कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ७.१.४१ ॥
PADACHEDA
कथम् पितुः च अभ्यधिकः महा-आहवे शक्रस्य जेता हि कथम् स राक्षसः । वराः च लब्धाः कथयस्व मे अद्य तत् पृच्छतः च अस्य मुनि-इन्द्र सर्वम् ॥ ७।१।४१ ॥
TRANSLITERATION
katham pituḥ ca abhyadhikaḥ mahā-āhave śakrasya jetā hi katham sa rākṣasaḥ . varāḥ ca labdhāḥ kathayasva me adya tat pṛcchataḥ ca asya muni-indra sarvam .. 7.1.41 ..
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Mudra Cost for Each Feature
Get Word by Word meaning for 1 Mudra.
Practice with flashcards for 1 Mudra.
Play a shloka for 1 Mudra.
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.