This overlay will guide you through the buttons:

| |
|
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ ७.१.१ ॥
prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte . ājagmurṛṣayaḥ sarve rāghavaṃ pratinanditum .. 7.1.1 ..
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ ७.१.२ ॥
kauśiko 'tha yavakrīto gārgyo gālava eva ca . kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ .. 7.1.2 ..
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ७.१.३ ॥
svastyātreyo 'tha bhagavānnamuciḥ pramucistathā . ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam .. 7.1.3 ..
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ७.१.४ ॥
nṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahānṛṣiḥ . te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam .. 7.1.4 ..
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ॥ ७.१.५ ॥
vasiṣṭhaḥ kaśyapo 'thātrirviśvāmitraḥ sagautamaḥ . jamadagnirbharadvājaste 'pi saptarṣayastathā .. 7.1.5 ..
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ७.१.६ ॥
udīcyāṃ diśi saptaite nityameva nivāsinaḥ .. 7.1.6 ..
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ७.१.७ ॥
samprāpya te mahātmāno rāghavasya niveśanam . viṣṭitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ . vedavedāṅgaviduṣo nānāśāstraviśāradāḥ .. 7.1.7 ..
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७.१.८ ॥
dvāḥsthaṃ provāca dharmātmā agastyo munisattamaḥ . nivedyatāṃ dāśaratherṛṣīnasmānsamāgatān .. 7.1.8 ..
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ७.१.९ ॥
pratīhārastatastūrṇamagastyavacanāddrutam . samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ .. 7.1.9 ..
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥ ७.१.१० ॥
nayeṅgitajñaḥ sadvṛtto dakṣo dhairyasamanvitaḥ . sa rāmaṃ dṛśya sahasā pūrṇacandrasamaprabham .. 7.1.10 ..
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥ ७.१.११ ॥
agastyaṃ kathayāmāsa samprāptamṛṣibhiḥ saha .. 7.1.11 ..
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥ ७.१.१२ ॥
śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān . pratyuvāca tato dvāssthaṃ praveśaya yathāsukham .. 7.1.12 ..
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥ ७.१.१३ ॥
tān samprāptān munīn dṛṣṭvā pratyutthāya kṛtāñjaliḥ . pādyārghyādibhirānarca gāṃ nivedya ca sādaram .. 7.1.13 ..
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ ७.१.१४ ॥
rāmo 'bhivādya prayata āsanānyādideśa ha . teṣu kāñcanacitreṣu mahatsu ca vareṣu ca .. 7.1.14 ..
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ ७.१.१५ ॥
kuśāntardhānadatteṣu mṛgacarmayuteṣu ca . yathārhamupaviṣṭāste āsaneṣvṛṣipuṅgavāḥ .. 7.1.15 ..
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ ७.१.१६ ॥
rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ . maharṣayo vedavido rāmaṃ vacanamabruvan .. 7.1.16 ..
कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ ७.१.१७ ॥
kuśalaṃ no mahābāho sarvatra raghunandana . tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam .. 7.1.17 ..
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ ७.१.१८ ॥
diṣṭyā tvayā hato rājanrāvaṇo lokarāvaṇaḥ . na hi bhāraḥ sa te rāma rāvaṇaḥ putrapautravān .. 7.1.18 ..
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ ७.१.१९ ॥
sadhanustvaṃ hi lokāṃstrīnvijayethā na saṃśayaḥ . diṣṭyā tvayā hato rāma rāvaṇo rākṣaseśvaraḥ .. 7.1.19 ..
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥ ७.१.२० ॥
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha sītayā . lakṣmaṇena ca dharmātmanbhrātrā tvaddhitakāriṇā .. 7.1.20 ..
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ ७.१.२१ ॥
mātṛbhirbhrātṛsahitaṃ paśyāmo 'dya vayaṃ nṛpa . diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ . akampanaśca durdharṣo nihatāste niśācarāḥ .. 7.1.21 ..
