॥
atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ| asvatantrāḥ sapatnīnāṃ priyamevācaraṃstadā|| 58||
बाहूनुपनिधायान्याः पारिहार्यविभूषितान्। अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे॥ ५९॥
bāhūnupanidhāyānyāḥ pārihāryavibhūṣitān| aṃśukāni ca ramyāṇi pramadāstatra śiśyire|| 59||
अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम्। अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ॥ ६०॥
anyā vakṣasi cānyasyāstasyāḥ kācit punarbhujam| aparā tvaṅkamanyasyāstasyāścāpyaparā kucau|| 60||
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः। परस्परनिविष्टांग्यो मदस्नेहवशानुगाः॥ ६१॥
ūrupārśvakaṭīpṛṣṭhamanyonyasya samāśritāḥ| parasparaniviṣṭāṃgyo madasnehavaśānugāḥ|| 61||
अन्योन्यस्यांगसंस्पर्शात् प्रीयमाणाः सुमध्यमाः। एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः॥ ६२॥
anyonyasyāṃgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ| ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ|| 62||
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा॥ ६३॥
anyonyabhujasūtreṇa strīmālā grathitā hi sā| māleva grathitā sūtre śuśubhe mattaṣaṭpadā|| 63||
लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्॥ ६४॥
latānāṃ mādhave māsi phullānāṃ vāyusevanāt| anyonyamālāgrathitaṃ saṃsaktakusumoccayam|| 64||
प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद् वनमिवोद्‍धूतं स्त्रीवनं रावणस्य तत्॥ ६५॥
prativeṣṭitasuskandhamanyonyabhramarākulam| āsīd vanamivod‍dhūtaṃ strīvanaṃ rāvaṇasya tat|| 65||
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणांगाम्बरस्रजाम्॥ ६६॥
uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā| vivekaḥ śakya ādhātuṃ bhūṣaṇāṃgāmbarasrajām|| 66||
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव॥ ६७॥
rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ| jvalantaḥ kāñcanā dīpāḥ prekṣanto nimiṣā iva|| 67||
राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः। रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः॥ ६८॥
rājarṣivipradaityānāṃ gandharvāṇāṃ ca yoṣitaḥ| rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃgatāḥ|| 68||
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः॥ ६९॥
yuddhakāmena tāḥ sarvā rāvaṇena hṛtāḥ striyaḥ| samadā madanenaiva mohitāḥ kāścidāgatāḥ|| 69||
न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु॥ ७०॥
na tatra kāścit pramadāḥ prasahya vīryopapannena guṇena labdhāḥ| na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu|| 70||
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया॥ ७१॥
na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā| bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā|| 71||
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः॥ ७२॥
babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī| imā mahārākṣasarājabhāryāḥ sujātamasyeti hi sādhubuddheḥ|| 72||
पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लंकेश्वरः कष्टमनार्यकर्म॥ ७३॥
punaśca so'cintayadāttarūpo dhruvaṃ viśiṣṭā guṇato hi sītā| athāyamasyāṃ kṛtavān mahātmā laṃkeśvaraḥ kaṣṭamanāryakarma|| 73||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः ॥५-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe navamaḥ sargaḥ ||5-9||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In