This overlay will guide you through the buttons:

| |
|
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ ७.१०.१ ॥
athābravīnmuniṃ rāmaḥ kathaṃ te bhrātaro vane . kīdṛśaṃ tu tadā brahmaṃstapastepurmahābalāḥ .. 7.10.1 ..
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ ७.१०.२ ॥
agastyastvabravīttatra rāmaṃ suprītamānasam . tāṃstāndharmavidhīṃstatra bhrātaraste samāviśan .. 7.10.2 ..
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ ७.१०.३ ॥
kumbhakarṇastato yatto nityaṃ dharmapathe sthitaḥ . tatāpa grīṣmakāle tu pañcāgnīnparitaḥ sthitaḥ .. 7.10.3 ..
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ७.१०.४ ॥
meghāmbusikto varṣāsu vīrāsanamasevata . nityaṃ ca śiśire kāle jalamadhyapratiśrayaḥ .. 7.10.4 ..
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ७.१०.५ ॥
evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ . dharme prayatamānasya satpathe niṣṭhitasya ca .. 7.10.5 ..
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ७.१०.६ ॥
vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ . pañcavarṣasahasrāṇi pādenaikena tasthivān .. 7.10.6 ..
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७.१०.७ ॥
samāpte niyame tasya nanṛtuścāpsarogaṇāḥ . papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ .. 7.10.7 ..
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ७.१०.८ ॥
pañcavarṣasahasrāṇi sūryaṃ caivānvavartata . tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ .. 7.10.8 ..
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ७.१०.९ ॥
evaṃ vibhīṣaṇasyāpi svargasthasyeva nandane . daśavarṣasahasrāṇi gatāni niyatātmanaḥ .. 7.10.9 ..
दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ ७.१०.१० ॥
daśavarṣasahasraṃ tu nirāhāro daśānanaḥ . pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ .. 7.10.10 ..
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ७.१०.११ ॥
evaṃ varṣasahasrāṇi nava tasyāticakramuḥ . śirāṃsi nava cāpyasya praviṣṭāni hutāśanam .. 7.10.11 ..
अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ ७.१०.१२ ॥
atha varṣasahasre tu daśame daśamaṃ śiraḥ . chettukāme daśagrīve prāptastatra pitāmahaḥ .. 7.10.12 ..
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ॥ ७.१०.१३ ॥
pitāmahastu suprītaḥ sārdhaṃ devairupasthitaḥ . tava tāvaddaśagrīva prīto 'smītyabhyabhāṣata .. 7.10.13 ..
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ ७.१०.१४ ॥
śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ . kaṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ .. 7.10.14 ..
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ ७.१०.१५ ॥
athābravīdṛśagrīvaḥ prahṛṣṭenāntarātmanā . praṇamya śirasā devaṃ harṣagadgadayā girā .. 7.10.15 ..
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ ७.१०.१६ ॥
bhagavanprāṇināṃ nityaṃ nānyatra maraṇādbhayam . nāsti mṛtyusamaḥ śatruramaratvamahaṃ vṛṇe .. 7.10.16 ..
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ ७.१०.१७ ॥
evamuktastadā brahmā daśagrīvamuvāca ha . nāsti sarvāmaratvaṃ te varamanyaṃ vṛṇīṣva me .. 7.10.17 ..
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ ७.१०.१८ ॥
evamukte tadā rāma brahmaṇā lokakartṛṇā . daśagrīva uvācedaṃ kṛtāñjalirathāgrataḥ .. 7.10.18 ..
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ ७.१०.१९ ॥
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām . avadhyo 'haṃ prajādhyakṣa devatānāṃ ca śāśvata .. 7.10.19 ..
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ ७.१०.२० ॥
nahi cintā mamānyeṣu prāṇiṣvamarapūjita . tṛṇabhūtā hi te manye prāṇino mānuṣādayaḥ .. 7.10.20 ..
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ॥ ७.१०.२१ ॥
evamuktastu dharmātmā daśagrīveṇa rakṣasā . uvāca vacanaṃ devaḥ saha devaiḥ pitāmahaḥ .. 7.10.21 ..
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ ७.१०.२२ ॥
bhaviṣyatyevametatte vaco rākṣasapuṅgava . evamuktvā tu taṃ rāma daśagrīvaṃ pitāmahaḥ .. 7.10.22 ..
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ ७.१०.२३ ॥
śṛṇu cāpi varo bhūyaḥ prītasyeha śubho mama . hutāni yāni śīrṣāṇi pūrvamagnau tvayānagha .. 7.10.23 ..
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ ७.१०.२४ ॥
punastāni bhaviṣyanti tathaiva tava rākṣasa . vitarāmīha te saumya varaṃ cānyaṃ durāsadam .. 7.10.24 ..
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥ ७.१०.२५ ॥
chandatastava rūpaṃ ca manasā yadyathepsitam . bhaviṣyati na sandeho madvarāttavarākṣasa .. 7.10.25 ..
