This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 10

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। ७.१०.१ ।।
athābravīnmuniṃ rāmaḥ kathaṃ te bhrātaro vane | kīdṛśaṃ tu tadā brahmaṃstapastepurmahābalāḥ || 7.10.1 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   1

अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। ७.१०.२ ।।
agastyastvabravīttatra rāmaṃ suprītamānasam | tāṃstāndharmavidhīṃstatra bhrātaraste samāviśan || 7.10.2 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   2

कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। ७.१०.३ ।।
kumbhakarṇastato yatto nityaṃ dharmapathe sthitaḥ | tatāpa grīṣmakāle tu pañcāgnīnparitaḥ sthitaḥ || 7.10.3 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   3

मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। ७.१०.४ ।।
meghāmbusikto varṣāsu vīrāsanamasevata | nityaṃ ca śiśire kāle jalamadhyapratiśrayaḥ || 7.10.4 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   4

एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ७.१०.५ ।।
evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ | dharme prayatamānasya satpathe niṣṭhitasya ca || 7.10.5 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   5

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ७.१०.६ ।।
vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ | pañcavarṣasahasrāṇi pādenaikena tasthivān || 7.10.6 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   6

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। ७.१०.७ ।।
samāpte niyame tasya nanṛtuścāpsarogaṇāḥ | papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ || 7.10.7 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   7

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। ७.१०.८ ।।
pañcavarṣasahasrāṇi sūryaṃ caivānvavartata | tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ || 7.10.8 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   8

एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ।। ७.१०.९ ।।
evaṃ vibhīṣaṇasyāpi svargasthasyeva nandane | daśavarṣasahasrāṇi gatāni niyatātmanaḥ || 7.10.9 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   9

दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। ७.१०.१० ।।
daśavarṣasahasraṃ tu nirāhāro daśānanaḥ | pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ || 7.10.10 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   10

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ७.१०.११ ।।
evaṃ varṣasahasrāṇi nava tasyāticakramuḥ | śirāṃsi nava cāpyasya praviṣṭāni hutāśanam || 7.10.11 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   11

अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। ७.१०.१२ ।।
atha varṣasahasre tu daśame daśamaṃ śiraḥ | chettukāme daśagrīve prāptastatra pitāmahaḥ || 7.10.12 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   12

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। ७.१०.१३ ।।
pitāmahastu suprītaḥ sārdhaṃ devairupasthitaḥ | tava tāvaddaśagrīva prīto 'smītyabhyabhāṣata || 7.10.13 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   13

शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। ७.१०.१४ ।।
śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ | kaṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ || 7.10.14 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   14

अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। ७.१०.१५ ।।
athābravīdṛśagrīvaḥ prahṛṣṭenāntarātmanā | praṇamya śirasā devaṃ harṣagadgadayā girā || 7.10.15 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   15

भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। ७.१०.१६ ।।
bhagavanprāṇināṃ nityaṃ nānyatra maraṇādbhayam | nāsti mṛtyusamaḥ śatruramaratvamahaṃ vṛṇe || 7.10.16 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   16

एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। ७.१०.१७ ।।
evamuktastadā brahmā daśagrīvamuvāca ha | nāsti sarvāmaratvaṃ te varamanyaṃ vṛṇīṣva me || 7.10.17 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   17

एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। ७.१०.१८ ।।
evamukte tadā rāma brahmaṇā lokakartṛṇā | daśagrīva uvācedaṃ kṛtāñjalirathāgrataḥ || 7.10.18 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   18

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। ७.१०.१९ ।।
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām | avadhyo 'haṃ prajādhyakṣa devatānāṃ ca śāśvata || 7.10.19 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   19

नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। ७.१०.२० ।।
nahi cintā mamānyeṣu prāṇiṣvamarapūjita | tṛṇabhūtā hi te manye prāṇino mānuṣādayaḥ || 7.10.20 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   20

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ।। ७.१०.२१ ।।
evamuktastu dharmātmā daśagrīveṇa rakṣasā | uvāca vacanaṃ devaḥ saha devaiḥ pitāmahaḥ || 7.10.21 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   21

भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। ७.१०.२२ ।।
bhaviṣyatyevametatte vaco rākṣasapuṅgava | evamuktvā tu taṃ rāma daśagrīvaṃ pitāmahaḥ || 7.10.22 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   22

शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। ७.१०.२३ ।।
śṛṇu cāpi varo bhūyaḥ prītasyeha śubho mama | hutāni yāni śīrṣāṇi pūrvamagnau tvayānagha || 7.10.23 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   23

पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। ७.१०.२४ ।।
punastāni bhaviṣyanti tathaiva tava rākṣasa | vitarāmīha te saumya varaṃ cānyaṃ durāsadam || 7.10.24 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   24

छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। ७.१०.२५ ।।
chandatastava rūpaṃ ca manasā yadyathepsitam | bhaviṣyati na sandeho madvarāttavarākṣasa || 7.10.25 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   25