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ ७.१.२२ ॥
yasya pramāṇādvipulaṃ pramāṇaṃ neha vidyate . diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ .. 7.1.22 ..
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥ ७.१.२३ ॥
triśirāścātikāyaśca devāntakanarāntakau . diṣṭyā te nihatā rāma mahāvīryā niśācarāḥ .. 7.1.23 ..
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ ७.१.२४ ॥
kumbhaścaiva nikumbhaśca rākṣasau bhīmadarśanau . diṣṭyā tau nihatau rāma kumbhakarṇasutau mṛdhe .. 7.1.24 ..
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ ७.१.२५ ॥
yuddhonmattaśca mattaśca kālāntakayamopamau . yajñakopaśca balavāndhūmrākṣo nāma rākṣasaḥ .. 7.1.25 ..
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ ७.१.२६ ॥
kurvantaḥ kadanaṃ ghoramete śastrāstrapāragāḥ . antakapratimairbāṇairdiṣṭyā vinihatāstvayā .. 7.1.26 ..
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि ॥ ७.१.२७ ॥
diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddhamupāgataḥ . devatānāmavadhyena vijayaṃ prāptavānasi .. 7.1.27 ..
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ ७.१.२८ ॥
saṅkhye tasya na kiñcittu rāvaṇasya parābhavaḥ . dvandvayuddhamanuprāpto diṣṭyā te rāvaṇirhataḥ .. 7.1.28 ..
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ ७.१.२९ ॥
diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ . muktaḥ surariporvīra prāptaśca vijayastvayā .. 7.1.29 ..
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ ७.१.३० ॥
abhinandāma te sarve saṃśrutyendrajito vadham . so 'vadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi .. 7.1.30 ..
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ७.१.३१ ॥
vismayastveṣa cāsmākaṃ tacchrutvendrajitaṃ hatam .. 7.1.31 ..
एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥ ७.१.३२ ॥
ete cānye ca bahavo rākṣasāḥ kāmarūpiṇaḥ . diṣṭyā tvayā hatā vīrā raghūṇāṃ kulavarddhana .. 7.1.32 ..
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥ दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ७.१.३३ ॥
dattvā puṇyāmimāṃ vīra saumyāmabhayadakṣiṇām .. diṣṭyā vardhasi kākutstha jayenāmitrakarśana .. 7.1.33 ..
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ७.१.३४ ॥
śrutvā tu teṣāṃ vacanamṛṣīṇāṃ bhāvitātmanām . vismayaṃ paramaṃ gatvā rāmaḥ prāñjalirabravīt .. 7.1.34 ..
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ७.१.३५ ॥
bhagavantaḥ kumbhakarṇaṃ rāvaṇaṃ ca niśācaram . atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim .. 7.1.35 ..
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasam . mattonmattau ca durdharṣau devāntakanarāntakau ..
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥ ७.१.३६ ॥
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim .. 7.1.36 ..
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ७.१.३७ ॥
atikāyaṃ triśirasaṃ dhūmrākṣaṃ ca niśācaram . atikramya mahāvīryānkiṃ praśaṃsatha rāvaṇim .. 7.1.37 ..
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते ॥ ७.१.३८ ॥
kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ . kena vā kāraṇenaiṣa rāvaṇādatiricyate .. 7.1.38 ..
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ७.१.३९ ॥
śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ . yadi guhyaṃ na cedvaktuṃ śrotumicchāmi kathyatām .. 7.1.39 ..
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥ ७.१.४० ॥
śakro 'pi vijitastena kathaṃ labdhavaraśca saḥ . kathaṃ ca balavānanputro na pitā tasya rāvaṇaḥ .. 7.1.40 ..
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ७.१.४१ ॥
kathaṃ pituścābhyadhiko mahāhave śakrasya jetā hi kathaṃ sa rākṣasaḥ . varāśca labdhāḥ kathayasva me 'dya tatpṛcchataścāsya munīndra sarvam .. 7.1.41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In