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥ ७.१०.२६ ॥
evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ . agnau hutāni śīrṣāṇi punastānyutthitāni vai .. 7.10.26 ..
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ ७.१०.२७ ॥
evamuktvā tu taṃ rāma daśagrīvaṃ pitāmahaḥ . vibhīṣaṇamathovāca vākyaṃ lokapitāmahaḥ .. 7.10.27 ..
विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥ ७.१०.२८ ॥
vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā . parituṣṭo 'smi dharmātmanvaraṃ varaya suvrata .. 7.10.28 ..
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ ७.१०.२९ ॥
vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ . vṛtaḥ sarvaguṇairnityaṃ candramā raśmibhiryathā .. 7.10.29 ..
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ ७.१०.३० ॥
bhagavankṛtakṛtyo 'haṃ yanme lokaguruḥ svayam . prītena yadi dātavyo varo me śṛṇu suvrata .. 7.10.30 ..
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ७.१०.३१ ॥
paramāpadgatasyāpi dharme mama matirbhavet . aśikṣitaṃ ca brahmāstraṃ bhagavanpratibhātu me .. 7.10.31 ..
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ ७.१०.३२ ॥
yā yā me jāyate buddhiryeṣu yeṣvāśrameṣu ca . sā sā bhavatu dharmiṣṭhā taṃ tu dharmaṃ ca pālaye .. 7.10.32 ..
एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥ ७.१०.३३ ॥
eṣa me paramodāra varaḥ paramako mataḥ . nahi dharmābhiraktānāṃ loke kiñcana durlabham .. 7.10.33 ..
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ ७.१०.३४ ॥
punaḥ prajāpatiḥ prīto vibhīṣaṇamuvāca ha . dharmiṣṭhastvaṃ yathā vatsa tathā caitadbhaviṣyati .. 7.10.34 ..
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ७.१०.३५ ॥
yasmādrākṣasayonau te jātasyāmitranāśana . nādharme jāyate buddhiramaratvaṃ dadāmi te .. 7.10.35 ..
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥ ७.१०.३६ ॥
ityuktvā kumbhakarṇāya varaṃ dātumupasthitam . prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan .. 7.10.36 ..
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ७.१०.३७ ॥
na tāvatkumbhakarṇāya pradātavyo varastvayā . jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ .. 7.10.37 ..
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ७.१०.३८ ॥
nandane 'psarasaḥ sapta mahendrānucarā daśa . anena bhakṣitā brahmannṛṣayo mānuṣāstathā .. 7.10.38 ..
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ७.१०.३९ ॥
alabdhavarapūrveṇa yatkṛtaṃ rākṣasena tu . tadeṣa varalabdhaḥ syādbhakṣayedbhuvanatrayam .. 7.10.39 ..
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥ ७.१०.४० ॥
varavyājena moho 'smai dīyatāmamitaprabha . lokānāṃ svasti caivaṃ syādbhavedasya ca sannatiḥ .. 7.10.40 ..
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ॥ ७.१०.४१ ॥
evamuktaḥ surairbrahmā 'cintayat padmasambhavaḥ . cintitā copatasthe 'sya pārśvaṃ devī sarasvatī .. 7.10.41 ..
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ ७.१०.४२ ॥
prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī . iyamasmyāgatā deva kiṃ kāryaṃ karavāṇyaham .. 7.10.42 ..
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ७.१०.४३ ॥
prajāpatistuṃ tāṃ prāptāṃ prāha vākyaṃ sarasvatīm . vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā .. 7.10.43 ..
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ७.१०.४४ ॥
tathetyuktvā praviṣṭā sā prajāpatirathābravīt . kumbhakarṇa mahābāho varaṃ varaya yo mataḥ .. 7.10.44 ..
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ७.१०.४५ ॥
kumbhakarṇastu tadvākyaṃ śrutvā vacanamabravīt . svaptuṃ varṣāṇyanekāni devadeva mamepsitam .. 7.10.45 ..
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ७.१०.४६ ॥
evamastviti taṃ coktvā prāyādbrahmā suraiḥ samam . devī sarasvatī caiva rākṣasaṃ taṃ jahau punaḥ .. 7.10.46 ..
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥ ७.१०.४७ ॥
brahmaṇā saha deveṣu gateṣu ca nabhaḥsthalam . vimukto 'sau sarasvatyā svāṃ sañjñāṃ ca tato gataḥ .. 7.10.47 ..
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ७.१०.४८ ॥
kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ . īdṛśaṃ kimidaṃ vākyaṃ mamādya vadanāccyutam .. 7.10.48 ..
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ७.१०.४९ ॥
ahaṃ vyāmohito devairiti manye tadā ' 'gataiḥ . evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ . śleṣmātakavanaṃ gatvā tatra te nyavasansukham .. 7.10.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ॥ १० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe daśamaḥ sargaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In