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। ७.१०.२६ ।।
evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ | agnau hutāni śīrṣāṇi punastānyutthitāni vai || 7.10.26 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   26

एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ।। ७.१०.२७ ।।
evamuktvā tu taṃ rāma daśagrīvaṃ pitāmahaḥ | vibhīṣaṇamathovāca vākyaṃ lokapitāmahaḥ || 7.10.27 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   27

विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। ७.१०.२८ ।।
vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā | parituṣṭo 'smi dharmātmanvaraṃ varaya suvrata || 7.10.28 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   28

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। ७.१०.२९ ।।
vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ | vṛtaḥ sarvaguṇairnityaṃ candramā raśmibhiryathā || 7.10.29 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   29

भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। ७.१०.३० ।।
bhagavankṛtakṛtyo 'haṃ yanme lokaguruḥ svayam | prītena yadi dātavyo varo me śṛṇu suvrata || 7.10.30 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   30

परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। ७.१०.३१ ।।
paramāpadgatasyāpi dharme mama matirbhavet | aśikṣitaṃ ca brahmāstraṃ bhagavanpratibhātu me || 7.10.31 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   31

या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। ७.१०.३२ ।।
yā yā me jāyate buddhiryeṣu yeṣvāśrameṣu ca | sā sā bhavatu dharmiṣṭhā taṃ tu dharmaṃ ca pālaye || 7.10.32 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   32

एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। ७.१०.३३ ।।
eṣa me paramodāra varaḥ paramako mataḥ | nahi dharmābhiraktānāṃ loke kiñcana durlabham || 7.10.33 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   33

पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ७.१०.३४ ।।
punaḥ prajāpatiḥ prīto vibhīṣaṇamuvāca ha | dharmiṣṭhastvaṃ yathā vatsa tathā caitadbhaviṣyati || 7.10.34 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   34

यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ७.१०.३५ ।।
yasmādrākṣasayonau te jātasyāmitranāśana | nādharme jāyate buddhiramaratvaṃ dadāmi te || 7.10.35 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   35

इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। ७.१०.३६ ।।
ityuktvā kumbhakarṇāya varaṃ dātumupasthitam | prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan || 7.10.36 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   36

न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। ७.१०.३७ ।।
na tāvatkumbhakarṇāya pradātavyo varastvayā | jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ || 7.10.37 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   37

नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। ७.१०.३८ ।।
nandane 'psarasaḥ sapta mahendrānucarā daśa | anena bhakṣitā brahmannṛṣayo mānuṣāstathā || 7.10.38 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   38

अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। ७.१०.३९ ।।
alabdhavarapūrveṇa yatkṛtaṃ rākṣasena tu | tadeṣa varalabdhaḥ syādbhakṣayedbhuvanatrayam || 7.10.39 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   39

वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। ७.१०.४० ।।
varavyājena moho 'smai dīyatāmamitaprabha | lokānāṃ svasti caivaṃ syādbhavedasya ca sannatiḥ || 7.10.40 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   40

एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। ७.१०.४१ ।।
evamuktaḥ surairbrahmā 'cintayat padmasambhavaḥ | cintitā copatasthe 'sya pārśvaṃ devī sarasvatī || 7.10.41 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   41

प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। ७.१०.४२ ।।
prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī | iyamasmyāgatā deva kiṃ kāryaṃ karavāṇyaham || 7.10.42 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   42

प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ७.१०.४३ ।।
prajāpatistuṃ tāṃ prāptāṃ prāha vākyaṃ sarasvatīm | vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā || 7.10.43 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   43

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। ७.१०.४४ ।।
tathetyuktvā praviṣṭā sā prajāpatirathābravīt | kumbhakarṇa mahābāho varaṃ varaya yo mataḥ || 7.10.44 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   44

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। ७.१०.४५ ।।
kumbhakarṇastu tadvākyaṃ śrutvā vacanamabravīt | svaptuṃ varṣāṇyanekāni devadeva mamepsitam || 7.10.45 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   45

एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। ७.१०.४६ ।।
evamastviti taṃ coktvā prāyādbrahmā suraiḥ samam | devī sarasvatī caiva rākṣasaṃ taṃ jahau punaḥ || 7.10.46 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   46

ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। ७.१०.४७ ।।
brahmaṇā saha deveṣu gateṣu ca nabhaḥsthalam | vimukto 'sau sarasvatyā svāṃ sañjñāṃ ca tato gataḥ || 7.10.47 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   47

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। ७.१०.४८ ।।
kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ | īdṛśaṃ kimidaṃ vākyaṃ mamādya vadanāccyutam || 7.10.48 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   48

अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। ७.१०.४९ ।।
ahaṃ vyāmohito devairiti manye tadā ' 'gataiḥ | evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ | śleṣmātakavanaṃ gatvā tatra te nyavasansukham || 7.10.49 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   49

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ।। १० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe daśamaḥ sargaḥ || 10 ||

Kanda : Uttara Kanda

Sarga :   10

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In